The Shiva Sahasranama Stotram is a Hindu hymn that lists the 1,000 names of Lord Shiva. The names describe the attributes, functions, and mythology of the deity. The hymn appears in the Hindu epic Mahabharata. The most popular version of the hymn appears in the Anushasanika Parva of Mahabharata. In this version, Lord Krishna teaches the hymn to Yudhisthira, who learned it from Sage Upamanyu.
The Shiva Sahasranam is found in Shiv Mahapuran and many other scriptures such as Linga Purana and Mahabharat. As per Shiv Mahapuran, these thousand names of Lord Shiva were uttered by Lord Vishnu for the first time. When Lord Vishnu was unable to defeat the demons after many attempts, he prayed to Shiv and recited his thousand names to please him, who granted him the Sudarshan Chakra for fighting the demons. As Lord Vishnu Himself chanted Shiva Sahasranam to please Lord Shiva, it is considered incredibly powerful and effective.
Sri Shiva Sahasranama Stotram : श्री शिव सहस्रनाम स्तोत्रम्
The Shiva Sahasranama Stotram is considered powerful and effective. Chanting or listening to the names is said to bring peace, happiness, positivity, and gratitude. Lord Vishnu chanted the hymn to please Lord Shiva. Chanting or listening to these thousand names of Lord Shiva, one imbibes peace, happiness, positivity, and gratefulness. It enhances mental focus, making one content and that contentment and focus stay forever. Every name in this stotra has a unique meaning as it refers to the special attributes of Lord Shiva which are not possessed by any other deity.
ध्यानम् ।
शान्तं पद्मासनस्थं शशिधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् ।
नागं पाशं च घण्टां प्रलयहुतवहं साङ्कुशं वामभागे
नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥
स्तोत्रम् ।
ओं स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः ।
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ १ ॥
जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः ।
हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ २ ॥
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।
श्मशानवासी भगवान् खचरो गोचरोऽर्दनः ॥ ३ ॥
अभिवाद्यो महाकर्मा तपस्वी भूतभावनः ।
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ ४ ॥
महारूपो महाकायो वृषरूपो महायशाः ।
महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ॥ ५ ॥
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः ।
पवित्रं च महांश्चैव नियमो नियमाश्रितः ॥ ६ ॥
सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः ।
सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ॥ ७ ॥
चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः ।
अत्रिरत्र्या नमस्कर्ता मृगबाणार्पणोऽनघः ॥ ८ ॥ [आद्यन्तलयकर्ता च]
महातपा घोरतपा अदीनो दीनसाधकः ।
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥ ९ ॥
योगी योज्यो महाबीजो महारेता महाबलः ।
सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः ॥ १० ॥
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ।
विश्वरूपः स्वयं श्रेष्ठो बलवीरो बलो गणः ॥ ११ ॥
गणकर्ता गणपतिर्दिग्वासाः काम एव च ।
मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः ॥ १२ ॥
कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ।
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ॥ १३ ॥
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ।
उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥ १४ ॥
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ।
सृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः ॥ १५ ॥
अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि ।
ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभःस्थलः ॥ १६ ॥
त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः ।
अहश्चरो नक्तञ्चरस्तिग्ममन्युः सुवर्चसः ॥ १७ ॥
गजहा दैत्यहा कालो लोकधाता गुणाकरः ।
सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥ १८ ॥
कालयोगी महानादः सर्वकामश्चतुष्पथः ।
निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ १९ ॥
बहुभूतो बहुधरः स्वर्भानुरमितो गतिः ।
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः ॥ २० ॥
घोरो महातपाः पाशो नित्यो गिरिरुहो नभः ।
सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ॥ २१ ॥
अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः । [मर्ष]
दक्षयागापहारी च सुसहो मध्यमस्तथा ॥ २२ ॥
तेजोपहारी बलहा मुदितोऽर्थोऽजितोऽवरः ।
गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥ २३ ॥
न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः ।
सुतीक्ष्णदशनश्चैव महाकायो महाननः ॥ २४ ॥
विष्वक्सेनो हरिर्यज्ञः सम्युगापीडवाहनः ।
तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥ २५ ॥
विष्णुप्रसादितो यज्ञः समुद्रो बडबामुखः ।
हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ २६ ॥
उग्रतेजा महातेजा जन्यो विजयकालवित् ।
ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च ॥ २७ ॥
शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ।
वेणवी पणवी ताली खली कालकटङ्कटः ॥ २८ ॥
नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः ।
प्रजापतिर्विश्वबाहुर्विभागः सर्वगोऽमुखः ॥ २९ ॥
विमोचनः सुसरणो हिरण्यकवचोद्भवः ।
मेढ्रजो बलचारी च महीचारी स्रुतस्तथा ॥ ३० ॥ [मेघजो]
सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः ।
व्यालरूपो गुहावासी गुहो माली तरङ्गवित् ॥ ३१ ॥
त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः ।
बन्धनस्त्वसुरेन्द्राणां युधिशत्रुविनाशनः ॥ ३२ ॥
साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः ।
प्रस्कन्दनो विभागज्ञो अतुल्यो यज्ञभागवित् ॥ ३३ ॥
सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः ।
हैमो हेमकरोऽयज्ञः सर्वधारी धरोत्तमः ॥ ३४ ॥ [यज्ञः]
लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः ।
सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ ३५ ॥
मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः ।
सर्वकालप्रसादश्च सुबलो बलरूपधृत् ॥ ३६ ॥
सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ।
आकाशनिर्विरूपश्च निपाती ह्यवशः खगः ॥ ३७ ॥
रौद्ररूपोऽम्शुरादित्यो बहुरश्मिः सुवर्चसी ।
वसुवेगो महावेगो मनोवेगो निशाचरः ॥ ३८ ॥
सर्ववासी श्रियावासी उपदेशकरोऽकरः ।
मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः ॥ ३९ ॥
पक्षी च पक्षरूपश्च अतिदीप्तो विशां पतिः ।
उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः ॥ ४० ॥
वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः ।
सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥ ४१ ॥
भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः ।
महासेनो विशाखश्च षष्टिभागो गवां पतिः ॥ ४२ ॥
वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च ।
वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ॥ ४३ ॥
वाचस्पत्यो वाजसनो नित्यमाश्रमपूजितः । [नित्यमाश्रितपूजितः]
ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ॥ ४४ ॥
ईशान ईश्वरः कालो निशाचारी पिनाकभृत् ।
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥ ४५ ॥
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ।
भगहारी निहन्ता च कालो ब्रह्मा पितामहः ॥ ४६ ॥
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ।
लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ॥ ४७ ॥
बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः ।
इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥ ४८ ॥
दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः ।
लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ॥ ४९ ॥
अक्षरं परमं ब्रह्म बलवच्छक्र एव च ।
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥ ५० ॥
बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित् ।
वेदकारो मन्त्रकारो विद्वान् समरमर्दनः ॥ ५१ ॥
महामेघनिवासी च महाघोरो वशीकरः ।
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ ५२ ॥
वृषणः शङ्करो नित्यवर्चस्वी धूमकेतनः ।
नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ॥ ५३ ॥
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ।
उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ॥ ५४ ॥
कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम् ।
महापादो महाहस्तो महाकायो महायशाः ॥ ५५ ॥
महामूर्धा महामात्रो महानेत्रो निशालयः ।
महान्तको महाकर्णो महोष्ठश्च महाहनुः ॥ ५६ ॥
महानासो महाकम्बुर्महाग्रीवः श्मशानभाक् ।
महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ॥ ५७ ॥
लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः ।
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥ ५८ ॥
महानखो महारोमा महाकेशो महाजटः ।
प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥ ५९ ॥
स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः ।
वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥ ६० ॥
गण्डली मेरुधामा च देवाधिपतिरेव च ।
अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥ ६१ ॥
यजुः पादभुजो गुह्यः प्रकाशो जङ्गमस्तथा ।
अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥ ६२ ॥
उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः ।
नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः ॥ ६३ ॥
द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः ।
नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ ६४ ॥
सगणो गणकारश्च भूतवाहनसारथिः ।
भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ ६५ ॥
लोकपालस्तथाऽलोको महात्मा सर्वपूजितः ।
शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः ॥ ६६ ॥
आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः ।
विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः ॥ ६७ ॥
कपिलः कपिशः शुक्ल आयुश्चैव परोः ।
गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ॥ ६८ ॥
परश्वधायुधो देवो ह्यनुकारी सुबान्धवः ।
तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ॥ ६९ ॥
उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः ।
सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ ७० ॥
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ।
स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः ॥ ७१ ॥
बहुधा निन्दितः शर्वः शङ्करः शङ्करोऽधनः ।
अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ ७२ ॥
अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा । [हरि]
अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥ ७३ ॥

धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ।
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ ७४ ॥
प्रभावः सर्वगो वायुरर्यमा सविता रविः ।
उषङ्गुश्च विधाता च मान्धाता भूतभावनः ॥ ७५ ॥
विभुर्वर्णविभावी च सर्वकामगुणावहः ।
पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥ ७६ ॥
बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी ।
कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ॥ ७७ ॥
सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः ।
देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् ॥ ७८ ॥
कैलासगिरिवासी च हिमवद्गिरिसंश्रयः ।
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ ७९ ॥
वणिजो वर्धकी वृक्षो वकुलश्चन्दनश्छदः ।
सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥ ८० ॥
सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः ।
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ ८१ ॥
प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ।
सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥ ८२ ॥
भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥ ८३ ॥
वाहिता सर्वभूतानां निलयश्च विभुर्भवः ।
अमोघः सम्यतो ह्यश्वो भोजनः प्राणधारणः ॥ ८४ ॥
धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः ।
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः ॥ ८५ ॥
हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् ।
प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥ ८६ ॥
गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः ।
महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥ ८७ ॥
महाकेतुर्महाधातुर्नैकसानुचरश्चलः ।
आवेदनीय आदेशः सर्वगन्धसुखावहः ॥ ८८ ॥
तोरणस्तारणो वातः परिधी पतिखेचरः ।
सम्योगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः ॥ ८९ ॥
नित्य आत्मसहायश्च देवासुरपतिः पतिः ।
युक्तश्च युक्तबाहुश्च देवो दिविसुपर्वणः ॥ ९० ॥
आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः ।
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ ९१ ॥
शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः ।
अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥ ९२ ॥
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ।
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ॥ ९३ ॥
रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् । [रत्नाङ्गो]
मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥ ९४ ॥
आरोहणोऽधिरोहश्च शीलधारी महायशाः ।
सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ ९५ ॥ [योगकरो]
युगरूपो महारूपो महानागहनो वधः ।
न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥ ९६ ॥
बहुमालो महामालः शशी हरसुलोचनः ।
विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ॥ ९७ ॥
त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः ।
बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः ॥ ९८ ॥
निवेदनः सुखाजातः सुगन्धारो महाधनुः ।
गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् ॥ ९९ ॥
मन्थानो बहुलो वायुः सकलः सर्वलोचनः ।
तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् ॥ १०० ॥
छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः ।
मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः ॥ १०१ ॥
हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात् ।
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥ १०२ ॥
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ।
पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥ १०३ ॥
ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् ।
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ १०४ ॥
गभस्तिर्ब्रह्मकृद्ब्रह्मी ब्रह्मविद्ब्राह्मणो गतिः ।
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः ॥ १०५ ॥
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।
चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः ॥ १०६ ॥
कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृत् ।
उमापतिरुमाकान्तो जाह्नवीधृदुमाधवः ॥ १०७ ॥
वरो वराहो वरदो वरेण्यः सुमहास्वनः ।
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥ १०८ ॥
पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् । [प्रीतात्मा]
सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः ॥ १०९ ॥
चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः ।
साध्यर्षिर्वसुरादित्यो विवस्वान्सवितामृतः ॥ ११० ॥
व्यासः सर्गः सुसङ्क्षेपो विस्तरः पर्ययो नरः ।
ऋतुः संवत्सरो मासः पक्षः सङ्ख्यासमापनः ॥ १११ ॥
कला काष्ठा लवा मात्रा मुहूर्ताहः क्षपाः क्षणाः ।
विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः ॥ ११२ ॥
सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ ११३ ॥
निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः ।
देवासुरविनिर्माता देवासुरपरायणः ॥ ११४ ॥
देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुरगणाश्रयः ॥ ११५ ॥
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ।
देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥ ११६ ॥ [देवादि]
देवासुरेश्वरो विश्वो देवासुरमहेश्वरः ।
सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः ॥ ११७ ॥
उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः ।
ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः ॥ ११८ ॥
विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः ।
सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः ॥ ११९ ॥
गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः ।
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ १२० ॥
अभिरामः सुरगणो विरामः सर्वसाधनः ।
ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥ १२१ ॥
स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः ।
सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥ १२२ ॥
व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः । [भक्तानुग्रहकारकः]
विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ॥ १२३ ॥

Shiva Sahasranama Stotram Lyrics in English
The Shiva Sahasranam is a list of a thousand names of Lord Shiva. Lord Shiva is considered as the one who ends the cycle of negativity, creation and miseries and blesses his devotees with success, wealth, prosperity, happiness, mental balance and yogic powers.
Dhyanam
Santam Padmasanastham Sasidharamukutam Pañcavaktram Trinetram
Sulam Vajram Ca Khadgam Parasumabhayadam Dakṣabhage Vahantam |
Nagam Pasam Ca Ghantam Pralayahutavaham Saṅkusam Vamabhage
Nanalaṅkarayuktam Sphatikamaninibham Parvatisam Namami ||
Stotram
Om Sthirag Sthanug Prabhurbhimag Pravaro Varado Varag |
Sarvatma Sarvavikhyatag Sarvag Sarvakaro Bhavag || 1 ||
Jati Carmi Sikhandi Ca Sarvaṅgag Sarvabhavanag |
Harasca Harinakṣasca Sarvabhutaharag Prabhug || 2 ||
Pravrttisca Nivrttisca Niyatag Sasvato Dhruvag |
Smasanavasi Bhagavan Khacaro Gocarordanag || 3 ||
Abhivadyo Mahakarma Tapasvi Bhutabhavanag |
Unmattaveṣapracchannag Sarvalokaprajapatig || 4 ||
Maharupo Mahakayo Vrṣarupo Mahayasag |
Mahatma Sarvabhutatma Visvarupo Mahahanug || 5 ||
Lokapalontarhitatma Prasado Hayagardabhig |
Pavitram Ca Mahamscaiva Niyamo Niyamasritag || 6 ||
Sarvakarma Svayambhuta Adiradikaro Nidhig |
Sahasrakṣo Visalakṣag Somo Nakṣatrasadhakag || 7 ||
Candrag Suryag Sanig Keturgraho Grahapatirvarag |
Atriratrya Namaskarta Mrgabanarpanonaghag || 8 || [adyantalayakarta Ca]
Mahatapa Ghoratapa Adino Dinasadhakag |
Samvatsarakaro Mantrag Pramanam Paramam Tapag || 9 ||
Yogi Yojyo Mahabijo Mahareta Mahabalag |
Suvarnaretag Sarvajñag Subijo Bijavahanag || 10 ||
Dasabahustvanimiṣo Nilakantha Umapatig |
Visvarupag Svayam Sreṣtho Balaviro Balo Ganag || 11 ||
Ganakarta Ganapatirdigvasag Kama Eva Ca |
Mantravitparamo Mantrag Sarvabhavakaro Harag || 12 ||
Kamandaludharo Dhanvi Banahastag Kapalavan |
Asani Sataghni Khadgi Pat-tisi Cayudhi Mahan || 13 ||
Sruvahastag Surupasca Tejastejaskaro Nidhig |
Uṣniṣi Ca Suvaktrasca Udagro Vinatastatha || 14 ||
Dirghasca Harikesasca Sutirthag Krṣna Eva Ca |
Srgalarupag Siddhartho Mundag Sarvasubhaṅkarag || 15 ||
Ajasca Bahurupasca Gandhadhari Kapardyapi |
Urdhvareta Urdhvaliṅga Urdhvasayi Nabhagsthalag || 16 ||
Trijati Ciravasasca Rudrag Senapatirvibhug |
Ahascaro Naktañcarastigmamanyug Suvarcasag || 17 ||
Gajaha Daityaha Kalo Lokadhata Gunakarag |
Simhasardularupasca Ardracarmambaravrtag || 18 ||
Kalayogi Mahanadag Sarvakamascatuṣpathag |
Nisacarag Pretacari Bhutacari Mahesvarag || 19 ||
Bahubhuto Bahudharag Svarbhanuramito Gatig |
Nrtyapriyo Nityanarto Nartakag Sarvalalasag || 20 ||
Ghoro Mahatapag Paso Nityo Giriruho Nabhag |
Sahasrahasto Vijayo Vyavasayo Hyatandritag || 21 ||
Adharṣano Dharṣanatma Yajñaha Kamanasakag | [marṣa]
Dakṣayagapahari Ca Susaho Madhyamastatha || 22 ||
Tejopahari Balaha Muditorthojitovarag |
Gambhiraghoṣo Gambhiro Gambhirabalavahanag || 23 ||
Nyagrodharupo Nyagrodho Vrkṣakarnasthitirvibhug |
Sutikṣnadasanascaiva Mahakayo Mahananag || 24 ||
Viṣvakseno Hariryajñag Samyugapidavahanag |
Tikṣnatapasca Haryasvag Sahayag Karmakalavit || 25 ||
Viṣnuprasadito Yajñag Samudro Badabamukhag |
Hutasanasahayasca Prasantatma Hutasanag || 26 ||
Ugrateja Mahateja Janyo Vijayakalavit |
Jyotiṣamayanam Siddhig Sarvavigraha Eva Ca || 27 ||
Sikhi Mundi Jati Jvali Murtijo Murdhago Bali |
Venavi Panavi Tali Khali Kalakataṅkatag || 28 ||
Nakṣatravigrahamatirgunabuddhirlayogamag |
Prajapatirvisvabahurvibhagag Sarvagomukhag || 29 ||
Vimocanag Susarano Hiranyakavacodbhavag |
Medhrajo Balacari Ca Mahicari Srutastatha || 30 || [meghajo]
Sarvaturyaninadi Ca Sarvatodyaparigrahag |
Vyalarupo Guhavasi Guho Mali Taraṅgavit || 31 ||
Tridasastrikaladhrkkarmasarvabandhavimocanag |
Bandhanastvasurendranam Yudhisatruvinasanag || 32 ||
Saṅkhyaprasado Durvasag Sarvasadhuniṣevitag |
Praskandano Vibhagajño Atulyo Yajñabhagavit || 33 ||
Sarvavasag Sarvacari Durvasa Vasavomarag |
Haimo Hemakaroyajñag Sarvadhari Dharottamag || 34 || [yajñag]
Lohitakṣo Mahakṣasca Vijayakṣo Visaradag |
Saṅgraho Nigrahag Karta Sarpaciranivasanag || 35 ||
Mukhyomukhyasca Dehasca Kahalig Sarvakamadag |
Sarvakalaprasadasca Subalo Balarupadhrt || 36 ||
Sarvakamavarascaiva Sarvadag Sarvatomukhag |
Akasanirvirupasca Nipati Hyavasag Khagag || 37 ||
Raudrarupomsuradityo Bahurasmig Suvarcasi |
Vasuvego Mahavego Manovego Nisacarag || 38 ||
Sarvavasi Sriyavasi Upadesakarokarag |
Muniratmaniralokag Sambhagnasca Sahasradag || 39 ||
Pakṣi Ca Pakṣarupasca Atidipto Visam Patig |
Unmado Madanag Kamo Hyasvatthorthakaro Yasag || 40 ||
Vamadevasca Vamasca Pragdakṣinasca Vamanag |
Siddhayogi Maharṣisca Siddharthag Siddhasadhakag || 41 ||
Bhikṣusca Bhikṣurupasca Vipano Mrduravyayag |
Mahaseno Visakhasca Ṣaṣtibhago Gavam Patig || 42 ||
Vajrahastasca Viṣkambhi Camustambhana Eva Ca |
Vrttavrttakarastalo Madhurmadhukalocanag || 43 ||
Vacaspatyo Vajasano Nityamasramapujitag | [nityamasritapujitag]
Brahmacari Lokacari Sarvacari Vicaravit || 44 ||
Isana Isvarag Kalo Nisacari Pinakabhrt |
Nimittastho Nimittam Ca Nandirnandikaro Harig || 45 ||
Nandisvarasca Nandi Ca Nandano Nandivardhanag |
Bhagahari Nihanta Ca Kalo Brahma Pitamahag || 46 ||
Caturmukho Mahaliṅgascaruliṅgastathaiva Ca |
Liṅgadhyakṣag Suradhyakṣo Yogadhyakṣo Yugavahag || 47 ||
Bijadhyakṣo Bijakarta Adhyatmanugato Balag |
Itihasag Sakalpasca Gautamotha Nisakarag || 48 ||
Dambho Hyadambho Vaidambho Vasyo Vasakarag Kalig |
Lokakarta Pasupatirmahakarta Hyanauṣadhag || 49 ||
Akṣaram Paramam Brahma Balavacchakra Eva Ca |
Nitirhyanitig Suddhatma Suddho Manyo Gatagatag || 50 ||
Bahuprasadag Susvapno Darpanotha Tvamitrajit |
Vedakaro Mantrakaro Vidvan Samaramardanag || 51 ||
Mahameghanivasi Ca Mahaghoro Vasikarag |
Agnijvalo Mahajvalo Atidhumro Huto Havig || 52 ||
Vrṣanag Saṅkaro Nityavarcasvi Dhumaketanag |
Nilastathaṅgalubdhasca Sobhano Niravagrahag || 53 ||
Svastidag Svastibhavasca Bhagi Bhagakaro Laghug |
Utsaṅgasca Mahaṅgasca Mahagarbhaparayanag || 54 ||
Krṣnavarnag Suvarnasca Indriyam Sarvadehinam |
Mahapado Mahahasto Mahakayo Mahayasag || 55 ||
Mahamurdha Mahamatro Mahanetro Nisalayag |
Mahantako Mahakarno Mahoṣthasca Mahahanug || 56 ||
Mahanaso Mahakamburmahagrivag Smasanabhak |
Mahavakṣa Mahorasko Hyantaratma Mrgalayag || 57 ||
Lambano Lambitoṣthasca Mahamayag Payonidhig |
Mahadanto Mahadamṣtro Mahajihvo Mahamukhag || 58 ||
Mahanakho Maharoma Mahakeso Mahajatag |
Prasannasca Prasadasca Pratyayo Girisadhanag || 59 ||
Snehanosnehanascaiva Ajitasca Mahamunig |
Vrkṣakaro Vrkṣaketuranalo Vayuvahanag || 60 ||
Gandali Merudhama Ca Devadhipatireva Ca |
Atharvasirṣag Samasya Rksahasramitekṣanag || 61 ||
Yajug Padabhujo Guhyag Prakaso Jaṅgamastatha |
Amogharthag Prasadasca Abhigamyag Sudarsanag || 62 ||
Upakarag Priyag Sarvag Kanakag Kañcanacchavig |
Nabhirnandikaro Bhavag Puṣkarasthapatig Sthirag || 63 ||
Dvadasastrasanascadyo Yajño Yajñasamahitag |
Naktam Kalisca Kalasca Makarag Kalapujitag || 64 ||
Sagano Ganakarasca Bhutavahanasarathig |
Bhasmasayo Bhasmagopta Bhasmabhutastarurganag || 65 ||
Lokapalastathaloko Mahatma Sarvapujitag |
Suklastrisuklag Sampannag Sucirbhutaniṣevitag || 66 ||
Asramasthag Kriyavastho Visvakarmamatirvarag |
Visalasakhastamroṣtho Hyambujalag Suniscalag || 67 ||
Kapilag Kapisag Sukla Ayuscaiva Parog |
Gandharvo Hyaditistarkṣyag Suvijñeyag Susaradag || 68 ||
Parasvadhayudho Devo Hyanukari Subandhavag |
Tumbavino Mahakrodha Urdhvareta Jalesayag || 69 ||
Ugro Vamsakaro Vamso Vamsanado Hyaninditag |
Sarvaṅgarupo Mayavi Suhrdo Hyanilonalag || 70 ||
Bandhano Bandhakarta Ca Subandhanavimocanag |
Sa Yajñarig Sa Kamarirmahadamṣtro Mahayudhag || 71 ||
Bahudha Ninditag Sarvag Saṅkarag Saṅkarodhanag |
Amareso Mahadevo Visvadevag Surariha || 72 ||
Ahirbudhnyonilabhasca Cekitano Havistatha | [hari]
Ajaikapacca Kapali Trisaṅkurajitag Sivag || 73 ||
Dhanvantarirdhumaketug Skando Vaisravanastatha |
Dhata Sakrasca Viṣnusca Mitrastvaṣta Dhruvo Dharag || 74 ||
Prabhavag Sarvago Vayuraryama Savita Ravig |
Uṣaṅgusca Vidhata Ca Mandhata Bhutabhavanag || 75 ||
Vibhurvarnavibhavi Ca Sarvakamagunavahag |
Padmanabho Mahagarbhascandravaktronilonalag || 76 ||
Balavamscopasantasca Puranag Punyacañcuri |
Kurukarta Kuruvasi Kurubhuto Gunauṣadhag || 77 ||
Sarvasayo Darbhacari Sarveṣam Praninam Patig |
Devadevag Sukhasaktag Sadasatsarvaratnavit || 78 ||
Kailasagirivasi Ca Himavadgirisamsrayag |
Kulahari Kulakarta Bahuvidyo Bahupradag || 79 ||
Vanijo Vardhaki Vrkṣo Vakulascandanaschadag |
Saragrivo Mahajatruralolasca Mahauṣadhag || 80 ||
Siddharthakari Siddharthaschandovyakaranottarag |
Simhanadag Simhadamṣtrag Simhagag Simhavahanag || 81 ||
Prabhavatma Jagatkalasthalo Lokahitastarug |
Saraṅgo Navacakraṅgag Ketumali Sabhavanag || 82 ||
Bhutalayo Bhutapatirahoratramaninditag || 83 ||
Vahita Sarvabhutanam Nilayasca Vibhurbhavag |
Amoghag Samyato Hyasvo Bhojanag Pranadharanag || 84 ||
Dhrtiman Matiman Dakṣag Satkrtasca Yugadhipag |
Gopalirgopatirgramo Gocarmavasano Harig || 85 ||
Hiranyabahusca Tatha Guhapalag Pravesinam |
Prakrṣtarirmahaharṣo Jitakamo Jitendriyag || 86 ||
Gandharasca Suvasasca Tapagsakto Ratirnarag |
Mahagito Mahanrtyo Hyapsaroganasevitag || 87 ||
Mahaketurmahadhaturnaikasanucarascalag |
Avedaniya Adesag Sarvagandhasukhavahag || 88 ||
Toranastarano Vatag Paridhi Patikhecarag |
Samyogo Vardhano Vrddho Ativrddho Gunadhikag || 89 ||
Nitya Atmasahayasca Devasurapatig Patig |
Yuktasca Yuktabahusca Devo Divisuparvanag || 90 ||
Aṣadhasca Suṣadhasca Dhruvotha Harino Harag |
Vapuravartamanebhyo Vasusreṣtho Mahapathag || 91 ||
Sirohari Vimarsasca Sarvalakṣanalakṣitag |
Akṣasca Rathayogi Ca Sarvayogi Mahabalag || 92 ||
Samamnayosamamnayastirthadevo Maharathag |
Nirjivo Jivano Mantrag Subhakṣo Bahukarkasag || 93 ||
Ratnaprabhuto Raktaṅgo Maharnavanipanavit | [ratnaṅgo]
Mulam Visalo Hyamrto Vyaktavyaktastaponidhig || 94 ||
Arohanodhirohasca Siladhari Mahayasag |
Senakalpo Mahakalpo Yogo Yugakaro Harig || 95 || [yogakaro]
Yugarupo Maharupo Mahanagahano Vadhag |
Nyayanirvapanag Padag Pandito Hyacalopamag || 96 ||
Bahumalo Mahamalag Sasi Harasulocanag |
Vistaro Lavanag Kupastriyugag Saphalodayag || 97 ||
Trilocano Viṣannaṅgo Manividdho Jatadharag |
Bindurvisargag Sumukhag Sarag Sarvayudhag Sahag || 98 ||
Nivedanag Sukhajatag Sugandharo Mahadhanug |
Gandhapali Ca Bhagavanutthanag Sarvakarmanam || 99 ||
Manthano Bahulo Vayug Sakalag Sarvalocanag |
Talastalag Karasthali Urdhvasamhanano Mahan || 100 ||
Chatram Succhatro Vikhyato Lokag Sarvasrayag Kramag |
Mundo Virupo Vikrto Dandi Kundi Vikurvanag || 101 ||
Haryakṣag Kakubho Vajri Satajihvag Sahasrapat |
Sahasramurdha Devendrag Sarvadevamayo Gurug || 102 ||
Sahasrabahug Sarvaṅgag Saranyag Sarvalokakrt |
Pavitram Trikakunmantrag Kaniṣthag Krṣnapiṅgalag || 103 ||
Brahmadandavinirmata Sataghnipasasaktiman |
Padmagarbho Mahagarbho Brahmagarbho Jalodbhavag || 104 ||
Gabhastirbrahmakrdbrahmi Brahmavidbrahmano Gatig |
Anantarupo Naikatma Tigmatejag Svayambhuvag || 105 ||
Urdhvagatma Pasupatirvataramha Manojavag |
Candani Padmanalagrag Surabhyuttarano Narag || 106 ||
Karnikaramahasragvi Nilamaulig Pinakadhrt |
Umapatirumakanto Jahnavidhrdumadhavag || 107 ||
Varo Varaho Varado Varenyag Sumahasvanag |
Mahaprasado Damanag Satruha Svetapiṅgalag || 108 ||
Pitatma Paramatma Ca Prayatatma Pradhanadhrt | [pritatma]
Sarvaparsvamukhastryakṣo Dharmasadharano Varag || 109 ||
Caracaratma Sukṣmatma Amrto Govrṣesvarag |
Sadhyarṣirvasuradityo Vivasvansavitamrtag || 110 ||
Vyasag Sargag Susaṅkṣepo Vistarag Paryayo Narag |
Rtug Samvatsaro Masag Pakṣag Saṅkhyasamapanag || 111 ||
Kala Kaṣtha Lava Matra Muhurtahag Kṣapag Kṣanag |
Visvakṣetram Prajabijam Liṅgamadyastu Nirgamag || 112 ||
Sadasadvyaktamavyaktam Pita Mata Pitamahag |
Svargadvaram Prajadvaram Mokṣadvaram Triviṣtapam || 113 ||
Nirvanam Hladanascaiva Brahmalokag Para Gatig |
Devasuravinirmata Devasuraparayanag || 114 ||
Devasuragururdevo Devasuranamaskrtag |
Devasuramahamatro Devasuraganasrayag || 115 ||
Devasuraganadhyakṣo Devasuraganagranig |
Devatidevo Devarṣirdevasuravarapradag || 116 || [devadi]
Devasuresvaro Visvo Devasuramahesvarag |
Sarvadevamayocintyo Devatatmatmasambhavag || 117 ||
Udbhittrivikramo Vaidyo Virajo Nirajomarag |
Idyo Hastisvaro Vyaghro Devasimho Nararṣabhag || 118 ||
Vibudhogravarag Sukṣmag Sarvadevastapomayag |
Suyuktag Sobhano Vajri Prasanam Prabhavovyayag || 119 ||
Guhag Kanto Nijag Sargag Pavitram Sarvapavanag |
Srṅgi Srṅgapriyo Babhru Rajarajo Niramayag || 120 ||
Abhiramag Suragano Viramag Sarvasadhanag |
Lalatakṣo Visvadevo Harino Brahmavarcasag || 121 ||
Sthavaranam Patiscaiva Niyamendriyavardhanag |
Siddharthag Siddhabhutarthocintyag Satyavratag Sucig || 122 ||
Vratadhipag Param Brahma Bhaktanam Parama Gatig | [bhaktanugrahakarakag]
Vimukto Muktatejasca Sriman Srivardhano Jagat || 123 ||