Kali Ashtottara Shatanama Stotram

95
Kali Ashtottara Shatanama Stotra

Kali Ashtothara Shatnaam Stotra is a stotra depicting the hundreds of divine names of Mahavidya Kali. Kali is the fearful and ferocious form of the mother goddess. Kali is represented with perhaps the fiercest features amongst all the world’s deities. Kali Ashtottara Shatanama Stotram is the 1000 names of Kali composed as a hymn. Please find Sri Kali Ashtottara Shatanama Stotram below and chant it for the grace of Goddess Kalika Devi.

Kali Ashtottara Shatanama Stotram in Hindi – श्री काली अष्टोत्तरशतनाम स्तोत्र 

भैरव उवाच –

शतनाम प्रवक्ष्यामि कालिकाया वरानने ।
यस्य प्रपठनाद्वाग्मी सर्वत्र विजयी भवेत् ॥ १ ॥

काली कपालिनी कान्ता कामदा कामसुन्दरी ।
कालरात्रिः कालिका च कालभैरवपूजिता ॥ २ ॥

कुरुकुल्ला कामिनी च कमनीयस्वभाविनी ।
कुलीना कुलकर्त्री च कुलवर्त्मप्रकाशिनी ॥ ३ ॥

कस्तूरीरसनीला च काम्या कामस्वरूपिणी ।
ककारवर्णनिलया कामधेनुः करालिका ॥ ४ ॥

कुलकान्ता करालास्या कामार्ता च कलावती ।
कृशोदरी च कामाख्या कौमारी कुलपालिनी ॥ ५ ॥

कुलजा कुलकन्या च कुलहा कुलपूजिता ।
कामेश्वरी कामकान्ता कुञ्जरेश्वरगामिनी ॥ ६ ॥

कामदात्री कामहर्त्री कृष्णा चैव कपर्दिनी ।
कुमुदा कृष्णदेहा च कालिन्दी कुलपूजिता ॥ ७ ॥

काश्यपी कृष्णमाता च कुलिशाङ्गी कला तथा ।
क्रींरूपा कुलगम्या च कमला कृष्णपूजिता ॥ ८ ॥

कृशाङ्गी किन्नरी कर्त्री कलकण्ठी च कार्तिकी ।
कम्बुकण्ठी कौलिनी च कुमुदा कामजीविनी ॥ ९ ॥

कुलस्त्री कीर्तिका कृत्या कीर्तिश्च कुलपालिका ।
कामदेवकला कल्पलता कामाङ्गवर्धिनी ॥ १० ॥

कुन्ता च कुमुदप्रीता कदम्बकुसुमोत्सुका ।
कादम्बिनी कमलिनी कृष्णानन्दप्रदायिनी ॥ ११ ॥

कुमारीपूजनरता कुमारीगणशोभिता ।
कुमारीरञ्जनरता कुमारीव्रतधारिणी ॥ १२ ॥

कङ्काली कमनीया च कामशास्त्रविशारदा ।
कपालखट्वाङ्गधरा कालभैरवरूपिणी ॥ १३ ॥

कोटरी कोटराक्षी च काशी-कैलासवासिनी ।
कात्यायनी कार्यकरी काव्यशास्त्रप्रमोदिनी ॥ १४ ॥

कामाकर्षणरूपा च कामपीठनिवासिनी ।
कङ्किनी काकिनी क्रीडा कुत्सिता कलहप्रिया ॥ १५ ॥

कुण्डगोलोद्भवप्राणा कौशिकी कीर्तिवर्धिनी ।
कुम्भस्तनी कटाक्षा च काव्या कोकनदप्रिया ॥ १६ ॥

कान्तारवासिनी कान्तिः कठिना कृष्णवल्लभा ।
इति ते कथितं देवि गुह्याद्गुह्यतरं परम् ॥ १७ ॥

प्रपठेद्य इदं नित्यं कालीनामशताष्टकम् ।
त्रिषु लोकेषु देवेशि तस्याऽसाध्यं न विद्यते ॥ १८ ॥

प्रातःकाले च मध्याह्ने सायाह्ने च सदा निशि ।
यः पठेत्परया भक्त्या कालीनामशताष्टकम् ॥ १९ ॥

कालिका तस्य गेहे च संस्थानं कुरुते सदा ।
शून्यागारे श्मशाने वा प्रान्तरे जलमध्यतः ॥ २० ॥

वह्निमध्ये च सङ्ग्रामे तथा प्राणस्य संशये ।
शताष्टकं जपन्मन्त्री लभते क्षेममुत्तमम् ॥ २१ ॥

कालीं संस्थाप्य विधिवत् स्तुत्वा नामशताष्टकैः ।
साधकस्सिद्धिमाप्नोति कालिकायाः प्रसादतः ॥ २२ ॥

इति श्री काली अष्टोत्तरशतनाम स्तोत्र ।

Goddess Kali Maa

Kali Ashtottara Shatanama Stotram in English

Bhairava Uvāca –

Śatanāma Pravakṣyāmi Kālikāyā Varānanē |
Yasya Prapaṭhanādvāgmī Sarvatra Vijayī Bhavēt || 1 ||

Kālī Kapālinī Kāntā Kāmadā Kāmasundarī |
Kālarātriḥ Kālikā Ca Kālabhairavapūjitā || 2 ||

Kurukullā Kāminī Ca Kamanīyasvabhāvinī |
Kulīnā Kulakartrī Ca Kulavartmaprakāśinī || 3 ||

Kastūrīrasanīlā Ca Kāmyā Kāmasvarūpiṇī |
Kakāravarṇanilayā Kāmadhēnuḥ Karālikā || 4 ||

Kulakāntā Karālāsyā Kāmārtā Ca Kalāvatī |
kr̥śōdarī Ca Kāmākhyā Kaumārī Kulapālinī || 5 ||

Kulajā Kulakanyā Ca Kulahā Kulapūjitā |
Kāmēśvarī Kāmakāntā Kuñjarēśvaragāminī || 6 ||

Kāmadātrī Kāmahartrī kr̥ṣṇā Caiva Kapardinī |
Kumudā kr̥ṣṇadēhā Ca Kālindī Kulapūjitā || 7 ||

Kāśyapī kr̥ṣṇamātā Ca Kuliśāṅgī Kalā Tathā |
Krīṁrūpā Kulagamyā Ca Kamalā kr̥ṣṇapūjitā || 8 ||

kr̥śāṅgī Kinnarī Kartrī Kalakaṇṭhī Ca Kārtikī |
Kambukaṇṭhī Kaulinī Ca Kumudā Kāmajīvinī || 9 ||

Kulastrī Kīrtikā kr̥tyā Kīrtiśca Kulapālikā |
Kāmadēvakalā Kalpalatā Kāmāṅgavardhinī || 10 ||

Kuntā Ca Kumudaprītā Kadambakusumōtsukā |
Kādambinī Kamalinī kr̥ṣṇānandapradāyinī || 11 ||

Kumārīpūjanaratā Kumārīgaṇaśōbhitā |
Kumārīrañjanaratā Kumārīvratadhāriṇī || 12 ||

Kaṅkālī Kamanīyā Ca Kāmaśāstraviśāradā |
Kapālakhaṭvāṅgadharā Kālabhairavarūpiṇī || 13 ||

Kōṭarī Kōṭarākṣī Ca Kāśī-Kailāsavāsinī |
Kātyāyanī Kāryakarī Kāvyaśāstrapramōdinī || 14 ||

Kāmākarṣaṇarūpā Ca Kāmapīṭhanivāsinī |
Kaṅkinī Kākinī Krīḍā Kutsitā Kalahapriyā || 15 ||

Kuṇḍagōlōdbhavaprāṇā Kauśikī Kīrtivardhinī |
Kumbhastanī Kaṭākṣā Ca Kāvyā Kōkanadapriyā || 16 ||

Kāntāravāsinī Kāntiḥ Kaṭhinā kr̥ṣṇavallabhā |
Iti Tē Kathitaṁ Dēvi Guhyādguhyataraṁ Param || 17 ||

Prapaṭhēdya Idaṁ Nityaṁ Kālīnāmaśatāṣṭakam |
Triṣu Lōkēṣu Dēvēśi Tasyā:’Sādhyaṁ Na Vidyatē || 18 ||

Prātaḥkālē Ca Madhyāhnē Sāyāhnē Ca Sadā Niśi |
Yaḥ Paṭhētparayā Bhaktyā Kālīnāmaśatāṣṭakam || 19 ||

Kālikā Tasya Gēhē Ca Saṁsthānaṁ Kurutē Sadā |
Śūnyāgārē Śmaśānē Vā Prāntarē Jalamadhyataḥ || 20 ||

Vahnimadhyē Ca Saṅgrāmē Tathā Prāṇasya Saṁśayē |
Śatāṣṭakaṁ Japanmantrī Labhatē Kṣēmamuttamam || 21 ||

Kālīṁ Saṁsthāpya Vidhivat Stutvā Nāmaśatāṣṭakaiḥ |
Sādhakassiddhimāpnōti Kālikāyāḥ Prasādataḥ || 22 ||

Iti Śrī Kālī Aṣṭōttaraśatanāmastōtram |

महाकाली अष्टोत्तर शतनाम स्तोत्रम

Also Read:

108 Names of Goddess Kali | Kali Ashtottara Shatanama Stotram

Facebook Comments