Budh Kavacham

777
budha

Mercury (Sanskrit: बुध, budha) is the planet of communication, organization, and mental dexterity. As the Emblem of Intelligence, Mercury informs the Sun of current events and offers advice regarding strategy and alliance.

He is the closest planet to the Sun, and the fastest moving, which is indicative of his role as messenger. Budha’s flexibility and sociability allows him to adapt to any situation in order to obtain information. He is an expert storyteller, jokester and interrogator.

Budh Kavacham In Hindi : बुध कवचम

अस्य श्रीबुधकवचस्तोत्रमंत्रस्य, कश्यप ऋषिः,
अनुष्टुप् छंदः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः ।

अथ बुध कवचम्
बुधस्तु पुस्तकधरः कुंकुमस्य समद्युतिः ।
पीतांबरधरः पातु पीतमाल्यानुलेपनः ॥ १ ॥

कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा ।
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ॥ २ ॥

घ्राणं गंधप्रियः पातु जिह्वां विद्याप्रदो मम ।
कंठं पातु विधोः पुत्रो भुजौ पुस्तकभूषणः ॥ ३ ॥

वक्षः पातु वरांगश्च हृदयं रोहिणीसुतः ।
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः ॥ ४ ॥

जानुनी रौहिणेयश्च पातु जंघे??उखिलप्रदः ।
पादौ मे बोधनः पातु पातु सौम्यो??उखिलं वपुः ॥ ५ ॥

अथ फलश्रुतिः
एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् ।
सर्वरोगप्रशमनं सर्वदुःखनिवारणम् ॥ ६ ॥

आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्धनम् ।
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥ ७ ॥

॥ इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपूर्णम् ॥

Budh Kavacham in English

Asya Śrībudhakavacastotramantrasya, Kaśyapa Ṛṣiḥ,
Anuṣṭup Chandaḥ, Budho Devatā, Budhaprītyarthaṃ Jape Viniyogaḥ |

Atha Budha Kavacam

Budhastu Pustakadharaḥ Kuṅkumasya Samadyutiḥ |
Pītāmbaradharaḥ Pātu Pītamālyānulepanaḥ || 1 ||

Kaṭiṃ Ca Pātu Me Saumyaḥ Śirodeśaṃ Budhastathā |
Netre Ṅñānamayaḥ Pātu Śrotre Pātu Niśāpriyaḥ || 2 ||

Ghrāṇaṃ Gandhapriyaḥ Pātu Jihvāṃ Vidyāprado Mama |
Kaṇṭhaṃ Pātu Vidhoḥ Putro Bhujau Pustakabhūṣaṇaḥ || 3 ||

Vakṣaḥ Pātu Varāṅgaśca Hṛdayaṃ Rohiṇīsutaḥ |
Nābhiṃ Pātu Surārādhyo Madhyaṃ Pātu Khageśvaraḥ || 4 ||

Jānunī Rauhiṇeyaśca Pātu Jaṅghe??ukhilapradaḥ |
Pādau Me Bodhanaḥ Pātu Pātu Saumyo??ukhilaṃ Vapuḥ || 5 ||

Atha Phalaśrutiḥ
Etaddhi Kavacaṃ Divyaṃ Sarvapāpapraṇāśanam |
Sarvarogapraśamanaṃ Sarvaduḥkhanivāraṇam || 6 ||

Āyurārogyaśubhadaṃ Putrapautrapravardhanam |
Yaḥ Paṭhecchṛṇuyādvāpi Sarvatra Vijayī Bhavet || 7 ||

|| Iti Śrībrahmavaivartapurāṇe Budhakavacaṃ Sampūrṇam ||

Buddh Kavcham

Buddh is a deity of planet Mercury in Hinduism. Budh is son of Chandra planet. Buddha influence communication, business, insurance company, banks, earning skills, knowledge, astrology and wisdom. If Mercury is weak in horoscope then native should perform prayers and if it being ascendant lord and not enough strong, then native should pray to him on daily basis. Recitation of Buddh Stotra and mantra may help to minimize evil effects of planet Buddh. Mercury (Buddha) called owner of wisdom, recitation of prayer and Armour of Mercury gives wisdom and intelligence.

Facebook Comments