Shri Brihaspati Kavacham has the power to fulfill all the wishes in life. One should listen or practice this kavacham for attaining education, knowledge, vastness, growth and expansion in life. Guru or Jupiter, when not favorable in our horoscope then we may receive troubles by Guru. Hence this Brihaspati Kavacham is to be recited daily three times to be free from such troubles.
Shri Brihaspati Kavacham : श्री बृहस्पति कवचम् (श्री गुरु कवचम् )
अथ बृहस्पतिकवचम्
अस्य श्रीबृहस्पति कवचमहा मंत्रस्य, ईश्वर ऋषिः,
अनुष्टुप् छंदः, बृहस्पतिर्देवता,
गं बीजं, श्रीं शक्तिः, क्लीं कीलकम्,
बृहस्पति प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
ध्यानम्
अभीष्टफलदं वंदे सर्वज्ञं सुरपूजितम् ।
अक्षमालाधरं शांतं प्रणमामि बृहस्पतिम् ॥
अथ बृहस्पति कवचम्
बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।
कर्णौ सुरगुरुः पातु नेत्रे मेभीष्टदायकः ॥ १ ॥
जिह्वां पातु सुराचार्यः नासं मे वेदपारगः ।
मुखं मे पातु सर्वज्ञः कंठं मे देवतागुरुः ॥ २ ॥
भुजा वंगीरसः पातु करौ पातु शुभप्रदः ।
स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥ ३ ॥
नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः ।
कटिं पातु जगद्वंद्यः ऊरू मे पातु वाक्पतिः ॥ ४ ॥
जानुजंघे सुराचार्यः पादौ विश्वात्मकः सदा ।
अन्यानि यानि चांगानि रक्षेन्मे सर्वतो गुरुः ॥ ५ ॥
फलशृतिः
इत्येतत्कवचं दिव्यं त्रिसंध्यं यः पठेन्नरः ।
सर्वान् कामानवाप्नोति सर्वत्र विजयी भवेत् ॥
॥ इति श्री बृहस्पति कवचम् ॥
Brihaspati Kavacham Translation in English
Shri Brihaspati Kavacham in English
Anushtup Camdah, Bruhaspatirdevataa,
Gam Beejam, Sreem Saktih, Kleem Keelakam,
Bruhaspati Prasaada Siddhyarthe Jape Viniyogah ||
Dhyaanam
Abheeshtaphaladam Vamde Sarvagnyam Surapoojitam |
Akshamaalaadharam Saamtam Pranamaami Bruhaspatim ||
Atha Bruhaspati Kavacam
Bruhaspatih Sirah Paatu Lalaatam Paatu Me Guruh |
Karnau Suraguruh Paatu Netre Mebheeshtadaayakah || 1 ||
Jihvaam Paatu Suraacaaryah Naasam Me Vedapaaragah |
Mukham Me Paatu Sarvagnyah Kamtham Me Devataaguruh || 2 ||
Bhujaa Vamgeerasah Paatu Karau Paatu Subhapradah |
Stanau Me Paatu Vaageesah Kukshim Me Subhalakshanah || 3 ||
Naabhim Devaguruh Paatu Madhyam Paatu Sukhapradah |
Katim Paatu Jagadvamdyah Ooroo Me Paatu Vaakpatih || 4 ||
Jaanujamghe Suraacaaryah Paadau Visvaatmakah Sadaa |
Anyaani Yaani Caamgaani Rakshenme Sarvato Guruh || 5 ||
Phalasrutih
Ityetatkavacam Divyam Trisamdhyam Yah Pathennarah |
Sarvaan Kaamaanavaapnoti Sarvatra Vijayee Bhavet ||
|| Iti Sree Bruhaspati Kavacam ||
