Budha is the name for the planet Mercury, a son of Chandra (the moon) with Tara or Rohini. He is also the god of merchandise and protector of Merchants. Mercury (Sanskrit: बुध, budha) is the planet of communication, organization, and mental dexterity. As the Emblem of Intelligence, Mercury informs the Sun of current events and offers advice regarding strategy and alliance.
Budh Stotram : बुध स्तोत्र
श्रीगणेशाय नमः ।
अस्य श्रीबुधपञ्चविंशतिनामस्तोत्रस्य प्रजापतिरृषिः,
त्रिष्टुप् छन्दः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः ॥
बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः ।
प्रियङ्गुकलिकाश्यामः कञ्जनेत्रो मनोहरः ॥ १॥
ग्रहपमो रौहिणेयो नक्षत्रेशो दयाकरः ।
विरुद्धकार्यहन्ता च सौम्यौ बुद्धिविवर्धनः ॥ २॥
चन्द्रात्मजो विष्णुरूपी ज्ञानी ज्ञो ज्ञानिनायकः ।
ग्रहपीडाहरो दारपुत्रधान्यपशुप्रदः ॥ ३॥
लोकप्रियः सौम्यमूर्तिर्गुणदो गुणिवत्सलः ।
पञ्चविंशतिनामानि बुधस्यैतानि यः पठेत् ॥ ४॥
स्मृत्वा बुधं सदा तस्य पीडा सर्वा विनश्यति ।
तद्दिने वा पठेद्यस्तु लभते स मनोगतम् ॥ ५॥
इति श्रीपद्मपुराणे बुधपञ्चविंशतिनामस्तोत्रं सम्पूर्णम् ॥
Budh Stotram Hindi Image
Budh Stotram Meaning
बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः |
प्रियंगुकलिकाश्यामः कंजनेत्रो मनोहरः || १ ||
Budha, the chief among those wise, the giver of knowledge The giver of wealth, He who has dear fingers, He who is black in colour., And he who has smoke colured eyes and he who is pretty.
ग्रहोपमो रौहिणेयो नक्षत्रेशो दयाकर |
विरुद्धकार्यहन्ता च सौम्यो बुद्धिविवर्धन || २ ||
He who is matchless among planets, He who is the son of Rohini, He who is the Lord of stars, he who does merciful deeds, And he who stops misdeeds of enemies, He who is peaceful, He who increases wisdom.
चन्द्रात्मजो विष्णुरूपी ज्ञानी ज्ञो ज्ञानीनायकः |
ग्रहपीडाहरो दारापुत्र धान्य पशुप्रदः || ३ ||
He who is the son of moon, he who has same form as Vishnu, He who makes others wise, he who is the leader of the wise, He who removes bad effects of planets, And he who bestows wife, son, grain and cattle wealth.
लोकप्रियः सोम्यमूर्तिर्गुणदो गुणिवत्सलः |
पंचर्विशति नामानि बुधस्यैतानि यः पठेत् || ४ ||
He who is dear to all people, he who has a peaceful mien, He who does good deeds and he who likes good people.
स्मृत्वा बुधं सदा तस्य पीडा सर्वा विनश्यति |
तद्दिने वा पठेधस्तु लभते स मनोगतम् || ५ ||
He who reads these twenty five names of Budha, Meditating on him, would get all sufferings killed forever.
इति श्री पद्मपुराणे बुधपंचविंशतिनाम स्तोत्रम् संपूर्णम् |