1000 Names of Lord Rama | Sahasranamavali of Lord Rama

905
Lord Rama Sahasranama

Lord Rama Sahasranama Stotra
– The hymn of a thousand names –

1000 Names of Lord Rama – Sahasranama of Lord Rama: Sahasranama means thousand (sahasra) names (nama), and Sahasranama Stotra is a hymn eulogizing the Lord by recounting one thousand of His names. As the various sects of Hindu-tradition (Shaivism, Shaktism and Vaishnavism) grew and spread, it must have become extremely popular to write hymns of a thousand names for the primary Deity of worship. The Rama Sahasranama Stotra. Please find 1000 names of Lord Rama with meaning below.

1000 Names of Lord Rama

Lord Ram is the seventh avatar of Lord Vishnu. He is known by various names Raghava, Koshlendra, Ramachandra, Ramabhadra. Lord Rama had taken birth on earth to annihilate the evil forces of the age. By chanting his names you will get inner peace. Sri Rama Sahasranamavali is the 1000 names of Lord Rama. 

No.Sanskrit ManEnglish Mantra
1ॐ राजीवलोचOm Rajivalochanaya Namah।
2ॐ श्रीमते नOm Shrimate Namah।
3ॐ श्रीरामायOm Shriramaya Namah।
4ॐ रघुपुङ्गवाOm Raghupungavaya Namah।
5ॐ रामभद्राOm Ramabhadraya Namah।
6ॐ सदाचारायOm Sadacharaya Namah।
7ॐ राजेन्द्राOm Rajendraya Namah।
8ॐ जानकीपतOm Janakipataye Namah।
9ॐ अग्रगण्यOm Agraganyaya Namah।
10ॐ वरेण्यायOm Varenyaya Namah।
11ॐ वरदाय नOm Varadaya Namah।
12ॐ परमेश्वराOm Parameshwaraya Namah।
13ॐ जनार्दनाOm Janardanaya Namah।
14ॐ जितामित्Om Jitamitraya Namah।
15ॐ परार्थैकप्Om Pararthaikaprayojanaya Namah।
16ॐ विश्वामिOm Vishvamitrapriyaya Namah।
17ॐ दान्ताय नOm Dantaya Namah।
18ॐ शत्रुजितेOm Shatrujite Namah।
19ॐ शत्रुतापनOm Shatrutapanaya Namah।
20ॐ सर्वज्ञाOm Sarvajnaya Namah।
21ॐ सर्वदेवादOm Sarvadevadaye Namah।
22ॐ शरण्यायOm Sharanyaya Namah।
23ॐ वालिमर्दOm Valimardanaya Namah।
24ॐ ज्ञानभव्Om Jnanabhavyaya Namah।
25ॐ अपरिच्छेOm Aparichchhedyaya Namah।
26ॐ वाग्मिनेOm Vagmine Namah।
27ॐ सत्यव्रताOm Satyavrataya Namah।
28ॐ शुचये नमःOm Shuchaye Namah।
29ॐ ज्ञानगम्Om Jnanagamyaya Namah।
30ॐ दृढप्रज्ञाOm Dridhaprajnaya Namah।
31ॐ खरध्वंसिOm Kharadhvamsine Namah।
32ॐ प्रतापवतेOm Pratapavate Namah।
33ॐ द्युतिमतेOm Dyutimate Namah।
34ॐ आत्मवतेOm Atmavate Namah।
35ॐ वीराय नमOm Viraya Namah।
36ॐ जितक्रोधOm Jitakrodhaya Namah।
37ॐ अरिमर्दनOm Arimardanaya Namah।
38ॐ विश्वरूपाOm Vishvarupaya Namah।
39ॐ विशालाक्Om Vishalakshaya Namah।
40ॐ प्रभवे नमOm Prabhave Namah।
41ॐ परिवृढायOm Parivridhaya Namah।
42ॐ दृढाय नमःOm Dridhaya Namah।
43ॐ ईशाय नमOm Ishaya Namah।
44ॐ खड्गधराOm Khadgadharaya Namah।
45ॐ श्रीमते नOm Shrimate Namah।
46ॐ कौसलेयायOm Kausaleyaya Namah।
47ॐ अनसूयकाOm Anasuyakaya Namah।
48ॐ विपुलांसाOm Vipulamsaya Namah।
49ॐ महोरस्काOm Mahoraskaya Namah।
50ॐ परमेष्ठिनेOm Parameshthine Namah।
51ॐ परायणायOm Parayanaya Namah।
52ॐ सत्यव्रताOm Satyavrataya Namah।
53ॐ सत्यसन्Om Satyasandhaya Namah।
54ॐ गुरवे नमः।Om Gurave Namah।
55ॐ परमधार्मOm Paramadharmikaya Namah।
56ॐ लोकज्ञायOm Lokajnaya Namah।
57ॐ लोकवन्द्Om Lokavandyaya Namah।
58ॐ लोकात्मनेOm Lokatmane Namah।
59ॐ लोककृते नOm Lokakrite Namah।
60ॐ परस्मै नOm Parasmai Namah।
61ॐ अनादये नOm Anadaye Namah।
62ॐ भगवते नOm Bhagawate Namah।
63ॐ सेव्याय नOm Sevyaya Namah।
64ॐ जितमायाOm Jitamayaya Namah।
65ॐ रघूद्वहायOm Raghudvahaya Namah।
66ॐ रामाय नमOm Ramaya Namah।
67ॐ दयाकरायOm Dayakaraya Namah।
68ॐ दक्षाय नOm Dakshaya Namah।
69ॐ सर्वज्ञाOm Sarvajnaya Namah।
70ॐ सर्वपावनOm Sarvapavanaya Namah।
71ॐ ब्रह्मण्यOm Brahmanyaya Namah।
72ॐ नीतिमतेOm Nitimate Namah।
73ॐ गोप्त्रे नOm Goptre Namah।
74ॐ सर्वदेवमOm Sarvadevamayaya Namah।
75ॐ हरये नमः।Om Haraye Namah।
76ॐ सुन्दरायOm Sundaraya Namah।
77ॐ पीतवाससेOm Pitavasase Namah।
78ॐ सूत्रकाराOm Sutrakaraya Namah।
79ॐ पुरातनायOm Puratanaya Namah।
80ॐ सौम्यायOm Saumyaya Namah।
81ॐ महर्षये नOm Maharshaye Namah।
82ॐ कोदण्डिनेOm Kodandine Namah।
83ॐ सर्वज्ञाOm Sarvajnaya Namah।
84ॐ सर्वकोविOm Sarvakovidaya Namah।
85ॐ कवये नमःOm Kavaye Namah।
86ॐ सुग्रीववरOm Sugrivavaradaya Namah।
87ॐ सर्वपुण्यOm Sarvapunyadhikapradaya Namah।
88ॐ भव्याय नOm Bhavyaya Namah।
89ॐ जितारिषड्Om Jitarishadvargaya Namah।
90ॐ महोदरायOm Mahodaraya Namah।
91ॐ अघनाशनाOm Aghanashanaya Namah।
92ॐ सुकीर्तयेOm Sukirtaye Namah।
93ॐ आदिपुरुषाOm Adipurushaya Namah।
94ॐ कान्तायOm Kantaya Namah।
95ॐ पुण्यकृताOm Punyakritagamaya Namah।
96ॐ अकल्मषाOm Akalmashaya Namah।
97ॐ चतुर्बाहवेOm Chaturbahave Namah।
98ॐ सर्वावासाOm Sarvavasaya Namah।
99ॐ दुरासदायOm Durasadaya Namah।
100ॐ स्मितभाषOm Smitabhashine Namah।
101ॐ निवृत्तात्Om Nivrittatmane Namah।
102ॐ स्मृतिमतेOm Smritimate Namah।
103ॐ वीर्यवतेOm Viryawate Namah।
104ॐ प्रभवे नमOm Prabhave Namah।
105ॐ धीराय नमOm Dhiraya Namah।
106ॐ दान्ताय नOm Dantaya Namah।
107ॐ घनश्यामाOm Ghanashyamaya Namah।
108ॐ सर्वायुधवOm Sarvayudhavisharadaya Namah।
109ॐ अध्यात्मOm Adhyatmayoganilayaya Namah।
110ॐ सुमनसे नOm Sumanase Namah।
111ॐ लक्ष्मणाOm Lakshmanagrajaya Namah।
112ॐ सर्वतीर्थOm Sarvatirthamayaya Namah।
113ॐ शूराय नमOm Shuraya Namah।
114ॐ सर्वयज्ञOm Sarvayajnaphalapradaya Namah।
115ॐ यज्ञस्वरूOm Yajnasvarupine Namah।
116ॐ यज्ञेशायOm Yajneshaya Namah।
117ॐ जरामरणOm Jaramaranavarjitaya Namah।
118ॐ वर्णाश्रOm Varnashramakaraya Namah।
119ॐ वर्णिने नOm Varnine Namah।
120ॐ शत्रुजितेOm Shatrujite Namah।
121ॐ पुरुषोत्तमOm Purushottamaya Namah।
122ॐ विभीषणप्Om Vibhishanapratishthatre Namah।
123ॐ परमात्मOm Paramatmane Namah।
124ॐ परात्परायOm Paratparaya Namah।
125ॐ प्रमाणभूOm Pramanabhutaya Namah।
126ॐ दुर्ज्ञेयायOm Durjneyaya Namah।
127ॐ पूर्णाय नOm Purnaya Namah।
128ॐ परपुरञ्जOm Parapuranjayaya Namah।
129ॐ अनन्तदृष्Om Anantadrishtaye Namah।
130ॐ आनन्दायOm Anandaya Namah।
131ॐ धनुर्वेदायOm Dhanurvedaya Namah।
132ॐ धनुर्धरायOm Dhanurdharaya Namah।
133ॐ गुणाकाराOm Gunakaraya Namah।
134ॐ गुणश्रेष्ठOm Gunashreshthaya Namah।
135ॐ सच्चिदानOm Sachchidanandavigrahaya Namah।
136ॐ अभिवन्द्Om Abhivandyaya Namah।
137ॐ महाकायाOm Mahakayaya Namah।
138ॐ विश्वकर्Om Vishvakarmane Namah।
139ॐ विशारदायOm Visharadaya Namah।
140ॐ विनीतात्Om Vinitatmane Namah।
141ॐ वीतरागायOm Vitaragaya Namah।
142ॐ तपस्वीशाOm Tapasvishaya Namah।
143ॐ जनेश्वराOm Janeshwaraya Namah।
144ॐ कल्याणप्Om Kalyanaprakritaye Namah।
145ॐ कल्पाय नOm Kalpaya Namah।
146ॐ सर्वेशायOm Sarveshaya Namah।
147ॐ सर्वकामOm Sarvakamadaya Namah।
148ॐ अक्षयायOm Akshayaya Namah।
149ॐ पुरुषाय नOm Purushaya Namah।
150ॐ साक्षिणेOm Sakshine Namah।
151ॐ केशवाय नOm Keshavaya Namah।
152ॐ पुरुषोत्तमOm Purushottamaya Namah।
153ॐ लोकाध्यक्Om Lokadhyakshaya Namah।
154ॐ महामायाOm Mahamayaya Namah।
155ॐ विभीषणवOm Vibhishanavarapradaya Namah।
156ॐ आनन्दविOm Anandavigrahaya Namah।
157ॐ ज्योतिषेOm Jyotishe Namah।
158ॐ हनुमत्प्रOm Hanumatprabhave Namah।
159ॐ अव्ययायOm Avyayaya Namah।
160ॐ भ्राजिष्णOm Bhrajishnave Namah।
161ॐ सहनाय नOm Sahanaya Namah।
162ॐ भोक्त्रे नOm Bhoktre Namah।
163ॐ सत्यवादिOm Satyavadine Namah।
164ॐ बहुश्रुतायOm Bahushrutaya Namah।
165ॐ सुखदाय नOm Sukhadaya Namah।
166ॐ कारणायOm Karanaya Namah।
167ॐ कर्त्रे नमOm Kartre Namah।
168ॐ भवबन्धवOm Bhavabandhavimochanaya Namah।
169ॐ देवचूडामOm Devachudamanaye Namah।
170ॐ नेत्रे नमःOm Netre Namah।
171ॐ ब्रह्मण्यOm Brahmanyaya Namah।
172ॐ ब्रह्मवर्Om Brahmavardhanaya Namah।
173ॐ संसारतारOm Samsaratarakaya Namah।
174ॐ रामाय नमOm Ramaya Namah।
175ॐ सर्वदुःखOm Sarvaduhkhavimokshakrite Namah।
176ॐ विद्वत्तOm Vidvattamaya Namah।
177ॐ विश्वकर्Om Vishvakartre Namah।
178ॐ विश्वहर्त्Om Vishvahartre Namah।
179ॐ विश्वकृतेOm Vishvakrite Namah।
180ॐ नित्यायOm Nityaya Namah।
181ॐ नित्यकल्Om Nityakalyanaya Namah।
182ॐ सीताशोकOm Sitashokavinashakrite Namah।
183ॐ काकुत्स्थाOm Kakutsthaya Namah।
184ॐ पुण्डरीकाOm Pundarikakshaya Namah।
185ॐ विश्वामिOm Vishvamitrabhayapahaya Namah।
186ॐ मारीचमथOm Marichamathanaya Namah।
187ॐ रामाय नमOm Ramaya Namah।
188ॐ विराधवधOm Viradhavadhapanditaya Namah।
189ॐ दुस्स्वप्नOm Dusswapnanashanaya Namah।
190ॐ रम्याय नOm Ramyaya Namah।
191ॐ किरीटिनेOm Kiritine Namah।
192ॐ त्रिदशाधिOm Tridashadhipaya Namah।
193ॐ महाधनुषेOm Mahadhanushe Namah।
194ॐ महाकायाOm Mahakayaya Namah।
195ॐ भीमाय नOm Bhimaya Namah।
196ॐ भीमपराक्Om Bhimaparakramaya Namah।
197ॐ तत्त्वस्वOm Tattvasvarupine Namah।
198ॐ तत्त्वज्ञOm Tattvajnaya Namah।
199ॐ तत्त्ववादOm Tattvavadine Namah।
200ॐ सुविक्रमाOm Suvikramaya Namah।
201ॐ भूतात्मनेOm Bhutatmane Namah।
202ॐ भूतकृते नOm Bhutakrite Namah।
203ॐ स्वामिनेOm Swamine Namah।
204ॐ कालज्ञानOm Kalajnanine Namah।
205ॐ महापटवेOm Mahapatave Namah।
206ॐ अनिर्विण्Om Anirvinnaya Namah।
207ॐ गुणग्राहिOm Gunagrahine Namah।
208ॐ निष्कलङ्Om Nishkalankaya Namah।
209ॐ कलङ्कघ्Om Kalankaghne Namah।
210ॐ स्वभावभOm Svabhavabhadraya Namah।
211ॐ शत्रुघ्नाOm Shatrughnaya Namah।
212ॐ केशवाय नOm Keshavaya Namah।
213ॐ स्थाणवे नOm Sthanave Namah।
214ॐ ईश्वरायOm Ishwaraya Namah।
215ॐ भूतादये नOm Bhutadaye Namah।
216ॐ शम्भवे नOm Shambhave Namah।
217ॐ आदित्याOm Adityaya Namah।
218ॐ स्थविष्ठाOm Sthavishthaya Namah।
219ॐ शाश्वतायOm Shashvataya Namah।
220ॐ ध्रुवाय नOm Dhruvaya Namah।
221ॐ कवचिने नOm Kavachine Namah।
222ॐ कुण्डलिनेOm Kundaline Namah।
223ॐ चक्रिणे नOm Chakrine Namah।
224ॐ खड्गिने नOm Khadgine Namah।
225ॐ भक्तजनOm Bhaktajanapriyaya Namah।
226ॐ अमृत्यवेOm Amrityave Namah।
227ॐ जन्मरहिOm Janmarahitaya Namah।
228ॐ सर्वजितेOm Sarvajite Namah।
229ॐ सर्वगोचरOm Sarvagocharaya Namah।
230ॐ अनुत्तमाOm Anuttamaya Namah।
231ॐ अप्रमेयाOm Aprameyatmane Namah।
232ॐ सर्वादयेOm Sarvadaye Namah।
233ॐ गुणसागराOm Gunasagaraya Namah।
234ॐ समाय नमOm Samaya Namah।
235ॐ समात्मनेOm Samatmane Namah।
236ॐ समगाय नOm Samagaya Namah।
237ॐ जटामुकुटOm Jatamukutamanditaya Namah।
238ॐ अजेयाय नOm Ajeyaya Namah।
239ॐ सर्वभूताOm Sarvabhutatmane Namah।
240ॐ विष्वक्सेOm Vishvaksenaya Namah।
241ॐ महातपसेOm Mahatapase Namah।
242ॐ लोकाध्यक्Om Lokadhyakshaya Namah।
243ॐ महाबाहवेOm Mahabahave Namah।
244ॐ अमृताय नOm Amritaya Namah।
245ॐ वेदवित्तOm Vedavittamaya Namah।
246ॐ सहिष्णवेOm Sahishnave Namah।
247ॐ सद्गतयेOm Sadgataye Namah।
248ॐ शास्त्रे नOm Shastre Namah।
249ॐ विश्वयोनOm Vishvayonaye Namah।
250ॐ महाद्युतOm Mahadyutaye Namah।
251ॐ अतीन्द्राOm Atindraya Namah।
252ॐ ऊर्जितायOm Urjitaya Namah।
253ॐ प्रांशवे नOm Pramshave Namah।
254ॐ उपेन्द्रायOm Upendraya Namah।
255ॐ वामनाय नOm Vamanaya Namah।
256ॐ बलिने नमOm Baline Namah।
257ॐ धनुर्वेदायOm Dhanurvedaya Namah।
258ॐ विधात्रे नOm Vidhatre Namah।
259ॐ ब्रह्मणेOm Brahmane Namah।
260ॐ विष्णवे नOm Vishnave Namah।
261ॐ शङ्करायOm Shankaraya Namah।
262ॐ हंसाय नमOm Hamsaya Namah।
263ॐ मरीचये नOm Marichaye Namah।
264ॐ गोविन्दायOm Govindaya Namah।
265ॐ रत्नगर्भाOm Ratnagarbhaya Namah।
266ॐ महामतयेOm Mahamataye Namah।
267ॐ व्यासाय नOm Vyasaya Namah।
268ॐ वाचस्पतOm Vachaspataye Namah।
269ॐ सर्वदर्पिOm Sarvadarpitasuramardanaya Namah।
270ॐ जानकीवल्Om Janakivallabhaya Namah।
271ॐ पूज्याय नOm Pujyaya Namah।
272ॐ प्रकटायOm Prakataya Namah।
273ॐ प्रीतिवर्धOm Pritivardhanaya Namah।
274ॐ सम्भवायOm Sambhavaya Namah।
275ॐ अतीन्द्रिOm Atindriyaya Namah।
276ॐ वेद्याय नOm Vedyaya Namah।
277ॐ अनिर्देशाOm Anirdeshaya Namah।
278ॐ जाम्बवत्Om Jambavatprabhave Namah।
279ॐ मदनाय नOm Madanaya Namah।
280ॐ मथनाय नOm Mathanaya Namah।
281ॐ व्यापिने नOm Vyapine Namah।
282ॐ विश्वरूपिOm Vishvarupine Namah।
283ॐ निरञ्जनाOm Niranjanaya Namah।
284ॐ नारायणायOm Narayanaya Namah।
285ॐ अग्रण्येOm Agranye Namah।
286ॐ साधवे नमOm Sadhave Namah।
287ॐ जटायुप्रीOm Jatayupritivardhanaya Namah।
288ॐ नैकरूपायOm Naikarupaya Namah।
289ॐ जगन्नाथाOm Jagannathaya Namah।
290ॐ सुरकार्यहOm Surakaryahitaya Namah।
291ॐ स्वभुवे नOm Svabhuve Namah।
292ॐ जितक्रोधOm Jitakrodhaya Namah।
293ॐ जितारातयेOm JItarataye Namah।
294ॐ प्लवगाधिOm Plavagadhiparajyadaya Namah।
295ॐ वसुदाय नOm Vasudaya Namah।
296ॐ सुभुजाय नOm Subhujaya Namah।
297ॐ नैकमायायOm Naikamayaya Namah।
298ॐ भव्यप्रमोOm Bhavyapramodanaya Namah।
299ॐ चण्डांशवेOm Chandamshave Namah।
300ॐ सिद्धिदाOm Siddhidaya Namah।
301ॐ कल्पाय नOm Kalpaya Namah।
302ॐ शरणागतOm Sharanagatavatsalaya Namah।
303ॐ अगदाय नOm Agadaya Namah।
304ॐ रोगहर्त्रेOm Rogahartre Namah।
305ॐ मन्त्रज्ञOm Mantrajnaya Namah।
306ॐ मन्त्रभाOm Mantrabhavanaya Namah।
307ॐ सौमित्रिOm Saumitrivatsalaya Namah।
308ॐ धुर्याय नOm Dhuryaya Namah।
309ॐ व्यक्ताव्Om Vyaktavyaktasvarupadhrite Namah।
310ॐ वसिष्ठायOm Vasishthaya Namah।
311ॐ ग्रामण्येOm Gramanye Namah।
312ॐ श्रीमते नOm Shrimate Namah।
313ॐ अनुकूलायOm Anukulaya Namah।
314ॐ प्रियंवदाOm Priyamvadaya Namah।
315ॐ अतुलाय नOm Atulaya Namah।
316ॐ सात्त्विकOm Sattvikaya Namah।
317ॐ धीराय नमOm Dhiraya Namah।
318ॐ शरासनविOm Sharasanavisharadaya Namah।
319ॐ ज्येष्ठायOm Jyeshthaya Namah।
320ॐ सर्वगुणोOm Sarvagunopetaya Namah।
321ॐ शक्तिमतेOm Shaktimate Namah।
322ॐ ताटकान्तOm Tatakantakaya Namah।
323ॐ वैकुण्ठायOm Vaikunthaya Namah।
324ॐ प्राणिनांOm Praninam Pranaya Namah।
325ॐ कमठाय नOm Kamathaya Namah।
326ॐ कमलापतOm Kamalapataye Namah।
327ॐ गोवर्धनधOm Govardhanadharaya Namah।
328ॐ मत्स्यरूपOm Matsyarupaya Namah।
329ॐ कारुण्यसाOm Karunyasagaraya Namah।
330ॐ कुम्भकर्Om Kumbhakarnaprabhettre Namah।
331ॐ गोपिगोपाOm Gopigopalasamvritaya Namah।
332ॐ मायाविनेOm Mayavine Namah।
333ॐ व्यापकायOm Vyapakaya Namah।
334ॐ व्यापिने नOm Vyapine Namah।
335ॐ रैणुकेयबलOm Rainukeyabalapahaya Namah।
336ॐ पिनाकमथOm Pinakamathanaya Namah।
337ॐ वन्द्यायOm Vandyaya Namah।
338ॐ समर्थायOm Samarthaya Namah।
339ॐ गरुडध्वजाOm Garudadhwajaya Namah।
340ॐ लोकत्रयाOm Lokatrayashrayaya Namah।
341ॐ लोकचरितOm Lokacharitaya Namah।
342ॐ भरताग्रजOm Bharatagrajaya Namah।
343ॐ श्रीधरायOm Shridharaya Namah।
344ॐ सद्गतयेOm Sadgataye Namah।
345ॐ लोकसाक्षOm Lokasakshine Namah।
346ॐ नारायणायOm Narayanaya Namah।
347ॐ बुधाय नमOm Budhaya Namah।
348ॐ मनोवेगिनेOm Manovegine Namah।
349ॐ मनोरूपिणेOm Manorupine Namah।
350ॐ पूर्णाय नOm Purnaya Namah।
351ॐ पुरुषपुङ्गवOm Purushapungavaya Namah।
352ॐ यदुश्रेष्ठाOm Yadushreshthaya Namah।
353ॐ यदुपतये नOm Yadupataye Namah।
354ॐ भूतावासाOm Bhutavasaya Namah।
355ॐ सुविक्रमाOm Suvikramaya Namah।
356ॐ तेजोधरायOm Tejodharaya Namah।
357ॐ धराधारायOm Dharadharaya Namah।
358ॐ चतुर्मूर्तOm Chaturmurtaye Namah।
359ॐ महानिधयेOm Mahanidhaye Namah।
360ॐ चाणूरमर्दOm Chanuramardanaya Namah।
361ॐ दिव्याय नOm Divyaya Namah।
362ॐ शान्तायOm Shantaya Namah।
363ॐ भरतवन्दिOm Bharatavanditaya Namah।
364ॐ शब्दातिगाOm Shabdatigaya Namah।
365ॐ गभीरात्मOm Gabhiratmane Namah।
366ॐ कोमलाङ्गOm Komalangaya Namah।
367ॐ प्रजागराOm Prajagaraya Namah।
368ॐ लोकगर्भाOm Lokagarbhaya Namah।
369ॐ शेषशायिनेOm Sheshashayine Namah।
370ॐ क्षीराब्धिOm Kshirabdhinilayaya Namah।
371ॐ अमलाय नOm Amalaya Namah।
372ॐ आत्मयोनOm Atmayonaye Namah।
373ॐ अदीनात्मOm Adinatmane Namah।
374ॐ सहस्राक्Om Sahasrakshaya Namah।
375ॐ सहस्रपादेOm Sahasrapade Namah।
376ॐ अमृतांशवेOm Amritamshave Namah।
377ॐ महागर्भाOm Mahagarbhaya Namah।
378ॐ निवृत्तविOm Nivrittavishayasprihaya Namah।
379ॐ त्रिकालज्Om Trikalajnaya Namah।
380ॐ मुनये नमःOm Munaye Namah।
381ॐ साक्षिणेOm Sakshine Namah।
382ॐ विहायसगOm Vihayasagataye Namah।
383ॐ कृतिने नमOm Kritine Namah।
384ॐ पर्जन्यायOm Parjanyaya Namah।
385ॐ कुमुदाय नOm Kumudaya Namah।
386ॐ भूतावासाOm Bhutavasaya Namah।
387ॐ कमललोचOm Kamalalochanaya Namah।
388ॐ श्रीवत्सवOm Shrivatsavakshase Namah।
389ॐ श्रीवासायOm Shrivasaya Namah।
390ॐ वीरघ्ने नOm Viraghne Namah।
391ॐ लक्ष्मणाOm Lakshmanagrajaya Namah।
392ॐ लोकाभिराOm Lokabhiramaya Namah।
393ॐ लोकारिमर्Om Lokarimardanaya Namah।
394ॐ सेवकप्रिOm Sevakapriyaya Namah।
395ॐ सनातनतOm Sanatanatamaya Namah।
396ॐ मेघश्यामOm Meghashyamalaya Namah।
397ॐ राक्षसान्Om Rakshasantakrite Namah।
398ॐ दिव्यायुधOm Divyayudhadharaya Namah।
399ॐ श्रीमते नOm Shrimate Namah।
400ॐ अप्रमेयाOm Aprameyaya Namah।
401ॐ जितेन्द्रिOm Jitendriyaya Namah।
402ॐ भूदेववन्द्Om Bhudevavandyaya Namah।
403ॐ जनकप्रिOm Janakapriyakrite Namah।
404ॐ प्रपितामOm Prapitamahaya Namah।
405ॐ उत्तमायOm Uttamaya Namah।
406ॐ सात्त्विकOm Sattvikaya Namah।
407ॐ सत्याय नOm Satyaya Namah।
408ॐ सत्यसन्Om Satyasandhaya Namah।
409ॐ त्रिविक्रOm Trivikramaya Namah।
410ॐ सुव्रतायOm Suvrataya Namah।
411ॐ सुलभाय नOm Sulabhaya Namah।
412ॐ सूक्ष्मायOm Sukshmaya Namah।
413ॐ सुघोषाय नOm Sughoshaya Namah।
414ॐ सुखदाय नOm Sukhadaya Namah।
415ॐ सुधिये नमOm Sudhiye Namah।
416ॐ दामोदरायOm Damodaraya Namah।
417ॐ अच्युतायOm Achyutaya Namah।
418ॐ शार्ङ्गिणेOm Sharngine Namah।
419ॐ वामनाय नOm Vamanaya Namah।
420ॐ मधुराधिपाOm Madhuradhipaya Namah।
421ॐ देवकीनन्दOm Devakinandanaya Namah।
422ॐ शौरये नमOm Shauraye Namah।
423ॐ शूराय नमOm Shuraya Namah।
424ॐ कैटभमर्दOm Kaitabhamardanaya Namah।
425ॐ सप्ततालOm Saptatalaprabhettre Namah।
426ॐ मित्रवंशOm Mitravamshapravardhanaya Namah।
427ॐ कालस्वरूOm Kalasvarupine Namah।
428ॐ कालात्मनेOm Kalatmane Namah।
429ॐ कालाय नOm Kalaya Namah।
430ॐ कल्याणदाOm Kalyanadaya Namah।
431ॐ कवये नमःOm Kavaye Namah।
432ॐ संवत्सराOm Samvatsaraya Namah।
433ॐ ऋतवे नमOm Ritave Namah।
434ॐ पक्षाय नOm Pakshaya Namah।
435ॐ अयनाय नOm Ayanaya Namah।
436ॐ दिवसाय नOm Diwasaya Namah।
437ॐ युगाय नमOm Yugaya Namah।
438ॐ स्तव्यायOm Stavyaya Namah।
439ॐ विविक्ताOm Viviktaya Namah।
440ॐ निर्लेपायOm Nirlepaya Namah।
441ॐ सर्वव्यापOm Sarvavyapine Namah।
442ॐ निराकुलाOm Nirakulaya Namah।
443ॐ अनादिनिOm Anadinidhanaya Namah।
444ॐ सर्वलोकOm Sarvalokapujyaya Namah।
445ॐ निरामयायOm Niramayaya Namah।
446ॐ रसाय नमOm Rasaya Namah।
447ॐ रसज्ञायOm Rasajnaya Namah।
448ॐ सारज्ञायOm Sarajnaya Namah।
449ॐ लोकसाराOm Lokasaraya Namah।
450ॐ रसात्मकाOm Rasatmakaya Namah।
451ॐ सर्वदुःखाOm Sarvaduhkhatigaya Namah।
452ॐ विद्याराशOm Vidyarashaye Namah।
453ॐ परमगोचरOm Paramagocharaya Namah।
454ॐ शेषाय नमOm Sheshaya Namah।
455ॐ विशेषाय नOm Visheshaya Namah।
456ॐ विगतकल्Om Vigatakalmashaya Namah।
457ॐ रघुनायकाOm Raghunayakaya Namah।
458ॐ वर्णश्रेष्Om Varnashreshthaya Namah।
459ॐ वर्णवाह्यOm Varnavahyaya Namah।
460ॐ वर्ण्यायOm Varnyaya Namah।
461ॐ वर्ण्यगुणOm Varnyagunojjvalaya Namah।
462ॐ कर्मसाक्Om Karmasakshine Namah।
463ॐ अमरश्रेष्Om Amarashreshthaya Namah।
464ॐ देवदेवायOm Devadevaya Namah।
465ॐ सुखप्रदाOm Sukhapradaya Namah।
466ॐ देवाधिदेवाOm Devadhidevaya Namah।
467ॐ देवर्षये नOm Devarshaye Namah।
468ॐ देवासुरनमOm Devasuranamaskritaya Namah।
469ॐ सर्वदेवमOm Sarvadevamayaya Namah।
470ॐ चक्रिणे नOm Chakrine Namah।
471ॐ शार्ङ्गपाOm Sharngapanaye Namah।
472ॐ रघूत्तमाOm Raghuttamaya Namah।
473ॐ मनसे नमOm Manase Namah।
474ॐ बुद्ध्यै नOm Buddhyai Namah।
475ॐ अहङ्काराOm Ahankaraya Namah।
476ॐ प्रकृत्यै नOm Prakrityai Namah।
477ॐ पुरुषाय नOm Purushaya Namah।
478ॐ अव्ययायOm Avyayaya Namah।
479ॐ अहल्यापाOm Ahalyapavanaya Namah।
480ॐ स्वामिनेOm Swamine Namah।
481ॐ पितृभक्ताOm Pitribhaktaya Namah।
482ॐ वरप्रदायOm Varapradaya Namah।
483ॐ न्यायाय नOm Nyayaya Namah।
484ॐ न्यायिनेOm Nyayine Namah।
485ॐ नयिने नमOm Nayine Namah।
486ॐ श्रीमते नOm Shrimate Namah।
487ॐ नयाय नमOm Nayaya Namah।
488ॐ नगधरायOm Nagadharaya Namah।
489ॐ ध्रुवाय नOm Dhruvaya Namah।
490ॐ लक्ष्मीविOm Lakshmivishvambharabhartre Namah।
491ॐ देवेन्द्रायOm Devendraya Namah।
492ॐ बलिमर्दOm Balimardanaya Namah।
493ॐ वाणारिमर्Om Vanarimardanaya Namah।
494ॐ यज्वने नOm Yajvane Namah।
495ॐ अनुत्तमाOm Anuttamaya Namah।
496ॐ मुनिसेवितOm Munisevitaya Namah।
497ॐ देवाग्रणयेOm Devagranaye Namah।
498ॐ शिवध्यानOm Shivadhyanatatparaya Namah।
499ॐ परमाय नOm Paramaya Namah।
500ॐ परस्मै नOm Parasmai Namah।
501ॐ सामगेयायOm Samageyaya Namah।
502ॐ प्रियाय नOm Priyaya Namah।
503ॐ अक्रूरायOm Akruraya Namah।
504ॐ पुण्यकीर्Om Punyakirtaye Namah।
505ॐ सुलोचनायOm Sulochanaya Namah।
506ॐ पुण्याय नOm Punyaya Namah।
507ॐ पुण्याधिकOm Punyadhikaya Namah।
508ॐ पूर्वस्मै नOm Purvasmai Namah।
509ॐ पूर्णाय नOm Purnaya Namah।
510ॐ पूरयित्रेOm Purayitre Namah।
511ॐ रवये नमः।Om Ravaye Namah।
512ॐ जटिलायOm Jatilaya Namah।
513ॐ कल्मषध्वOm Kalmashadhwantaprabhanjanavibhavasave Namah।
514ॐ अव्यक्तOm Avyaktalakshanaya Namah।
515ॐ अव्यक्ताOm Avyaktaya Namah।
516ॐ दशास्यद्Om Dashasyadwipakesarine Namah।
517ॐ कलानिधयेOm Kalanidhaye Namah।
518ॐ कलानाथाOm Kalanathaya Namah।
519ॐ कमलानन्Om Kamalanandavardhanaya Namah।
520ॐ जयिने नमOm Jayine Namah।
521ॐ जितारये नOm Jitaraye Namah।
522ॐ सर्वादयेOm Sarvadaye Namah।
523ॐ शमनाय नOm Shamanaya Namah।
524ॐ भवभञ्जOm Bhavabhanjanaya Namah।
525ॐ अलङ्करिOm Alankarishnave Namah।
526ॐ अचलाय नOm Achalaya Namah।
527ॐ रोचिष्णवेOm Rochishnave Namah।
528ॐ विक्रमोत्Om Vikramottamaya Namah।
529ॐ आशवे नमOm Ashave Namah।
530ॐ शब्दपतयेOm Shabdapataye Namah।
531ॐ शब्दागोचOm Shabdagocharaya Namah।
532ॐ रञ्जनायOm Ranjanaya Namah।
533ॐ रघवे नमः।Om Raghave Namah।
534ॐ निश्शब्दाOm Nishshabdaya Namah।
535ॐ प्रणवायOm Pranavaya Namah।
536ॐ मालिने नOm Maline Namah।
537ॐ स्थूलाय नOm Sthulaya Namah।
538ॐ सूक्ष्मायOm Sukshmaya Namah।
539ॐ विलक्षणाOm Vilakshanaya Namah।
540ॐ आत्मयोनOm Atmayonaye Namah।
541ॐ अयोनये नOm Ayonaye Namah।
542ॐ सप्तजिह्Om Saptajihvaya Namah।
543ॐ सहस्रपादेOm Sahasrapade Namah।
544ॐ सनातनतOm Sanatanatamaya Namah।
545ॐ स्रग्विणेOm Sragvine Namah।
546ॐ पेशलाय नOm Peshalaya Namah।
547ॐ जविनां वरOm Javinam Varaya Namah।
548ॐ शक्तिमतेOm Shaktimate Namah।
549ॐ शङ्खभृतेOm Shankhabhrite Namah।
550ॐ नाथाय नOm Nathaya Namah।
551ॐ गदापद्मरOm Gadapadmarathangabhrite Namah।
552ॐ निरीहायOm Nirihaya Namah।
553ॐ निर्विकल्Om Nirvikalpaya Namah।
554ॐ चिद्रूपायOm Chidrupaya Namah।
555ॐ वीतसाध्वOm Vitasadhvasaya Namah।
556ॐ शताननायOm Shatananaya Namah।
557ॐ सहस्राक्Om Sahasrakshaya Namah।
558ॐ शतमूर्तयेOm Shatamurtaye Namah।
559ॐ घनप्रभायOm Ghanaprabhaya Namah।
560ॐ हृत्पुण्डरीOm Hritpundarikashayanaya Namah।
561ॐ कठिनायOm Kathinaya Namah।
562ॐ द्रवाय नOm Dravaya Namah।
563ॐ उग्राय नOm Ugraya Namah।
564ॐ ग्रहपतयेOm Grahapataye Namah।
565ॐ श्रीमते नOm Shrimate Namah।
566ॐ समर्थायOm Samarthaya Namah।
567ॐ अनर्थनाOm Anarthanashanaya Namah।
568ॐ अधर्मशत्Om Adharmashatrave Namah।
569ॐ रक्षोघ्नाOm Rakshoghnaya Namah।
570ॐ पुरुहूतायOm Puruhutaya Namah।
571ॐ पुरुष्टुतायOm Purushtutaya Namah।
572ॐ ब्रह्मगर्Om Brahmagarbhaya Namah।
573ॐ बृहद्गर्भाOm Brihadgarbhaya Namah।
574ॐ धर्मधेनवेOm Dharmadhenave Namah।
575ॐ धनागमायOm Dhanagamaya Namah।
576ॐ हिरण्यगर्Om Hiranyagarbhaya Namah।
577ॐ ज्योतिष्मOm Jyotishmate Namah।
578ॐ सुललाटायOm Sulalataya Namah।
579ॐ सुविक्रमाOm Suvikramaya Namah।
580ॐ शिवपूजारOm Shivapujarataya Namah।
581ॐ श्रीमते नOm Shrimate Namah।
582ॐ भवानीप्रिOm Bhavanipriyakrite Namah।
583ॐ वशिने नमOm Vashine Namah।
584ॐ नराय नमःOm Naraya Namah।
585ॐ नारायणायOm Narayanaya Namah।
586ॐ श्यामायOm Shyamaya Namah।
587ॐ कपर्दिनेOm Kapardine Namah।
588ॐ नीललोहिOm Nilalohitaya Namah।
589ॐ रुद्राय नOm Rudraya Namah।
590ॐ पशुपतयेOm Pashupataye Namah।
591ॐ स्थाणवे नOm Sthanave Namah।
592ॐ विश्वामिOm Vishvamitraya Namah।
593ॐ द्विजेश्वरOm Dwijeshwaraya Namah।
594ॐ मातामहाOm Matamahaya Namah।
595ॐ मातरिश्वOm Matarishwane Namah।
596ॐ विरिञ्चायOm Virinchaya Namah।
597ॐ विष्टरश्रOm Vishtarashravase Namah।
598ॐ सर्वभूताOm Sarvabhutanamakshobhyaya Namah।
599ॐ चण्डाय नOm Chandaya Namah।
600ॐ सत्यपराOm Satyaparakramaya Namah।
601ॐ वालखिल्Om Valakhilyaya Namah।
602ॐ महाकल्पाOm Mahakalpaya Namah।
603ॐ कल्पवृक्षOm Kalpavrikshaya Namah।
604ॐ कलाधरायOm Kaladharaya Namah।
605ॐ निदाघायOm Nidaghaya Namah।
606ॐ तपनाय नOm Tapanaya Namah।
607ॐ अमोघायOm Amoghaya Namah।
608ॐ श्लक्ष्णाOm Shlakshnaya Namah।
609ॐ परबलापहृOm Parabalapahrite Namah।
610ॐ कबन्धमथOm Kabandhamathanaya Namah।
611ॐ दिव्याय नOm Divyaya Namah।
612ॐ कम्बुग्रीवOm Kambugrivashivapriyaya Namah।
613ॐ शङ्खाय नOm Shankhaya Namah।
614ॐ अनिलायOm Anilaya Namah।
615ॐ सुनिष्पन्Om Sunishpannaya Namah।
616ॐ सुलभाय नOm Sulabhaya Namah।
617ॐ शिशिरात्Om Shishiratmakaya Namah।
618ॐ असंसृष्टाOm Asamsrishtaya Namah।
619ॐ अतिथये नOm Atithaye Namah।
620ॐ शूराय नमOm Shuraya Namah।
621ॐ प्रमाथिनेOm Pramathine Namah।
622ॐ पापनाशकृOm Papanashakrite Namah।
623ॐ वसुश्रवसेOm Vasushravase Namah।
624ॐ कव्यवाहाOm Kavyavahaya Namah।
625ॐ प्रतप्तायOm Prataptaya Namah।
626ॐ विश्वभोजOm Vishvabhojanaya Namah।
627ॐ रामाय नमOm Ramaya Namah।
628ॐ नीलोत्पलOm Nilotpalashyamaya Namah।
629ॐ ज्ञानस्कOm Jnanaskandhaya Namah।
630ॐ महाद्युतOm Mahadyutaye Namah।
631ॐ पवित्रपादOm Pavitrapadaya Namah।
632ॐ पापारये नOm Paparaye Namah।
633ॐ मणिपूरायOm Manipuraya Namah।
634ॐ नभोगतयेOm Nabhogataye Namah।
635ॐ उत्तारणाOm Uttaranaya Namah।
636ॐ दुष्कृतिघ्Om Dushkritighne Namah।
637ॐ दुर्धर्षायOm Durdharshaya Namah।
638ॐ दुस्सहायOm Dussahaya Namah।
639ॐ अभयाय नOm Abhayaya Namah।
640ॐ अमृतेशायOm Amriteshaya Namah।
641ॐ अमृतवपुषेOm Amritavapushe Namah।
642ॐ धर्मिणे नOm Dharmine Namah।
643ॐ धर्माय नOm Dharmaya Namah।
644ॐ कृपाकरायOm Kripakaraya Namah।
645ॐ भर्गाय नOm Bhargaya Namah।
646ॐ विवस्वतेOm Vivasvate Namah।
647ॐ आदित्याOm Adityaya Namah।
648ॐ योगाचार्यOm Yogacharyaya Namah।
649ॐ दिवस्पतOm Divaspataye Namah।
650ॐ उदारकीर्तOm Udarakirtaye Namah।
651ॐ उद्योगिनेOm Udyogine Namah।
652ॐ वाङ्मयायOm Vanmayaya Namah।
653ॐ सदसन्मOm Sadasanmayaya Namah।
654ॐ नक्षत्रमOm Nakshatramaline Namah।
655ॐ नाकेशायOm Nakeshaya Namah।
656ॐ स्वाधिष्ठाOm Swadhishthanaya Namah।
657ॐ षडाश्रयाOm Shadashrayaya Namah।
658ॐ चतुर्वर्गOm Chaturvargaphalaya Namah।
659ॐ वर्णिने नOm Varnine Namah।
660ॐ शक्तित्रOm Shaktitrayaphalaya Namah।
661ॐ निधये नमOm Nidhaye Namah।
662ॐ निधानगर्Om Nidhanagarbhaya Namah।
663ॐ निर्व्याजाOm Nirvyajaya Namah।
664ॐ गिरीशायOm Girishaya Namah।
665ॐ व्यालमर्दOm Vyalamardanaya Namah।
666ॐ श्रीवल्लOm Shrivallabhaya Namah।
667ॐ शिवारम्भOm Shivarambhaya Namah।
668ॐ शान्तये नOm Shantaye Namah।
669ॐ भद्राय नOm Bhadraya Namah।
670ॐ समञ्जसाOm Samanjasaya Namah।
671ॐ भूशयाय नOm Bhushayaya Namah।
672ॐ भूतिकृते नOm Bhutikrite Namah।
673ॐ भूत्यै नमःOm Bhutyai Namah।
674ॐ भूषणाय नOm Bhushanaya Namah।
675ॐ भूतवाहनाOm Bhutavahanaya Namah।
676ॐ अकायायOm Akayaya Namah।
677ॐ भक्तकायOm Bhaktakayasthaya Namah।
678ॐ कालज्ञानOm Kalajnanine Namah।
679ॐ महावटवेOm Mahavatave Namah।
680ॐ परार्थवृत्Om Pararthavrittaye Namah।
681ॐ अचलाय नOm Achalaya Namah।
682ॐ विविक्ताOm Viviktaya Namah।
683ॐ श्रुतिसागOm Shrutisagaraya Namah।
684ॐ स्वभावभOm Swabhavabhadraya Namah।
685ॐ मध्यस्थाOm Madhyasthaya Namah।
686ॐ संसारभयOm Samsarabhayanashanaya Namah।
687ॐ वेद्याय नOm Vedyaya Namah।
688ॐ वैद्याय नOm Vaidyaya Namah।
689ॐ वियद्गोप्Om Viyadgoptre Namah।
690ॐ सर्वामरमुOm Sarvamaramunishwaraya Namah।
691ॐ सुरेन्द्रायOm Surendraya Namah।
692ॐ करणाय नOm Karanaya Namah।
693ॐ कर्मणे नOm Karmane Namah।
694ॐ कर्मकृतेOm Karmakrite Namah।
695ॐ कर्मिणे नOm Karmine Namah।
696ॐ अधोक्षजाOm Adhokshajaya Namah।
697ॐ ध्येयाय नOm Dhyeyaya Namah।
698ॐ धुर्याय नOm Dhuryaya Namah।
699ॐ धराधीशायOm Dharadhishaya Namah।
700ॐ सङ्कल्पाOm Sankalpaya Namah।
701ॐ शर्वरीपतOm Sharvaripataye Namah।
702ॐ परमार्थगुOm Paramarthagurave Namah।
703ॐ वृद्धाय नOm Vriddhaya Namah।
704ॐ शुचये नमःOm Shuchaye Namah।
705ॐ आश्रितवOm Ashritavatsalaya Namah।
706ॐ विष्णवे नOm Vishnave Namah।
707ॐ जिष्णवे नOm Jishnave Namah।
708ॐ विभवे नमOm Vibhave Namah।
709ॐ वन्द्यायOm Vandyaya Namah।
710ॐ यज्ञेशायOm Yajneshaya Namah।
711ॐ यज्ञपालOm Yajnapalakaya Namah।
712ॐ प्रभविष्Om Prabhavishnave Namah।
713ॐ ग्रसिष्णOm Grasishnave Namah।
714ॐ लोकात्मनेOm Lokatmane Namah।
715ॐ लोकभावनOm Lokabhavanaya Namah।
716ॐ केशवाय नOm Keshavaya Namah।
717ॐ केशिघ्ने नOm Keshighne Namah।
718ॐ काव्याय नOm Kavyaya Namah।
719ॐ कवये नमःOm Kavaye Namah।
720ॐ कारणकारOm Karanakaranaya Namah।
721ॐ कालकर्त्Om Kalakartre Namah।
722ॐ कालशेषायOm Kalasheshaya Namah।
723ॐ वासुदेवायOm Vasudevaya Namah।
724ॐ पुरुष्टुतायOm Purushtutaya Namah।
725ॐ आदिकर्त्Om Adikartre Namah।
726ॐ वराहाय नOm Varahaya Namah।
727ॐ माधवाय नOm Madhavaya Namah।
728ॐ मधुसूदनाOm Madhusudanaya Namah।
729ॐ नारायणायOm Narayanaya Namah।
730ॐ नराय नमःOm Naraya Namah।
731ॐ हंसाय नमOm Hamsaya Namah।
732ॐ विष्वक्सेOm Vishvaksenaya Namah।
733ॐ जनार्दनाOm Janardanaya Namah।
734ॐ विश्वकर्Om Vishvakartre Namah।
735ॐ महायज्ञाOm Mahayajnaya Namah।
736ॐ ज्योतिष्मOm Jyotishmate Namah।
737ॐ पुरुषोत्तमOm Purushottamaya Namah।
738ॐ वैकुण्ठायOm Vaikunthaya Namah।
739ॐ पुण्डरीकाOm Pundarikakshaya Namah।
740ॐ कृष्णाय नOm Krishnaya Namah।
741ॐ सूर्याय नOm Suryaya Namah।
742ॐ सुरार्चिताOm Surarchitaya Namah।
743ॐ नारसिंहायOm Narasimhaya Namah।
744ॐ महाभीमाOm Mahabhimaya Namah।
745ॐ वक्रदंष्ट्रOm Vakradamshtraya Namah।
746ॐ नखायुधायOm Nakhayudhaya Namah।
747ॐ आदिदेवायOm Adidevaya Namah।
748ॐ जगत्कर्त्Om Jagatkartre Namah।
749ॐ योगीशायOm Yogishaya Namah।
750ॐ गरुडध्वजाOm Garudadhwajaya Namah।
751ॐ गोविन्दायOm Govindaya Namah।
752ॐ गोपतये नOm Gopataye Namah।
753ॐ गोप्त्रे नOm Goptre Namah।
754ॐ भूपतये नOm Bhupataye Namah।
755ॐ भुवनेश्वराOm Bhuvaneshwaraya Namah।
756ॐ पद्मनाभाOm Padmanabhaya Namah।
757ॐ हृषीकेशायOm Hrishikeshaya Namah।
758ॐ धात्रे नमःOm Dhatre Namah।
759ॐ दामोदरायOm Damodaraya Namah।
760ॐ प्रभवे नमOm Prabhave Namah।
761ॐ त्रिविक्रOm Trivikramaya Namah।
762ॐ त्रिलोकेशOm Trilokeshaya Namah।
763ॐ ब्रह्मेशायOm Brahmeshaya Namah।
764ॐ प्रीतिवर्धOm Pritivardhanaya Namah।
765ॐ वामनाय नOm Vamanaya Namah।
766ॐ दुष्टदमनाOm Dushtadamanaya Namah।
767ॐ गोविन्दायOm Govindaya Namah।
768ॐ गोपवल्लOm Gopavallabhaya Namah।
769ॐ भक्तप्रिOm Bhaktapriyaya Namah।
770ॐ अच्युतायOm Achyutaya Namah।
771ॐ सत्याय नOm Satyaya Namah।
772ॐ सत्यकीर्Om Satyakirtaye Namah।
773ॐ धृत्यै नमःOm Dhrityai Namah।
774ॐ स्मृत्यै नOm Smrityai Namah।
775ॐ कारुण्यायOm Karunyaya Namah।
776ॐ करुणाय नOm Karunaya Namah।
777ॐ व्यासाय नOm Vyasaya Namah।
778ॐ पापघ्ने नOm Papaghne Namah।
779ॐ शान्तिवर्Om Shantivardhanaya Namah।
780ॐ संन्यासिनेOm Sannyasine Namah।
781ॐ शास्त्रतOm Shastratattvajnaya Namah।
782ॐ मन्दराद्रOm Mandaradriniketanaya Namah।
783ॐ बदरीनिलOm Badarinilayaya Namah।
784ॐ शान्तायOm Shantaya Namah।
785ॐ तपस्विनेOm Tapaswine Namah।
786ॐ वैद्युतप्रOm Vaidyutaprabhaya Namah।
787ॐ भूतावासाOm Bhutavasaya Namah।
788ॐ गुहावासायOm Guhavasaya Namah।
789ॐ श्रीनिवासOm Shrinivasaya Namah।
790ॐ श्रियः पतOm Shriyah Pataye Namah।
791ॐ तपोवासायOm Tapovasaya Namah।
792ॐ मुदावासायOm Mudavasaya Namah।
793ॐ सत्यवासाOm Satyavasaya Namah।
794ॐ सनातनायOm Sanatanaya Namah।
795ॐ पुरुषाय नOm Purushaya Namah।
796ॐ पुष्करायOm Pushkaraya Namah।
797ॐ पुण्याय नOm Punyaya Namah।
798ॐ पुष्कराक्षOm Pushkarakshaya Namah।
799ॐ महेश्वरायOm Maheshwaraya Namah।
800ॐ पूर्णमूर्तOm Purnamurtaye Namah।
801ॐ पुराणज्ञाOm Puranajnaya Namah।
802ॐ पुण्यदायOm Punyadaya Namah।
803ॐ प्रीतिवर्धOm Pritivardhanaya Namah।
804ॐ शङ्खिने नOm Shankhine Namah।
805ॐ चक्रिणे नOm Chakrine Namah।
806ॐ गदिने नमOm Gadine Namah।
807ॐ शार्ङ्गिणेOm Sharngine Namah।
808ॐ लाङ्गलिनेOm Langaline Namah।
809ॐ मुसलिनेOm Musaline Namah।
810ॐ हलिने नमOm Haline Namah।
811ॐ किरीटिनेOm Kiritine Namah।
812ॐ कुण्डलिनेOm Kundaline Namah।
813ॐ हारिणे नOm Harine Namah।
814ॐ मेखलिनेOm Mekhaline Namah।
815ॐ कवचिने नOm Kavachine Namah।
816ॐ ध्वजिने नOm Dhwajine Namah।
817ॐ योद्ध्रे नOm Yoddhre Namah।
818ॐ जेत्रे नमःOm Jetre Namah।
819ॐ महावीर्याOm Mahaviryaya Namah।
820ॐ शत्रुजितेOm Shatrujite Namah।
821ॐ शत्रुतापनOm Shatrutapanaya Namah।
822ॐ शास्त्रे नOm Shastre Namah।
823ॐ शास्त्रकOm Shastrakaraya Namah।
824ॐ शास्त्रायOm Shastraya Namah।
825ॐ शङ्करायOm Shankaraya Namah।
826ॐ शङ्करस्तुOm Shankarastutaya Namah।
827ॐ सारथये नOm Sarathaye Namah।
828ॐ सात्त्विकOm Sattvikaya Namah।
829ॐ स्वामिनेOm Swamine Namah।
830ॐ सामवेदप्रOm Samavedapriyaya Namah।
831ॐ समाय नमOm Samaya Namah।
832ॐ पवनाय नOm Pavanaya Namah।
833ॐ संहताय नOm Samhataya Namah।
834ॐ शक्तये नOm Shaktaye Namah।
835ॐ सम्पूर्णाOm Sampurnangaya Namah।
836ॐ समृद्धिमOm Samriddhimate Namah।
837ॐ स्वर्गदायOm Swargadaya Namah।
838ॐ कामदायOm Kamadaya Namah।
839ॐ श्रीदाय नOm Shridaya Namah।
840ॐ कीर्तिदायOm Kirtidaya Namah।
841ॐ अकीर्तिनOm Akirtinashanaya Namah।
842ॐ मोक्षदायOm Mokshadaya Namah।
843ॐ पुण्डरीकाOm Pundarikakshaya Namah।
844ॐ क्षीराब्धिOm Kshirabdhikritaketanaya Namah।
845ॐ सर्वात्मOm Sarvatmane Namah।
846ॐ सर्वलोकेOm Sarvalokeshaya Namah।
847ॐ प्रेरकायOm Prerakaya Namah।
848ॐ पापनाशनाOm Papanashanaya Namah।
849ॐ सर्वव्यापOm Sarvavyapine Namah।
850ॐ जगन्नाथाOm Jagannathaya Namah।
851ॐ सर्वलोकOm Sarvalokamaheshwaraya Namah।
852ॐ सर्गस्थिOm Sargasthityantakrite Namah।
853ॐ देवाय नमःOm Devaya Namah।
854ॐ सर्वलोकOm Sarvalokasukhavahaya Namah।
855ॐ अक्षय्याOm Akshayyaya Namah।
856ॐ शाश्वतायOm Shashvataya Namah।
857ॐ अनन्तायOm Anantaya Namah।
858ॐ क्षयवृद्धOm Kshayavriddhivivarjitaya Namah।
859ॐ निर्लेपायOm Nirlepaya Namah।
860ॐ निर्गुणायOm Nirgunaya Namah।
861ॐ सूक्ष्मायOm Sukshmaya Namah।
862ॐ निर्विकारOm Nirvikaraya Namah।
863ॐ निरञ्जनाOm Niranjanaya Namah।
864ॐ सर्वोपाधिOm Sarvopadhivinirmuktaya Namah।
865ॐ सत्तामात्Om Sattamatravyavasthitaya Namah।
866ॐ अधिकारिOm Adhikarine Namah।
867ॐ विभवे नमOm Vibhave Namah।
868ॐ नित्यायOm Nityaya Namah।
869ॐ परमात्मOm Paramatmane Namah।
870ॐ सनातनायOm Sanatanaya Namah।
871ॐ अचलाय नOm Achalaya Namah।
872ॐ निर्मलायOm Nirmalaya Namah।
873ॐ व्यापिने नOm Vyapine Namah।
874ॐ नित्यतृप्Om Nityatriptaya Namah।
875ॐ निराश्रयाOm Nirashrayaya Namah।
876ॐ श्यामायOm Shyamaya Namah।
877ॐ यूने नमः।Om Yune Namah।
878ॐ लोहिताक्Om Lohitakshaya Namah।
879ॐ दीप्तास्याOm Diptasyaya Namah।
880ॐ मितभाषOm Mitabhashanaya Namah।
881ॐ आजानुबाOm Ajanubahave Namah।
882ॐ सुमुखायOm Sumukhaya Namah।
883ॐ सिंहस्कन्Om Simhaskandhaya Namah।
884ॐ महाभुजायOm Mahabhujaya Namah।
885ॐ सत्यवतेOm Satyavate Namah।
886ॐ गुणसम्पOm Gunasampannaya Namah।
887ॐ स्वयंतेजOm Svyamtejase Namah।
888ॐ सुदीप्तिमOm Sudiptimate Namah।
889ॐ कालात्मनेOm Kalatmane Namah।
890ॐ भगवते नOm Bhagawate Namah।
891ॐ कालाय नOm Kalaya Namah।
892ॐ कालचक्रOm Kalachakrapravartakaya Namah।
893ॐ नारायणायOm Narayanaya Namah।
894ॐ परस्मै ज्Om Parasmai Jyotishe Namah।
895ॐ परमात्मOm Paramatmane Namah।
896ॐ सनातनायOm Sanatanaya Namah।
897ॐ विश्वसृजेOm Vishvasrije Namah।
898ॐ विश्वगोप्Om Vishvagoptre Namah।
899ॐ विश्वभोक्Om Vishvabhoktre Namah।
900ॐ शाश्वतायOm Shashvataya Namah।
901ॐ विश्वेश्वरOm Vishveshvaraya Namah।
902ॐ विश्वमूर्Om Vishvamurtaye Namah।
903ॐ विश्वात्मOm Vishvatmane Namah।
904ॐ विश्वभावOm Vishvabhavanaya Namah।
905ॐ सर्वभूतसुOm Sarvabhutasuhride Namah।
906ॐ शान्तायOm Shantaya Namah।
907ॐ सर्वभूताOm Sarvabhutanukampanaya Namah।
908ॐ सर्वेश्वरेOm Sarveshvareshvaraya Namah।
909ॐ सर्वस्मैOm Sarvasmai Namah।
910ॐ श्रीमते नOm Shrimate Namah।
911ॐ आश्रितवOm Ashritavatsalaya Namah।
912ॐ सर्वगायOm Sarvagaya Namah।
913ॐ सर्वभूतेशOm Sarvabhuteshaya Namah।
914ॐ सर्वभूताOm Sarvabhutashayasthitaya Namah।
915ॐ अभ्यन्तरOm Abhyantarasthaya Namah।
916ॐ तमसश्छेOm Tamasashchhettre Namah।
917ॐ नारायणायOm Narayanaya Namah।
918ॐ परस्मै नOm Parasmai Namah।
919ॐ अनादिनिOm Anadinidhanaya Namah।
920ॐ स्रष्ट्रे नOm Srashtre Namah।
921ॐ प्रजापतिOm Prajapatipataye Namah।
922ॐ हरये नमः।Om Haraye Namah।
923ॐ नरसिंहायOm Narasimhaya Namah।
924ॐ हृषीकेशायOm Hrishikeshaya Namah।
925ॐ सर्वात्मOm Sarvatmane Namah।
926ॐ सर्वदृशे नOm Sarvadrishe Namah।
927ॐ वशिने नमOm Vashine Namah।
928ॐ जगतस्तOm Jagatastasthushaya Namah।
929ॐ प्रभवे नमOm Prabhave Namah।
930ॐ नेत्रे नमःOm Netre Namah।
931ॐ सनातनायOm Sanatanaya Namah।
932ॐ कर्त्रे नमOm Kartre Namah।
933ॐ धात्रे नमःOm Dhatre Namah।
934ॐ विधात्रे नOm Vidhatre Namah।
935ॐ सर्वेषां प्रOm Sarvesham Prabhave Namah।
936ॐ ईश्वरायOm Ishwarya Namah।
937ॐ सहस्रमूर्Om Sahasramurtaye Namah।
938ॐ विश्वात्मOm Vishwatmane Namah।
939ॐ विष्णवे नOm Vishnave Namah।
940ॐ विश्वदृशेOm Vishvadrishe Namah।
941ॐ अव्ययायOm Avyayaya Namah।
942ॐ पुराणपुरुषाOm Puranapurushaya Namah।
943ॐ स्रष्ट्रे नOm Srashtre Namah।
944ॐ सहस्राक्Om Sahasrakshaya Namah।
945ॐ सहस्रपादेOm Sahasrapade Namah।
946ॐ तत्त्वायOm Tattvaya Namah।
947ॐ नारायणायOm Narayanaya Namah।
948ॐ विष्णवे नOm Vishnave Namah।
949ॐ वासुदेवायOm Vasudevaya Namah।
950ॐ सनातनायOm Sanatanaya Namah।
951ॐ परमात्मOm Paramatmane Namah।
952ॐ परस्मै ब्रOm Parasmai Brahmane Namah।
953ॐ सच्चिदानOm Sachchidanandavigrahaya Namah।
954ॐ परस्मै ज्Om Parasmai Jyotishe Namah।
955ॐ परस्मै धाOm Parasmai Dhamne Namah।
956ॐ पराकाशायOm Parakashaya Namah।
957ॐ परात्परायOm Paratparaya Namah।
958ॐ अच्युतायOm Achyutaya Namah।
959ॐ पुरुषाय नOm Purushaya Namah।
960ॐ कृष्णाय नOm Krishnaya Namah।
961ॐ शाश्वतायOm Shashvataya Namah।
962ॐ शिवाय नOm Shivaya Namah।
963ॐ ईश्वरायOm Ishwarya Namah।
964ॐ नित्यायOm Nityaya Namah।
965ॐ सर्वगतायOm Sarvagataya Namah।
966ॐ स्थाणवे नOm Sthanave Namah।
967ॐ उग्राय नOm Ugraya Namah।
968ॐ साक्षिणेOm Sakshine Namah।
969ॐ प्रजापतयेOm Prajapataye Namah।
970ॐ हिरण्यगर्Om Hiranyagarbhaya Namah।
971ॐ सवित्रे नOm Savitre Namah।
972ॐ लोककृते नOm Lokakrite Namah।
973ॐ लोकभृते नOm Lokabhrite Namah।
974ॐ विभवे नमOm Vibhave Namah।
975ॐ रामाय नमOm Ramaya Namah।
976ॐ श्रीमते नOm Shrimate Namah।
977ॐ महाविष्णOm Mahavishnave Namah।
978ॐ जिष्णवे नOm Jishnave Namah।
979ॐ देवहितावOm Devahitavahaya Namah।
980ॐ तत्त्वात्Om Tattvatmane Namah।
981ॐ तारकाय नOm Tarakaya Namah।
982ॐ ब्रह्मणेOm Brahmane Namah।
983ॐ शाश्वतायOm Shashvataya Namah।
984ॐ सर्वसिद्Om Sarvasiddhidaya Namah।
985ॐ अकारवाच्Om Akaravachyaya Namah।
986ॐ भगवते नOm Bhagawate Namah।
987ॐ श्रिये नमOm Shriye Namah।
988ॐ भूलीलापतOm Bhulilapataye Namah।
989ॐ पुंसे नमः।Om Pumse Namah।
990ॐ सर्वलोकेOm Sarvalokeshwaraya Namah।
991ॐ श्रीमते नOm Shrimate Namah।
992ॐ सर्वज्ञाOm Sarvajnaya Namah।
993ॐ सर्वतोमुOm Sarvatomukhaya Namah।
994ॐ स्वामिनेOm Swamine Namah।
995ॐ सुशीलायOm Sushilaya Namah।
996ॐ सुलभाय नOm Sulabhaya Namah।
997ॐ सर्वज्ञाOm Sarvajnaya Namah।
998ॐ सर्वशक्तOm Sarvashaktimate Namah।
999ॐ नित्यायOm Nityaya Namah।
1000ॐ सम्पूर्णOm Sampurnakamaya Namah।
1001ॐ नैसर्गिकOm Naisargikasuhride Namah।
1002ॐ सुखिने नOm Sukhine Namah।
1003ॐ कृपापीयूषOm Kripapiyushajaladhaye Namah।
1004ॐ सर्वदेहिनOm Sarvadehinam Sharanyaya Namah।
1005ॐ श्रीमते नOm Shrimate Namah।
1006ॐ नारायणायOm Narayanaya Namah।
1007ॐ स्वामिनेOm Swamine Namah।
1008ॐ जगतां पतOm Jagatam Pataye Namah।
1009ॐ ईश्वरायOm Ishwarya Namah।
1010ॐ श्रीशाय नOm Shrishaya Namah।
1011ॐ भूतानां शरOm Bhutanam Sharanyaya Namah।
1012ॐ संश्रिताभOm Samshritabhishtadayakaya Namah।
1013ॐ अनन्तायOm Anantaya Namah।
1014ॐ श्रीपतयेOm Shripataye Namah।
1015ॐ रामाय नमOm Ramaya Namah।
1016ॐ गुणभृते नOm Gunabhrite Namah।
1017ॐ निर्गुणायOm Nirgunaya Namah।
1018ॐ महते नमःOm Mahate Namah।

॥ इति श्रीराम सहस्रनामावलिः सम्पूर्णा ॥

One thousand transcendental and sublime names glorifying Lord Sri Rama was spoken by Lord Shiva to Goddess Sri Parvathi Devi. It is a treasure house of the wonderful qualities and the nectarine pastimes of the All-Merciful Lord Rama. The most merciful Supreme Lord Sri Rama bestows supreme perfection, happiness and good fortune upon those who constantly chant and hear his glories. It is true that to those who have surrendered unto him, the Lord gives supreme protection and eternal shelter.

Names Of Lord Rama

Sri Rama Sahasranama Stotram ¦ 1000 Names of Lord Rama ,

Also View

108 Names of Lord Rama | 1000 Names of Lord Rama | Shri Ram Wallpaper for Mobile | Lord Shri Ram: Mobile Wallpaper, Desktop Wallpaper, PNG Transparent Images

Facebook Comments