108 Names of Sri Satyanarayana : श्री सत्यनारायण के १०८ नाम

27
Names of Sri Satyanarayana

108 names of Lord Satyanarayana are collectively known as Ashtottara Shatanamavali of Lord Satyanarayana. Lord SatyaNarayana is another form of Lord Vishnu who is commonly worshipped by Hindus, usually on a full moon day of the month. A Narayan form of Lord Vishnu is considered an embodiment of truth. Sri Satya Narayana Swamy pooja is a famous pooja performed by Hindus in many parts of India including Gujarat, Bengal, Andhra Pradesh and Maharashtra. Meaning of “Sri Satya Narayana vrat” is Satya means “truth” and narayana means, “The highest being” so Satyanarayan means “The highest being who is an embodiment of Truth.

108 Names of Sri Satyanarayana : श्री सत्यनारायण के १०८ नाम

Satyanarayana Ashtottara Shatanamavali Stotra
– the hymn of a hundred and eight names –

Ashtottara Shatanam means hundred and eight (Shatanam) names (nama), and AshtottaraShatanamavali Stotra is a hymn eulogizing the Lord by recounting one hundred of His names. As the various sects of Hindu-tradition (Shaivism, Shaktism and Vaishnavism) grew and spread, it must have become extremely popular to write hymns of a hundred names for the primary Deity of worship. The Satya Narayan Sahasranama Stotra.  108 names of Lord Satya Narayan, which are collectively known as Ashtottara Shatanamavali of Satya Narayan .

1Om Satyadevaya Namahaॐ सत्यदेवाय नमः
2Om Satyatmane Namahaॐ सत्यमने नमः
3Om Satyabhuutaya Namahaॐ सत्यभूतये नमः
4Om Satyapurushhaya Namahaॐ सत्यपुरुषाय नमः
5Om Satyanathaya Namahaॐ सत्यनाथाय नमः
6Om Satyasakshine Namahaॐ सत्यसाक्षिणे नमः
7Om Satyayogaya Namahaॐ सत्ययोगय नमः
8Om Satyagyanaya Namahaॐ सत्यज्ञानया नमः
9Om Satyagyanapriyaya Namahaॐ सत्यागयणप्रियाया नमः
10Om Satyanidhaye Namahaॐ सत्यनिधये नमः
11Om Satyasambhavaya Namahaॐ सत्यसम्भाव्य नमः
12Om Satyaprabhuve Namahaॐ सत्यप्रभुवे नमः
13Om Satyeshvaraya Namahaॐ सत्येश्वराय नमः
14Om Satyakarmane Namahaॐ सत्यकर्मणे नमः
15Om Satyapavitraya Namahaॐ सत्यपवित्रय नमः
16Om Satyamangalaya Namahaॐ सत्यमंगलाय नमः
17Om Satyagarbhaya Namahaॐ सत्यगर्भाया नमः
18Om Satyaprajapataye Namahaॐ सत्यपराजपतये नमः
19Om Satyavikramaya Namahaॐ सत्यअविक्रमाया नमः
20Om Satyasiddhaya Namahaॐ सत्यसिद्धया नमः
21Om Satyachyutaya Namahaॐ सत्यअच्युताय नमः
22Om Satyaviraya Namahaॐ सत्यवीरया नमः
23Om Satyabodhaya Namahaॐ सत्यबोधया नमः
24Om Satyadharmaya Namahaॐ सत्यधर्मया नमः
25Om Satyagrajaya Namahaॐ सत्याग्रजाया नमः
26Om Satyasantushhtaya Namahaॐ सत्यसंतुषहतया नमः
27Om Satyavarahaya Namahaॐ सत्यावरहया नमः
28Om Satyaparayanaya Namahaॐ सत्यपरायणाय नमः
29Om Satyapurnaya Namahaॐ सत्यपूर्णाय नमः
30Om Satyaushadhaya Namahaॐ सत्यौषधय नमः
31Om Satyashashvataya Namahaॐ सत्यशाश्वतया नमः
32Om Satyapravardhanaya Namahaॐ सत्यप्रवर्धनाया नमः
33Om Satyavibhave Namahaॐ सत्यविभावे नमः
34Om Satyajyeshthaya Namahaॐ सत्यज्येष्ठया नमः
35Om Satyashreshthaya Namahaॐ सत्यश्रेष्ठाय नमः
36Om Satyavikramine Namahaॐ सत्यविक्रमिने नमः
37Om Satyadhanvine Namahaॐ सत्यधनविणे नमः
38Om Satyamedhaya Namahaॐ सत्यमेधाया नमः
39Om Satyadhishaya Namahaॐ सत्याधीशाय नमः
40Om Satyakratave Namahaॐ सत्यकृतवे नमः
41Om Satyakalaya Namahaॐ सत्यकलाया नमः
42Om Satyavatsalaya Namahaॐ सत्यवत्सालय नमः
43Om Satyavasave Namahaॐ सत्यवसावे नमः
44Om Satyameghaya Namahaॐ सत्यमेघ्ाया नमः
45Om Satyarudraya Namahaॐ सत्यरुद्रया नमः
46Om Satyabrahmane Namahaॐ सत्यब्रह्मणे नमः
47Om Satyamritaya Namahaॐ सत्यमृतया नमः
48Om Satyavedangaya Namahaॐ सत्यावेदांगया नमः
49Om Satyachaturatmane Namahaॐ सत्यचतुरात्मने नमः
50Om Satyabhoktre Namahaॐ सत्याभोक्त्रे नमः
51Om Satyashuchaye Namahaॐ सत्यशुचये नमः
52Om Satyarjitaya Namahaॐ सत्यार्जिताया नमः
53Om Satyendraya Namahaॐ सत्येन्द्रया नमः
54Om Satyasangaraya Namahaॐ सत्यसंगराय नमः
55Om Satyasvargaya Namahaॐ सत्यस्वर्गया नमः
56Om Satyaniyamaya Namahaॐ सत्यनियमय नमः
57Om Satyamedhaya Namahaॐ सत्यमेधाया नमः
58Om Satyavedyaya Namahaॐ सत्यविद्याय नमः
59Om Satyapiyuushaya Namahaॐ सत्यापीयूषाया नमः
60Om Satyamayaya Namahaॐ सत्यमायया नमः
61Om Satyamohaya Namahaॐ सत्यमोहया नमः
62Om Satyasuranandaya Namahaॐ सत्यासुरानन्दाय नमः
63Om Satyasagaraya Namahaॐ सत्यसागरया नमः
64Om Satyatapase Namahaॐ सत्यतपासे नमः
65Om Satyasinhaya Namahaॐ सत्यसिंहया नमः
66Om Satyamrigaya Namahaॐ सत्यमृगया नमः
67Om Satyalokapalakaya Namahaॐ सत्यलोकपालकाया नमः
68Om Satyasthitaya Namahaॐ सत्यस्थितया नमः
69Om Satyadikpalakaya Namahaॐ सत्यादिकपालकाया नमः
70Om Satyadhanurdharaya Namahaॐ सत्यधनुर्धराय नमः
71Om Satyambujaya Namahaॐ सत्यम्बुजाया नमः
72Om Satyavakyaya Namahaॐ सत्यवाक्यया नमः
73Om Satyagurave Namahaॐ सत्यगुरावे नमः
74Om Satyanyayaya Namahaॐ सत्यन्ययया नमः
75Om Satyasakshine Namahaॐ सत्यसाक्षिणे नमः
76Om Satyasanvritaya Namahaॐ सत्यसंवृतया नमः
77Om Satyasampradaya Namahaॐ सत्यसाम्प्रदाय नमः
78Om Satyavahnaye Namahaॐ सत्यवाहनाये नमः
79Om Satyavayuve Namahaॐ सत्यवायुवे नमः
80Om Satyashikharaya Namahaॐ सत्यशिखरया नमः
81Om Satyanandaya Namahaॐ सत्यानन्दय नमः
82Om Satyadhirajaya Namahaॐ सत्याधिराजय नमः
83Om Satyashripadaya Namahaॐ सत्यश्रीपादय नमः
84Om Satyaguhyaya Namahaॐ सत्यगुह्यया नमः
85Om Satyodaraya Namahaॐ सत्योदरया नमः
86Om Satyahridayaya Namahaॐ सत्यहृदयाया नमः
87Om Satyakamalaya Namahaॐ सत्यकमालय नमः
88Om Satyanalaya Namahaॐ सत्यनालय नमः
89Om Satyahastaya Namahaॐ सत्यहस्ताय नमः
90Om Satyabahave Namahaॐ सत्यबहवे नमः
91Om Satyamukhaya Namahaॐ सत्यमुखाया नमः
92Om Satyajihvaya Namahaॐ सत्यजिह्वाया नमः
93Om Satyadaunshtraya Namahaॐ सत्यादौनष्ट्रया नमः
94Om Satyanashikaya Namahaॐ सत्यनाशिकया नमः
95Om Satyashrotraya Namahaॐ सत्यश्रोत्रया नमः
96Om Satyachakase Namahaॐ सत्यचकसे नमः
97Om Satyashirase Namahaॐ सत्यशिरासे नमः
98Om Satyamukutaya Namahaॐ सत्यमुकुटया नमः
99Om Satyambaraya Namahaॐ सत्यम्बराय नमः
100Om Satyabharanaya Namahaॐ सत्यभारणाय नमः
101Om Satyayudhaya Namahaॐ सत्यायुधया नमः
102Om Satyashrivallabhaya Namahaॐ सत्यश्रीवल्लभाया नमः
103Om Satyaguptaya Namahaॐ सत्यगुप्ताया नमः
104Om Satyapushkaraya Namahaॐ सत्यपुष्कराय नमः
105Om Satyadhridaya Namahaॐ सत्यधृदया नमः
106Om Satyabhamavatarakaya Namahaॐ सत्यभामावतारकय नमः
107Om Satyagriharupine Namahaॐ सत्याग्रीहरूपिणे नमः
108Om Satyapraharanayudhaya Namahaॐ सत्यप्रहरणायुधया नमः

॥ इति श्रीसत्यनारायणाष्टोत्तरशतनामावलिः सम्पूर्णा ॥

Lord Satyanarayana

Lord SatyaNarayana

Lord SatyaNarayana is another form of Lord Vishnu who is commonly worshipped by Hindus, usually on a full moon day of the month. A Narayan form of Lord Vishnu is considered an embodiment of truth. In the puja called Satyanarayana Pooja, people worship by reciting the gracious story of Lord Satyanarayana. Many people carry out this puja immediately after or along with an auspicious occasion or any success in life.

108 Names of Lord Satyanarayan, Shree Satyanarayan Ashtottara Shatanamavali, श्री सत्यनारायण के १०८ नाम , श्री सत्यनारायण अष्टोत्तरनामावलिः in Hindi English text .

Facebook Comments