Hanuman Kavach : हनुमान कवच

2208

Panch Mukhi Hanuman

Shree Hanuman Kavach is considered the God of power and strength and is worshipped by millions every Tuesday. Hanuman Kawach correctly energized by prayer and meditation is the protective shield, which will protect the wearer against all evils and perils. It Fulfill all your dreams come True with Shree Hanuman Kavach and Hanuman.

Hanuman Kavach : हनुमान कवच

This Kavacham is addressed to this fierce form of Hanuman. To tell the fact as I understood , it is not Sthothra in the normal sense of the word. It gives large amount of Thanthric manthras aimed at protection . Some people believe that this sloka should not be recited  but used to worship the five faced Hanuman.  It is written at the end of the stotra that it was taught by Rama to Sita as per her request. But the first few lines show that this is a version was taught by Garuda, where he mentions that it was created by the Lord of lords.

Hanuman Kavach | हनुमान कवच

पन्च्मुखी हनुमान कवच

|| श्री गणेशाय नम: ||

ओम अस्य श्रीपंचमुख हनुम्त्कवचमंत्रस्य ब्रह्मा रूषि:|

|| गायत्री छंद्: ||

पंचमुख विराट हनुमान देवता| र्‍हीं बीजम्|
श्रीं शक्ति:| क्रौ कीलकम्| क्रूं कवचम्| क्रै अस्त्राय फ़ट्| इति दिग्बंध्:|

श्री गरूड उवाच्||  अथ ध्यानं प्रवक्ष्यामि|

श्रुणु सर्वांगसुंदर| यत्कृतं देवदेवेन ध्यानं हनुमत्: प्रियम्||१||

पंचकक्त्रं महाभीमं त्रिपंचनयनैर्युतम्| बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिध्दिदम्||२||

पूर्वतु वानरं वक्त्रं कोटिसूर्यसमप्रभम्| दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम्||३||

अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्| अत्युग्रतेजोवपुष्पंभीषणम भयनाशनम्||४||

पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम्| सर्वनागप्रशमनं विषभूतादिकृन्तनम्||५||

उत्तरं सौकरं वक्त्रं कृष्णं दिप्तं नभोपमम्| पातालसिंहवेतालज्वररोगादिकृन्तनम्|
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम्| येन वक्त्रेण विप्रेन्द्र तारकाख्यमं महासुरम्||७||

जघानशरणं तस्यात्सर्वशत्रुहरं परम्| ध्यात्वा पंचमुखं रुद्रं हनुमन्तं दयानिधिम्||८||

खड्गं त्रिशुलं खट्वांगं पाशमंकुशपर्वतम्| मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुं||९||

भिन्दिपालं ज्ञानमुद्रा दशभिर्मुनिपुंगवम्| एतान्यायुधजालानि धारयन्तं भजाम्यहम्||१०||

प्रेतासनोपविष्टं तं सर्वाभरण्भुषितम्| दिव्यमाल्याम्बरधरं
दिव्यगन्धानु लेपनम सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम्||११||

पंचास्यमच्युतमनेकविचित्रवर्णवक्त्रं शशांकशिखरं कपिराजवर्यम्|
पीताम्बरादिमुकुटै रूप शोभितांगं पिंगाक्षमाद्यमनिशं मनसा स्मरामि||१२||

मर्कतेशं महोत्राहं सर्वशत्रुहरं परम्| शत्रुं संहर मां रक्ष श्री मन्नपदमुध्दर||१३||

ओम हरिमर्कट मर्केत मंत्रमिदं परिलिख्यति लिख्यति वामतले|
यदि नश्यति नश्यति शत्रुकुलं यदि मुंच्यति मुंच्यति वामलता||१४||

ओम हरिमर्कटाय स्वाहा ओम नमो भगवते पंचवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा|
ओम नमो भगवते पंचवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाया|
ओम नमो भगवते पंचवदनाय पश्चिममुखाय गरूडाननाय सकलविषहराय स्वाहा|
ओम नमो भगवते पंचवदनाय उत्तरमुखाय आदिवराहाय सकलसंपत्कराय स्वाहा|
ओम नमो भगवते पंचवदनाय उर्ध्वमुखाय हयग्रीवाय सकलजनवशकराय स्वाहा|

||ओम श्रीपंचमुखहनुमंताय आंजनेयाय नमो नम: ||

Hanuman Kavach | हनुमान कवच

Shri Panchamukha Hanuman Kavacham

|| Shree Ganeshay Namah |

Om Asya Shree Panchamukha Hanumat Mantrasya Brahmaa Rushihi

|| Gaayatri Chanda ||

Panchamukha Viraata Hanumaana Devataa Hreem Beejam
Shreem Shaktihi Kraum Keelakam Kroom Kavacham
Kraim Astraaya Phat Iti Digbandhah.

Shree Garuda Uvaacha , Atha Dhyaanam Pravakshyaami |

Shrunu Sarvaanga Sundari | Yat Krutam Devedevana Dhyaanam Hanumatah Priyam || 1 ||

Panchavaktram Mahaabheemam Tripancha Nayanairyutam |

Baahubhih Dashabhih Yuktam Sarvakaamaartha Siddhidam || 2 ||

Poorvam Tu Vaanaram Vaktram Kotisoorya Samaprabham |
Damshtraa Karaala Vadanam Bhrukuti Kutilekshanam || 3 ||

Asyaiva Dakshinam Vaktram Naarasimham Mahaadbhutam |
Atyugra Tejovapusham Bheeshanam Bhayanaashanam || 4 ||

Pashchimam Gaarudam Vaktram Vakratundam Mahaabalam |
Sarvanaaga Prashamanam Vishabhootaadi Kruntanam || 5 ||

Uttaram Soukaram Vaktram Krushnam Deeptam Nabhopamam |
Paataala Simha Vetaala Jvara Rogaadi Kruntanam || 6 ||

Oordhvam Hayaananam Ghoram Daanava Antakaram Param |
Yena Vaktrena Viprendra Taarakaakhyam Mahaasuram || 7 ||

Jaghaana Sharanam Tatsyaat Sarvashatru Haram Param |
Dhyaatvaa Panchamukham Rudram Hanumantam Dayaanidhim || 8 ||

Khadgam Trishoolam Khatvaangam Paasham Ankusha Parvatam |
Mushtim Kaumodakeem Vruksham Dhaarayantam Kamandalum || 9 ||

Bhindipaalam Gyaanamudraam Dashabhih Muni Pungavam |
Etaani Aayudha Jaalaani Dhaarayantam Bhajaamyaham || 10 ||

Pretaasana Upavishtam Tam Sarvaabharana Bhooshitam |
Divya Maalya Ambara Dharam Divya Gandha Anulepanam || 11 ||

Sarva Aashcharya Mayam Devam Hanumat Vishvato Mukham
Panchaasyam Achyutam Aneka Vichitra Varna Vaktram Shashaamka Shikharam Kapiraajavaryam ||

Peetaambaraadi Mukutai Roopa Shobhitaangam
Pingaaksham Aadyam Anisham Manasaa Smaraami || 12 ||

Markatesham Mahotsaaham Sarvashatruharam Param |
Shatru Samhara Maam Raksha Shreeman Aapadam Uddhara || 13 ||

Om Harimarkata Markata Mamtram Idam Parilikhyati Likhyati Vaamatale |
Yadi Nashyati Nashyati Shatrukulam Yadi Mumchati Mumchati Vaamalataa || 14 ||

Oum Harimarkataaya Svaahaa ||

Om Namo Bhagavate Panchavadanaaya Poorva Kapimukhaaya Sakalashatru Samhaarakaaya Svaahaa|
Om Namo Bhagavate Panchavadanaaya Dakshina Mukhaaya Karaala Vadanaaya Narasimhaaya Sakalabhoota Pramathanaaya Svaahaa |
Om Namo Bhagavate Panchavadanaaya Pashchima Mukhaaya Garudaananaaya Sakala Vishaharaaya Svaahaa |
Om Namo Bhagavate Panchavadanaaya Uttara Mukhaaya Aadi Varaahaaya Sakala Sampat Karaaya Svaahaa |
Om Namo Bhagavate Panchavadanaaya Oordhva Mukhaaya Hayagreevaaya Sakalajana Vashankaraaya Svaahaa |

Om Shree Panchavadanaaya Aanjaneyaaya Namaha |

Facebook Comments