Priyam Bharatam – Sanskrit Love Song to India

1390
Priyam Bharatam

Priyam Bharatam, a poem by Shri Chandrabhanu Tripathi (translation underneath). Shared with me by Dr Sampadananda Mishra  For all those who have ever been inspired by the beauty of the land, the beauty of the people, the beauty of the culture, the spirit of India. And for all those yet to fall in love.

This Sanskrit song by Dr. Chandrabhanu Tripathi sung by Gabriella Brunnel has gone viral on social media. Many of my friends, who understood only bits and parts of the poem, kept messaging me for translations of phrases.

प्रियं भारतं

प्रकृत्या सुरम्यं विशालं प्रकामम्
सरित्तारहारैः ललालं निकामम्
हिमाद्रिः ललाटे पदे चैव सिन्धुः
प्रियं भारतं सर्वथा दर्शनीयम्

धनानां निधानं धरायां प्रधानम्
इदं भारतं देवलोकेन तुल्यम्
यशो यस्य शुभ्रं विदेशेषु गीतम्
प्रियं भारतं तत् सदा पूजनीयम्

अनेके प्रदेशा अनेके च वेषाः
अनेकानि रूपाणि भाषा अनेकाः
परं यत्र सर्वे वयं भारतीयाः
प्रियं भारतं तत् सदा रक्षणीयम्

सुधीरा जना यत्र युद्धेषु वीराः
शरीरार्पणेनापि रक्षन्ति देशम्
स्वधर्मानुरक्ताः सुशीलाश्च नार्यः
प्रियं भारतं तत् सदा श्लाघनीयम्

वयं भारतीयाः स्वभूमिं नमामः
परं धर्ममेकं सदा मानयामः
यदर्थं धनं जीवनं चार्पयामः
प्रियं भारतं तत् सदा वन्दनीयम्

Indian Flag

Priyam Bharatam: Dear India English Lyrics

Prakṛtyā Suramyaṃ Viśālaṃ Prakāmam
Sarittārahāraiḥ Lalālaṃ Nikāmam
Himādriḥ Lalāṭe Pade Caiva Sindhuḥ
Priyaṃ Bhārataṃ Sarvathā Darśanīyam

Dhanānāṃ Nidhānaṃ Dharāyāṃ Pradhānam
Idaṃ Bhārataṃ Devalokena Tulyam
Yaśo Yasya Śubhraṃ Videśeṣu Gītam
Priyaṃ Bhārataṃ Tat Sadā Pūjanīyam

Aneke Pradeśā Aneke Ca Veṣāḥ
Anekāni Rūpāṇi Bhāṣā Anekāḥ
Paraṃ Yatra Sarve Vayaṃ Bhāratīyāḥ
Priyaṃ Bhārataṃ Tat Sadā Rakṣaṇīyam

Sudhīrā Janā Yatra Yuddheṣu Vīrāḥ
Śarīrārpaṇenāpi Rakṣanti Deśam
Svadharmānuraktāḥ Suśīlāśca Nāryaḥ
Priyaṃ Bhārataṃ Tat Sadā Ślāghanīyam

Vayaṃ Bhāratīyāḥ Svabhūmiṃ Namāmaḥ
Paraṃ Dharmamekaṃ Sadā Mānayāmaḥ
Yadarthaṃ Dhanaṃ Jīvanaṃ Cārpayāmaḥ
Priyaṃ Bhārataṃ Tat Sadā Vandanīyam

Priyam Bharatam – English Translation

Naturally lovely
Very delightful
Carrying to us, rivers and stars
Charming and beautiful

On her forehead, the Himalaya mountain
At her feet, the sea
Beloved India, always beautiful

A receptacle of wealth, ever-flowing
This India, equal with paradise
Whose fame, shining, a song among foreign lands
Beloved India, always to be worshipped

Many regions Many apparels
Many forms Many languages
Where we all are Indians
Beloved India, always to be protected

Where the people are wise, heroes in battles
Offering their bodies, They protect the country,
Where the People are of good conduct, fond of their own duty (dharma)
Beloved India, always to be praised

We bow to the land, to India,
The one supreme dharma, we always esteem,
For which we offer our wealth, our life,
Beloved India, always to be respected

Facebook Comments