1008 Names Of Lord Surya: Surya Sahasranama Stotram

8840
Lord Surya Dev wide

Sri Surya Sahasranama: Lord Surya or Sun god is an important deity worshipped by the Hindus. As the sunrise dispels that darkness of the worlds, Surya also removes the darkness of ignorance and bestows wisdom. Sun is said to be the embodiment of all knowledge. In fact, he is the Guru of Lord Hanuman. The worship of the sun increases the brightness, strength, age and light of the eyes of man; Human beings have longevity. Surya is the deity to remove all eye diseases and skin diseases. Please find Surya Sahasranama below the Thousand Names of The Sun God.

1008 Names Of Lord Surya : सूर्य भगवान के 1008 नाम

The best time to chant Surya Mantra is early morning during sunrise. There are twelve yogic postures that are done while chanting each of these mantras facing the sun. Usually, three cycles of chanting the mantra along with the corresponding asana are advised.

Surya Sahasranama Stotram| श्री सूर्यसहस्त्रनामस्तोत्रम्

Surya Sahasranama Stotra
– The hymn of a thousand names –

Surya Dev Mantraसूर्य देव
Om Visvavide Namah |ओं विश्वविदे नमः ।
Om Visvajite Namah |ओं विश्वजिते नमः ।
Om Visvakartre Namah |ओं विश्वकर्त्रे नमः ।
Om Visvatmane Namah |ओं विश्वात्मने नमः ।
Om Visvatomukhaya Namah |ओं विश्वतोमुखाय नमः ।
Om Visvesvaraya Namah |ओं विश्वेश्वराय नमः ।
Om Visvayonaye Namah |ओं विश्वयोनये नमः ।
Om Niyatatmane Namah |ओं नियतात्मने नमः ।
Om Jitendriyaya Namah |ओं जितेन्द्रियाय नमः ।
Om Kalasrayaya Namah |ओं कालाश्रयाय नमः ।
Om Kalakartre Namah |ओं कालकर्त्रे नमः ।
Om Kalaghne Namah |ओं कालघ्ने नमः ।
Om Kalanasanaya Namah |ओं कालनाशनाय नमः ।
Om Mahayogine Namah |ओं महायोगिने नमः ।
Om Mahasiddhaye Namah |ओं महासिद्धये नमः ।
Om Mahatmane Namah |ओं महात्मने नमः ।
Om Sumahabalaya Namah |ओं सुमहाबलाय नमः ।
Om Prabhave Namah |ओं प्रभवे नमः ।
Om Vibhave Namah |ओं विभवे नमः ।
Om Bhutanathaya Namah | 20ओं भूतनाथाय नमः । २०
Om Bhutatmane Namah |ओं भूतात्मने नमः ।
Om Bhuvanesvaraya Namah |ओं भुवनेश्वराय नमः ।
Om Bhutabhavyaya Namah |ओं भूतभव्याय नमः ।
Om Bhavitatmane Namah |ओं भावितात्मने नमः ।
Om Bhutantahkaranaya Namah |ओं भूतान्तःकरणाय नमः ।
Om Sivaya Namah |ओं शिवाय नमः ।
Om Saranyaya Namah |ओं शरण्याय नमः ।
Om Kamalanandaya Namah |ओं कमलानन्दाय नमः ।
Om Nandanaya Namah |ओं नन्दनाय नमः ।
Om Nandavardhanaya Namah |ओं नन्दवर्धनाय नमः ।
Om Varenyaya Namah |ओं वरेण्याय नमः ।
Om Varadaya Namah |ओं वरदाय नमः ।
Om Yogine Namah |ओं योगिने नमः ।
Om Susamyuktaya Namah |ओं सुसम्युक्ताय नमः ।
Om Prakasakaya Namah |ओं प्रकाशकाय नमः ।
Om Praptayanaya Namah |ओं प्राप्तयानाय नमः ।
Om Parapranaya Namah |ओं परप्राणाय नमः ।
Om Putatmane Namah |ओं पूतात्मने नमः ।
Om Priyataya Namah |ओं प्रियताय नमः ।
Om Priyaya Namah | 40ओं प्रियाय नमः । ४०
Om Nayaya Namah |ओं नयाय नमः ।
Om Sahasrapade Namah |ओं सहस्रपादे नमः ।
Om Sadhave Namah |ओं साधवे नमः ।
Om Divyakundalamanditaya Namah |ओं दिव्यकुण्डलमण्डिताय नमः ।
Om Avyaṅgadharine Namah |ओं अव्यङ्गधारिणे नमः ।
Om Dhīratmane Namah |ओं धीरात्मने नमः ।
Om Savitre Namah |ओं सवित्रे नमः ।
Om Vayuvahanaya Namah |ओं वायुवाहनाय नमः ।
Om Samahitamataye Namah |ओं समाहितमतये नमः ।
Om Datre Namah |ओं दात्रे नमः ।
Om Vidhatre Namah |ओं विधात्रे नमः ।
Om Krtamaṅgalaya Namah |ओं कृतमङ्गलाय नमः ।
Om Kapardine Namah |ओं कपर्दिने नमः ।
Om Kalpapade Namah |ओं कल्पपादे नमः ।
Om Rudraya Namah |ओं रुद्राय नमः ।
Om Sumanaya Namah |ओं सुमनाय नमः ।
Om Dharmavatsalaya Namah |ओं धर्मवत्सलाय नमः ।
Om Samayuktaya Namah |ओं समायुक्ताय नमः ।
Om Vimuktatmane Namah |ओं विमुक्तात्मने नमः ।
Om Krtatmane Namah | 60ओं कृतात्मने नमः । ६०
Om Krtinaṁ Varaya Namah |ओं कृतिनां वराय नमः ।
Om Avicintyavapuse Namah |ओं अविचिन्त्यवपुषे नमः ।
Om Sresṭhaya Namah |ओं श्रेष्ठाय नमः ।
Om Mahayogine Namah |ओं महायोगिने नमः ।
Om Mahesvaraya Namah |ओं महेश्वराय नमः ।
Om Kantaya Namah |ओं कान्ताय नमः ।
Om Kamaraye Namah |ओं कामारये नमः ।
Om Adityaya Namah |ओं आदित्याय नमः ।
Om Niyatatmane Namah |ओं नियतात्मने नमः ।
Om Nirakulaya Namah |ओं निराकुलाय नमः ।
Om Kamaya Namah |ओं कामाय नमः ।
Om Karunikaya Namah |ओं कारुणिकाय नमः ।
Om Kartre Namah |ओं कर्त्रे नमः ।
Om Kamalakarabodhanaya Namah |ओं कमलाकरबोधनाय नमः ।
Om Saptasaptaye Namah |ओं सप्तसप्तये नमः ।
Om Acintyatmane Namah |ओं अचिन्त्यात्मने नमः ।
Om Mahakarunikottamaya Namah |ओं महाकारुणिकोत्तमाय नमः ।
Om Sanjīvanaya Namah |ओं सञ्जीवनाय नमः ।
Om Jīvanathaya Namah |ओं जीवनाथाय नमः ।
Om Jayaya Namah | 80ओं जयाय नमः । ८०
Om Jīvaya Namah |ओं जीवाय नमः ।
Om Jagatpataye Namah |ओं जगत्पतये नमः ।
Om Ayuktaya Namah |ओं अयुक्ताय नमः ।
Om Visvanilayaya Namah |ओं विश्वनिलयाय नमः ।
Om Saṁvibhagine Namah |ओं संविभागिने नमः ।
Om Vrsadhvajaya Namah |ओं वृषध्वजाय नमः ।
Om Vrsakapaye Namah |ओं वृषाकपये नमः ।
Om Kalpakartre Namah |ओं कल्पकर्त्रे नमः ।
Om Kalpantakaranaya Namah |ओं कल्पान्तकरणाय नमः ।
Om Ravaye Namah |ओं रवये नमः ।
Om Ekacakrarathaya Namah |ओं एकचक्ररथाय नमः ।
Om Maunine Namah |ओं मौनिने नमः ।
Om Surathaya Namah |ओं सुरथाय नमः ।
Om Rathinaṁ Varaya Namah |ओं रथिनां वराय नमः ।
Om Sakrodhanaya Namah |ओं सक्रोधनाय नमः ।
Om Rasmimaline Namah |ओं रश्मिमालिने नमः ।
Om Tejorasaye Namah |ओं तेजोराशये नमः ।
Om Vibhavasave Namah |ओं विभावसवे नमः ।
Om Divyakrte Namah |ओं दिव्यकृते नमः ।
Om Dinakrte Namah | 100ओं दिनकृते नमः । १००
Om Devaya Namah |ओं देवाय नमः ।
Om Devadevaya Namah |ओं देवदेवाय नमः ।
Om Divaspataye Namah |ओं दिवस्पतये नमः ।
Om Dīnanathaya Namah |ओं दीननाथाय नमः ।
Om Haraya Namah |ओं हराय नमः ।
Om Hotre Namah |ओं होत्रे नमः ।
Om Divyabahave Namah |ओं दिव्यबाहवे नमः ।
Om Divakaraya Namah |ओं दिवाकराय नमः ।
Om Yajnaya Namah |ओं यज्ञाय नमः ।
Om Yajnapataye Namah |ओं यज्ञपतये नमः ।
Om Pusne Namah |ओं पूष्णे नमः ।
Om Svarnaretase Namah |ओं स्वर्णरेतसे नमः ।
Om Paravaraya Namah |ओं परावराय नमः ।
Om Paraparajnaya Namah |ओं परापरज्ञाय नमः ।
Om Taranaye Namah |ओं तरणये नमः ।
Om aṁsumaline Namah |ओं अंशुमालिने नमः ।
Om Manoharaya Namah |ओं मनोहराय नमः ।
Om Prajnaya Namah |ओं प्राज्ञाय नमः ।
Om Prajnapataye Namah |ओं प्राज्ञपतये नमः ।
Om Suryaya Namah | 120ओं सूर्याय नमः । १२०
Om Savitre Namah |ओं सवित्रे नमः ।
Om Visnave Namah |ओं विष्णवे नमः ।
Om aṁsumate Namah |ओं अंशुमते नमः ।
Om Sadagataye Namah |ओं सदागतये नमः ।
Om Gandhavahaya Namah |ओं गन्धवहाय नमः ।
Om Vihitaya Namah |ओं विहिताय नमः ।
Om Vidhaye Namah |ओं विधये नमः ।
Om Asugaya Namah |ओं आशुगाय नमः ।
Om Pataṅgaya Namah |ओं पतङ्गाय नमः ।
Om Patagaya Namah |ओं पतगाय नमः ।
Om Sthanave Namah |ओं स्थाणवे नमः ।
Om Vihaṅgaya Namah |ओं विहङ्गाय नमः ।
Om Vihagaya Namah |ओं विहगाय नमः ।
Om Varaya Namah |ओं वराय नमः ।
Om Haryasvaya Namah |ओं हर्यश्वाय नमः ।
Om Haritasvaya Namah |ओं हरिताश्वाय नमः ।
Om Haridasvaya Namah |ओं हरिदश्वाय नमः ।
Om Jagatpriyaya Namah |ओं जगत्प्रियाय नमः ।
Om Tryambakaya Namah |ओं त्र्यम्बकाय नमः ।
Om Sarvadamanaya Namah | 140ओं सर्वदमनाय नमः । १४०
Om Bhavitatmane Namah |ओं भावितात्मने नमः ।
Om Bhisagvaraya Namah |ओं भिषग्वराय नमः ।
Om Alokakrte Namah |ओं आलोककृते नमः ।
Om Lokanathaya Namah |ओं लोकनाथाय नमः ।
Om Lokalokanamaskrtaya Namah |ओं लोकालोकनमस्कृताय नमः ।
Om Kalaya Namah |ओं कालाय नमः ।
Om Kalpantakaya Namah |ओं कल्पान्तकाय नमः ।
Om Vahnaye Namah |ओं वह्नये नमः ।
Om Tapanaya Namah |ओं तपनाय नमः ।
Om Sampratapanaya Namah |ओं सम्प्रतापनाय नमः ।
Om Vilocanaya Namah |ओं विलोचनाय नमः ।
Om Virupaksaya Namah |ओं विरूपाक्षाय नमः ।
Om Sahasraksaya Namah |ओं सहस्राक्षाय नमः ।
Om Purandaraya Namah |ओं पुरन्दराय नमः ।
Om Sahasrarasmaye Namah |ओं सहस्ररश्मये नमः ।
Om Mihiraya Namah |ओं मिहिराय नमः ।
Om Vividhambarabhusanaya Namah |ओं विविधाम्बरभूषणाय नमः ।
Om Khagaya Namah |ओं खगाय नमः ।
Om Pratardanaya Namah |ओं प्रतर्दनाय नमः ।
Om Dhanyaya Namah | 160ओं धन्याय नमः । १६०
Om Hayagaya Namah |ओं हयगाय नमः ।
Om Vagvisaradaya Namah |ओं वाग्विशारदाय नमः ।
Om Srīmate Namah |ओं श्रीमते नमः ।
Om Asisiraya Namah |ओं अशिशिराय नमः ।
Om Vagmine Namah |ओं वाग्मिने नमः ।
Om Srīpataye Namah |ओं श्रीपतये नमः ।
Om Srīniketanaya Namah |ओं श्रीनिकेतनाय नमः ।
Om Srīkanṭhaya Namah |ओं श्रीकण्ठाय नमः ।
Om Srīdharaya Namah |ओं श्रीधराय नमः ।
Om Srīmate Namah |ओं श्रीमते नमः ।
Om Srīnivasaya Namah |ओं श्रीनिवासाय नमः ।
Om Vasupradaya Namah |ओं वसुप्रदाय नमः ।
Om Kamacarine Namah |ओं कामचारिणे नमः ।
Om Mahamayaya Namah |ओं महामायाय नमः ।
Om Mahograya Namah |ओं महोग्राय नमः ।
Om Aviditamayaya Namah |ओं अविदितामयाय नमः ।
Om Tīrthakriyavate Namah |ओं तीर्थक्रियावते नमः ।
Om Sunayaya Namah |ओं सुनयाय नमः ।
Om Vibhaktaya Namah |ओं विभक्ताय नमः ।
Om Bhaktavatsalaya Namah | 180ओं भक्तवत्सलाय नमः । १८०
Om Kīrtaye Namah |ओं कीर्तये नमः ।
Om Kīrtikaraya Namah |ओं कीर्तिकराय नमः ।
Om Nityaya Namah |ओं नित्याय नमः ।
Om Kundaline Namah |ओं कुण्डलिने नमः ।
Om Kavacine Namah |ओं कवचिने नमः ।
Om Rathine Namah |ओं रथिने नमः ।
Om Hiranyaretase Namah |ओं हिरण्यरेतसे नमः ।
Om Saptasvaya Namah |ओं सप्ताश्वाय नमः ।
Om Prayatatmane Namah |ओं प्रयतात्मने नमः ।
Om Parantapaya Namah |ओं परन्तपाय नमः ।
Om Buddhimate Namah |ओं बुद्धिमते नमः ।
Om Amarasresṭhaya Namah |ओं अमरश्रेष्ठाय नमः ।
Om Rocisnave Namah |ओं रोचिष्णवे नमः ।
Om Pakasasanaya Namah |ओं पाकशासनाय नमः ।
Om Samudraya Namah |ओं समुद्राय नमः ।
Om Dhanadaya Namah |ओं धनदाय नमः ।
Om Dhatre Namah |ओं धात्रे नमः ।
Om Mandhatre Namah |ओं मान्धात्रे नमः ।
Om Kasmalapahaya Namah |ओं कश्मलापहाय नमः ।
Om Tamoghnaya Namah | 200ओं तमोघ्नाय नमः । २००
Om Dhvantaghne Namah |ओं ध्वान्तघ्ने नमः ।
Om Vahnaye Namah |ओं वह्नये नमः ।
Om Hotre Namah |ओं होत्रे नमः ।
Om Antahkaranaya Namah |ओं अन्तःकरणाय नमः ।
Om Guhaya Namah |ओं गुहाय नमः ।
Om Pasumate Namah |ओं पशुमते नमः ।
Om Prayatanandaya Namah |ओं प्रयतानन्दाय नमः ।
Om Bhutesaya Namah |ओं भूतेशाय नमः ।
Om Srīmataṁ Varaya Namah |ओं श्रीमतां वराय नमः ।
Om Nityaya Namah |ओं नित्याय नमः ।
Om Aditaya Namah |ओं अदिताय नमः ।
Om Nityarathaya Namah |ओं नित्यरथाय नमः ।
Om Suresaya Namah |ओं सुरेशाय नमः ।
Om Surapujitaya Namah |ओं सुरपूजिताय नमः ।
Om Ajitaya Namah |ओं अजिताय नमः ।
Om Vijitaya Namah |ओं विजिताय नमः ।
Om Jetre Namah |ओं जेत्रे नमः ।
Om Jaṅgamasthavaratmakaya Namah |ओं जङ्गमस्थावरात्मकाय नमः ।
Om Jīvanandaya Namah |ओं जीवानन्दाय नमः ।
Om Nityagamine Namah | 220ओं नित्यगामिने नमः । २२०
Om Vijetre Namah |ओं विजेत्रे नमः ।
Om Vijayapradaya Namah |ओं विजयप्रदाय नमः ।
Om Parjanyaya Namah |ओं पर्जन्याय नमः ।
Om Agnaye Namah |ओं अग्नये नमः ।
Om Sthitaye Namah |ओं स्थितये नमः ।
Om Stheyaya Namah |ओं स्थेयाय नमः ।
Om Sthaviraya Namah |ओं स्थविराय नमः ।
Om Niranjanaya Namah |ओं निरञ्जनाय नमः ।
Om Pradyotanaya Namah |ओं प्रद्योतनाय नमः ।
Om Ratharudhaya Namah |ओं रथारूढाय नमः ।
Om Sarvalokaprakasakaya Namah |ओं सर्वलोकप्रकाशकाय नमः ।
Om Dhruvaya Namah |ओं ध्रुवाय नमः ।
Om Mesine Namah |ओं मेषिने नमः ।
Om Mahavīryaya Namah |ओं महावीर्याय नमः ।
Om Haṁsaya Namah |ओं हंसाय नमः ।
Om Saṁsaratarakaya Namah |ओं संसारतारकाय नमः ।
Om Srsṭikartre Namah |ओं सृष्टिकर्त्रे नमः ।
Om Kriyahetave Namah |ओं क्रियाहेतवे नमः ।
Om Martandaya Namah |ओं मार्तण्डाय नमः ।
Om Marutaṁ Pataye Namah | 240ओं मरुतां पतये नमः । २४०
Om Marutvate Namah |ओं मरुत्वते नमः ।
Om Dahanaya Namah |ओं दहनाय नमः ।
Om Tvasṭre Namah |ओं त्वष्ट्रे नमः ।
Om Bhagaya Namah |ओं भगाय नमः ।
Om Bhargaya Namah |ओं भर्गाय नमः ।
Om Aryamne Namah |ओं अर्यम्णे नमः ।
Om Kapaye Namah |ओं कपये नमः ।
Om Varunesaya Namah |ओं वरुणेशाय नमः ।
Om Jagannathaya Namah |ओं जगन्नाथाय नमः ।
Om Krtakrtyaya Namah |ओं कृतकृत्याय नमः ।
Om Sulocanaya Namah |ओं सुलोचनाय नमः ।
Om Vivasvate Namah |ओं विवस्वते नमः ।
Om Bhanumate Namah |ओं भानुमते नमः ।
Om Karyaya Namah |ओं कार्याय नमः ।
Om Karanaya Namah |ओं कारणाय नमः ।
Om Tejasaṁ Nidhaye Namah |ओं तेजसां निधये नमः ।
Om Asaṅgagamine Namah |ओं असङ्गगामिने नमः ।
Om Tigmaṁsave Namah |ओं तिग्मांशवे नमः ।
Om Dharmaṁsave Namah |ओं धर्मांशवे नमः ।
Om Dīptadīdhitaye Namah | 260ओं दीप्तदीधितये नमः । २६०
Om Sahasradīdhitaye Namah |ओं सहस्रदीधितये नमः ।
Om Bradhnaya Namah |ओं ब्रध्नाय नमः ।
Om Sahasraṁsave Namah |ओं सहस्रांशवे नमः ।
Om Divakaraya Namah |ओं दिवाकराय नमः ।
Om Gabhastimate Namah |ओं गभस्तिमते नमः ।
Om Dīdhitimate Namah |ओं दीधितिमते नमः ।
Om Sragvine Namah |ओं स्रग्विणे नमः ।
Om Manikuladyutaye Namah |ओं मणिकुलद्युतये नमः ।
Om Bhaskaraya Namah |ओं भास्कराय नमः ।
Om Surakaryajnaya Namah |ओं सुरकार्यज्ञाय नमः ।
Om Sarvajnaya Namah |ओं सर्वज्ञाय नमः ।
Om Tīksnadīdhitaye Namah |ओं तीक्ष्णदीधितये नमः ।
Om Surajyesṭhaya Namah |ओं सुरज्येष्ठाय नमः ।
Om Surapataye Namah |ओं सुरपतये नमः ।
Om Bahujnaya Namah |ओं बहुज्ञाय नमः ।
Om Vacasaṁ Pataye Namah |ओं वचसां पतये नमः ।
Om Tejonidhaye Namah |ओं तेजोनिधये नमः ।
Om Brhattejase Namah |ओं बृहत्तेजसे नमः ।
Om Brhatkīrtaye Namah |ओं बृहत्कीर्तये नमः ।
Om Brhaspataye Namah | 280ओं बृहस्पतये नमः । २८०
Om Ahimate Namah |ओं अहिमते नमः ।
Om Urjitaya Namah |ओं ऊर्जिताय नमः ।
Om Dhīmate Namah |ओं धीमते नमः ।
Om Amuktaya Namah |ओं आमुक्ताय नमः ।
Om Kīrtivardhanaya Namah |ओं कीर्तिवर्धनाय नमः ।
Om Mahavaidyaya Namah |ओं महावैद्याय नमः ।
Om Ganapataye Namah |ओं गणपतये नमः ।
Om Dhanesaya Namah |ओं धनेशाय नमः ।
Om Gananayakaya Namah |ओं गणनायकाय नमः ।
Om Tīvrapratapanaya Namah |ओं तीव्रप्रतापनाय नमः ।
Om Tapine Namah |ओं तापिने नमः ।
Om Tapanaya Namah |ओं तापनाय नमः ।
Om Visvatapanaya Namah |ओं विश्वतापनाय नमः ।
Om Kartasvaraya Namah |ओं कार्तस्वराय नमः ।
Om Hrsīkesaya Namah |ओं हृषीकेशाय नमः ।
Om Padmanandaya Namah |ओं पद्मानन्दाय नमः ।
Om Atinanditaya Namah |ओं अतिनन्दिताय नमः ।
Om Padmanabhaya Namah |ओं पद्मनाभाय नमः ।
Om Amrtaharaya Namah |ओं अमृताहाराय नमः ।
Om Sthitimate Namah | 300ओं स्थितिमते नमः । ३००
Om Ketumate Namah |ओं केतुमते नमः ।
Om Nabhase Namah |ओं नभसे नमः ।
Om Anadyantaya Namah |ओं अनाद्यन्ताय नमः ।
Om Acyutaya Namah |ओं अच्युताय नमः ।
Om Visvaya Namah |ओं विश्वाय नमः ।
Om Visvamitraya Namah |ओं विश्वामित्राय नमः ।
Om Ghrnaye Namah |ओं घृणये नमः ।
Om Viraje Namah |ओं विराजे नमः ।
Om Amuktakavacaya Namah |ओं आमुक्तकवचाय नमः ।
Om Vagmine Namah |ओं वाग्मिने नमः ।
Om Kancukine Namah |ओं कञ्चुकिने नमः ।
Om Visvabhavanaya Namah |ओं विश्वभावनाय नमः ।
Om Animittagataye Namah |ओं अनिमित्तगतये नमः ।
Om Sresṭhaya Namah |ओं श्रेष्ठाय नमः ।
Om Saranyaya Namah |ओं शरण्याय नमः ।
Om Sarvatomukhaya Namah |ओं सर्वतोमुखाय नमः ।
Om Vigahine Namah |ओं विगाहिने नमः ।
Om Venurasahaya Namah |ओं वेणुरसहाय नमः ।
Om Samayuktaya Namah |ओं समायुक्ताय नमः ।
Om Samakratave Namah | 320ओं समाक्रतवे नमः । ३२०
Om Dharmaketave Namah |ओं धर्मकेतवे नमः ।
Om Dharmarataye Namah |ओं धर्मरतये नमः ।
Om Saṁhartre Namah |ओं संहर्त्रे नमः ।
Om Samyamaya Namah |ओं सम्यमाय नमः ।
Om Yamaya Namah |ओं यमाय नमः ।
Om Pranatartiharaya Namah |ओं प्रणतार्तिहराय नमः ।
Om Vayave Namah |ओं वायवे नमः ।
Om Siddhakaryaya Namah |ओं सिद्धकार्याय नमः ।
Om Janesvaraya Namah |ओं जनेश्वराय नमः ।
Om Nabhase Namah |ओं नभसे नमः ।
Om Vigahanaya Namah |ओं विगाहनाय नमः ।
Om Satyaya Namah |ओं सत्याय नमः ।
Om Savitre Namah |ओं सवित्रे नमः ।
Om Atmane Namah |ओं आत्मने नमः ।
Om Manoharaya Namah |ओं मनोहराय नमः ।
Om Harine Namah |ओं हारिणे नमः ।
Om Haraye Namah |ओं हरये नमः ।
Om Haraya Namah |ओं हराय नमः ।
Om Vayave Namah |ओं वायवे नमः ।
Om Rtave Namah | 340ओं ऋतवे नमः । ३४०
Om Kalanaladyutaye Namah |ओं कालानलद्युतये नमः ।
Om Sukhasevyaya Namah |ओं सुखसेव्याय नमः ।
Om Mahatejase Namah |ओं महातेजसे नमः ।
Om Jagatamekakaranaya Namah |ओं जगतामेककारणाय नमः ।
Om Mahendraya Namah |ओं महेन्द्राय नमः ।
Om Visṭutaya Namah |ओं विष्टुताय नमः ।
Om Stotraya Namah |ओं स्तोत्राय नमः ।
Om Stutihetave Namah |ओं स्तुतिहेतवे नमः ।
Om Prabhakaraya Namah |ओं प्रभाकराय नमः ।
Om Sahasrakaraya Namah |ओं सहस्रकराय नमः ।
Om Ayusmate Namah |ओं आयुष्मते नमः ।
Om Arosaya Namah |ओं अरोषाय नमः ।
Om Sukhadaya Namah |ओं सुखदाय नमः ।
Om Sukhine Namah |ओं सुखिने नमः ।
Om Vyadhighne Namah |ओं व्याधिघ्ने नमः ।
Om Sukhadaya Namah |ओं सुखदाय नमः ।
Om Saukhyaya Namah |ओं सौख्याय नमः ।
Om Kalyanaya Namah |ओं कल्याणाय नमः ।
Om Kalataṁ Varaya Namah |ओं कलतां वराय नमः ।
Om Arogyakaranaya Namah | 360ओं आरोग्यकारणाय नमः । ३६०
Om Siddhaye Namah |ओं सिद्धये नमः ।
Om Rddhaye Namah |ओं ऋद्धये नमः ।
Om Vrddhaye Namah |ओं वृद्धये नमः ।
Om Brhaspataye Namah |ओं बृहस्पतये नमः ।
Om Hiranyaretase Namah |ओं हिरण्यरेतसे नमः ।
Om Arogyaya Namah |ओं आरोग्याय नमः ।
Om Viduse Namah |ओं विदुषे नमः ।
Om Bradhnaya Namah |ओं ब्रध्नाय नमः ।
Om Budhaya Namah |ओं बुधाय नमः ।
Om Mahate Namah |ओं महते नमः ।
Om Pranavate Namah |ओं प्राणवते नमः ।
Om Dhrtimate Namah |ओं धृतिमते नमः ।
Om Gharmaya Namah |ओं घर्माय नमः ।
Om Gharmakartre Namah |ओं घर्मकर्त्रे नमः ।
Om Rucipradaya Namah |ओं रुचिप्रदाय नमः ।
Om Sarvapriyaya Namah |ओं सर्वप्रियाय नमः ।
Om Sarvasahaya Namah |ओं सर्वसहाय नमः ।
Om Sarvasatruvinasanaya Namah |ओं सर्वशत्रुविनाशनाय नमः ।
Om Praṁsave Namah |ओं प्रांशवे नमः ।
Om Vidyotanaya Namah | 380ओं विद्योतनाय नमः । ३८०
Om Dyotaya Namah |ओं द्योताय नमः ।
Om Sahasrakiranaya Namah |ओं सहस्रकिरणाय नमः ।
Om Krtine Namah |ओं कृतिने नमः ।
Om Keyurine Namah |ओं केयूरिणे नमः ।
Om Bhusanodbhasine Namah |ओं भूषणोद्भासिने नमः ।
Om Bhasitaya Namah |ओं भासिताय नमः ।
Om Bhasanaya Namah |ओं भासनाय नमः ।
Om Analaya Namah |ओं अनलाय नमः ।
Om Saranyartiharaya Namah |ओं शरण्यार्तिहराय नमः ।
Om Hotre Namah |ओं होत्रे नमः ।
Om Khadyotaya Namah |ओं खद्योताय नमः ।
Om Khagasattamaya Namah |ओं खगसत्तमाय नमः ।
Om Sarvadyotaya Namah |ओं सर्वद्योताय नमः ।
Om Bhavadyotaya Namah |ओं भवद्योताय नमः ।
Om Sarvadyutikaraya Namah |ओं सर्वद्युतिकराय नमः ।
Om Mataya Namah |ओं मताय नमः ।
Om Kalyanaya Namah |ओं कल्याणाय नमः ।
Om Kalyanakaraya Namah |ओं कल्याणकराय नमः ।
Om Kalyaya Namah |ओं कल्याय नमः ।
Om Kalyakaraya Namah | 400ओं कल्यकराय नमः । ४००
Om Kavaye Namah |ओं कवये नमः ।
Om Kalyanakrte Namah |ओं कल्याणकृते नमः ।
Om Kalyavapave Namah |ओं कल्यवपवे नमः ।
Om Sarvakalyanabhajanaya Namah |ओं सर्वकल्याणभाजनाय नमः ।
Om Santipriyaya Namah |ओं शान्तिप्रियाय नमः ।
Om Prasannatmane Namah |ओं प्रसन्नात्मने नमः ।
Om Prasantaya Namah |ओं प्रशान्ताय नमः ।
Om Prasamapriyaya Namah |ओं प्रशमप्रियाय नमः ।
Om Udarakarmane Namah |ओं उदारकर्मणे नमः ।
Om Sunayaya Namah |ओं सुनयाय नमः ।
Om Suvarcase Namah |ओं सुवर्चसे नमः ।
Om Varcasojjvalaya Namah |ओं वर्चसोज्ज्वलाय नमः ।
Om Varcasvine Namah |ओं वर्चस्विने नमः ।
Om Varcasamīsaya Namah |ओं वर्चसामीशाय नमः ।
Om Trailokyesaya Namah |ओं त्रैलोक्येशाय नमः ।
Om Vasanugaya Namah |ओं वशानुगाय नमः ।
Om Tejasvine Namah |ओं तेजस्विने नमः ।
Om Suyasase Namah |ओं सुयशसे नमः ।
Om Varsmine Namah |ओं वर्ष्मिणे नमः ।
Om Varnadhyaksaya Namah | 420ओं वर्णाध्यक्षाय नमः । ४२०
Om Balipriyaya Namah |ओं बलिप्रियाय नमः ।
Om Yasasvine Namah |ओं यशस्विने नमः ।
Om Tejonilayaya Namah |ओं तेजोनिलयाय नमः ।
Om Tejasvine Namah |ओं तेजस्विने नमः ।
Om Prakrtisthitaya Namah |ओं प्रकृतिस्थिताय नमः ।
Om Akasagaya Namah |ओं आकाशगाय नमः ।
Om Sīghragataye Namah |ओं शीघ्रगतये नमः ।
Om Asugaya Namah |ओं आशुगाय नमः ।
Om Gatimate Namah |ओं गतिमते नमः ।
Om Khagaya Namah |ओं खगाय नमः ।
Om Gopataye Namah |ओं गोपतये नमः ।
Om Grahadevesaya Namah |ओं ग्रहदेवेशाय नमः ।
Om Gomate Namah |ओं गोमते नमः ।
Om Ekaya Namah |ओं एकाय नमः ।
Om Prabhanjanaya Namah |ओं प्रभञ्जनाय नमः ।
Om Janitre Namah |ओं जनित्रे नमः ।
Om Prajanaya Namah |ओं प्रजनाय नमः ।
Om Jīvaya Namah |ओं जीवाय नमः ।
Om Dīpaya Namah |ओं दीपाय नमः ।
Om Sarvaprakasakaya Namah | 440ओं सर्वप्रकाशकाय नमः । ४४०
Om Sarvasaksine Namah |ओं सर्वसाक्षिने नमः ।
Om Yoganityaya Namah |ओं योगनित्याय नमः ।
Om Nabhasvate Namah |ओं नभस्वते नमः ।
Om Asurantakaya Namah |ओं असुरान्तकाय नमः ।
Om Raksoghnaya Namah |ओं रक्षोघ्नाय नमः ।
Om Vighnasamanaya Namah |ओं विघ्नशमनाय नमः ।
Om Kirīṭine Namah |ओं किरीटिने नमः ।
Om Sumanahpriyaya Namah |ओं सुमनःप्रियाय नमः ।
Om Marīcimaline Namah |ओं मरीचिमालिने नमः ।
Om Sumataye Namah |ओं सुमतये नमः ।
Om Krtabhikhyavisesakaya Namah |ओं कृताभिख्यविशेषकाय नमः ।
Om Sisṭacaraya Namah |ओं शिष्टाचाराय नमः ।
Om Subhacaraya Namah |ओं शुभाचाराय नमः ।
Om Svacaracaratatparaya Namah |ओं स्वचाराचारतत्पराय नमः ।
Om Mandaraya Namah |ओं मन्दाराय नमः ।
Om Maṭharaya Namah |ओं माठराय नमः ।
Om Venave Namah |ओं वेणवे नमः ।
Om Ksudhapaya Namah |ओं क्षुधापाय नमः ।
Om Ksmapataye Namah |ओं क्ष्मापतये नमः ।
Om Gurave Namah | 460ओं गुरवे नमः । ४६०
Om Suvisisṭaya Namah |ओं सुविशिष्टाय नमः ।
Om Visisṭatmane Namah |ओं विशिष्टात्मने नमः ।
Om Vidheyaya Namah |ओं विधेयाय नमः ।
Om Jnanasobhanaya Namah |ओं ज्ञानशोभनाय नमः ।
Om Mahasvetaya Namah |ओं महाश्वेताय नमः ।
Om Priyaya Namah |ओं प्रियाय नमः ।
Om Jneyaya Namah |ओं ज्ञेयाय नमः ।
Om Samagaya Namah |ओं सामगाय नमः ।
Om Moksadayakaya Namah |ओं मोक्षदायकाय नमः ।
Om Sarvavedapragītatmane Namah |ओं सर्ववेदप्रगीतात्मने नमः ।
Om Sarvavedalayaya Namah |ओं सर्ववेदलयाय नमः ।
Om Mahate Namah |ओं महते नमः ।
Om Vedamurtaye Namah |ओं वेदमूर्तये नमः ।
Om Caturvedaya Namah |ओं चतुर्वेदाय नमः ।
Om Vedabhrte Namah |ओं वेदभृते नमः ।
Om Vedaparagaya Namah |ओं वेदपारगाय नमः ।
Om Kriyavate Namah |ओं क्रियावते नमः ।
Om Asitaya Namah |ओं असिताय नमः ।
Om Jisnave Namah |ओं जिष्णवे नमः ।
Om Varīyaṁsave Namah | 480ओं वरीयांशवे नमः । ४८०
Om Varapradaya Namah |ओं वरप्रदाय नमः ।
Om Vratacarine Namah |ओं व्रतचारिणे नमः ।
Om Vratadharaya Namah |ओं व्रतधराय नमः ।
Om Lokabandhave Namah |ओं लोकबन्धवे नमः ।
Om Alaṅkrtaya Namah |ओं अलङ्कृताय नमः ।
Om Alaṅkaraksaraya Namah |ओं अलङ्काराक्षराय नमः ।
Om Vedyaya Namah |ओं वेद्याय नमः ।
Om Vidyavate Namah |ओं विद्यावते नमः ।
Om Viditasayaya Namah |ओं विदिताशयाय नमः ।
Om Akaraya Namah |ओं आकाराय नमः ।
Om Bhusanaya Namah |ओं भूषणाय नमः ।
Om Bhusyaya Namah |ओं भूष्याय नमः ।
Om Bhusnave Namah |ओं भूष्णवे नमः ।
Om Bhuvanapujitaya Namah |ओं भुवनपूजिताय नमः ।
Om Cakrapanaye Namah |ओं चक्रपाणये नमः ।
Om Dhvajadharaya Namah |ओं ध्वजधराय नमः ।
Om Suresaya Namah |ओं सुरेशाय नमः ।
Om Lokavatsalaya Namah |ओं लोकवत्सलाय नमः ।
Om Vagmipataye Namah |ओं वाग्मिपतये नमः ।
Om Mahabahave Namah | 500ओं महाबाहवे नमः । ५००
Om Prakrtaye Namah |ओं प्रकृतये नमः ।
Om Vikrtaye Namah |ओं विकृतये नमः ।
Om Gunaya Namah |ओं गुणाय नमः ।
Om Andhakarapahaya Namah |ओं अन्धकारापहाय नमः ।
Om Sresṭhaya Namah |ओं श्रेष्ठाय नमः ।
Om Yugavartaya Namah |ओं युगावर्ताय नमः ।
Om Yugadikrte Namah |ओं युगादिकृते नमः ।
Om Aprameyaya Namah |ओं अप्रमेयाय नमः ।
Om Sadayogine Namah |ओं सदायोगिने नमः ।
Om Nirahaṅkaraya Namah |ओं निरहङ्काराय नमः ।
Om Īsvaraya Namah |ओं ईश्वराय नमः ।
Om Subhapradaya Namah |ओं शुभप्रदाय नमः ।
Om Subhaya Namah |ओं शुभाय नमः ।
Om Sastre Namah |ओं शास्त्रे नमः ।
Om Subhakarmane Namah |ओं शुभकर्मणे नमः ।
Om Subhapradaya Namah |ओं शुभप्रदाय नमः ।
Om Satyavate Namah |ओं सत्यवते नमः ।
Om Srutimate Namah |ओं श्रुतिमते नमः ।
Om Uccairnakaraya Namah |ओं उच्चैर्नकाराय नमः ।
Om Vrddhidaya Namah | 520ओं वृद्धिदाय नमः । ५२०
Om Analaya Namah |ओं अनलाय नमः ।
Om Balabhrte Namah |ओं बलभृते नमः ।
Om Baladaya Namah |ओं बलदाय नमः ।
Om Bandhave Namah |ओं बन्धवे नमः ।
Om Matimate Namah |ओं मतिमते नमः ।
Om Balinaṁ Varaya Namah |ओं बलिनां वराय नमः ।
Om Anaṅgaya Namah |ओं अनङ्गाय नमः ।
Om Nagarajendraya Namah |ओं नागराजेन्द्राय नमः ।
Om Padmayonaye Namah |ओं पद्मयोनये नमः ।
Om Ganesvaraya Namah |ओं गणेश्वराय नमः ।
Om Saṁvatsaraya Namah |ओं संवत्सराय नमः ।
Om Rtave Namah |ओं ऋतवे नमः ।
Om Netre Namah |ओं नेत्रे नमः ।
Om Kalacakrapravartakaya Namah |ओं कालचक्रप्रवर्तकाय नमः ।
Om Padmeksanaya Namah |ओं पद्मेक्षणाय नमः ।
Om Padmayonaye Namah |ओं पद्मयोनये नमः ।
Om Prabhavate Namah |ओं प्रभावते नमः ।
Om Amaraya Namah |ओं अमराय नमः ।
Om Prabhave Namah |ओं प्रभवे नमः ।
Om Sumurtaye Namah | 540ओं सुमूर्तये नमः । ५४०
Om Sumataye Namah |ओं सुमतये नमः ।
Om Somaya Namah |ओं सोमाय नमः ।
Om Govindaya Namah |ओं गोविन्दाय नमः ।
Om Jagadadijaya Namah |ओं जगदादिजाय नमः ।
Om Pītavasase Namah |ओं पीतवाससे नमः ।
Om Krsnavasase Namah |ओं कृष्णवाससे नमः ।
Om Digvasase Namah |ओं दिग्वाससे नमः ।
Om Indriyatigaya Namah |ओं इन्द्रियातिगाय नमः ।
Om atīndriyaya Namah |ओं अतीन्द्रियाय नमः ।
Om Anekarupaya Namah |ओं अनेकरूपाय नमः ।
Om Skandaya Namah |ओं स्कन्दाय नमः ।
Om Parapuranjayaya Namah |ओं परपुरञ्जयाय नमः ।
Om Saktimate Namah |ओं शक्तिमते नमः ।
Om Jaladhrge Namah |ओं जलधृगे नमः ।
Om Bhasvate Namah |ओं भास्वते नमः ।
Om Moksahetave Namah |ओं मोक्षहेतवे नमः ।
Om Ayonijaya Namah |ओं अयोनिजाय नमः ।
Om Sarvadarsine Namah |ओं सर्वदर्शिने नमः ।
Om Jitadarsaya Namah |ओं जितादर्शाय नमः ।
Om Duhsvapnasubhanasanaya Namah | 560ओं दुःस्वप्नाशुभनाशनाय नमः । ५६०
Om Maṅgalyakartre Namah |ओं माङ्गल्यकर्त्रे नमः ।
Om Taranaye Namah |ओं तरणये नमः ।
Om Vegavate Namah |ओं वेगवते नमः ।
Om Kasmalapahaya Namah |ओं कश्मलापहाय नमः ।
Om Spasṭaksaraya Namah |ओं स्पष्टाक्षराय नमः ।
Om Mahamantraya Namah |ओं महामन्त्राय नमः ।
Om Visakhaya Namah |ओं विशाखाय नमः ।
Om Yajanapriyaya Namah |ओं यजनप्रियाय नमः ।
Om Visvakarmane Namah |ओं विश्वकर्मणे नमः ।
Om Mahasaktaye Namah |ओं महाशक्तये नमः ।
Om Dyutaye Namah |ओं द्युतये नमः ।
Om Īsaya Namah |ओं ईशाय नमः ।
Om Vihaṅgamaya Namah |ओं विहङ्गमाय नमः ।
Om Vicaksanaya Namah |ओं विचक्षणाय नमः ।
Om Daksaya Namah |ओं दक्षाय नमः ।
Om Indraya Namah |ओं इन्द्राय नमः ।
Om Pratyusaya Namah |ओं प्रत्यूषाय नमः ।
Om Priyadarsanaya Namah |ओं प्रियदर्शनाय नमः ।
Om Akhinnaya Namah |ओं अखिन्नाय नमः ।
Om Vedanilayaya Namah | 580ओं वेदनिलयाय नमः । ५८०
Om Vedavide Namah |ओं वेदविदे नमः ।
Om Viditasayaya Namah |ओं विदिताशयाय नमः ।
Om Prabhakaraya Namah |ओं प्रभाकराय नमः ।
Om Jitaripave Namah |ओं जितरिपवे नमः ।
Om Sujanaya Namah |ओं सुजनाय नमः ।
Om Arunasarathaye Namah |ओं अरुणसारथये नमः ।
Om Kunasine Namah |ओं कुनाशिने नमः ।
Om Surataya Namah |ओं सुरताय नमः ।
Om Skandaya Namah |ओं स्कन्दाय नमः ।
Om Mahitaya Namah |ओं महिताय नमः ।
Om Abhimataya Namah |ओं अभिमताय नमः ।
Om Gurave Namah |ओं गुरवे नमः ।
Om Graharajaya Namah |ओं ग्रहराजाय नमः ।
Om Grahapataye Namah |ओं ग्रहपतये नमः ।
Om Grahanaksatramandalaya Namah |ओं ग्रहनक्षत्रमण्डलाय नमः ।
Om Bhaskaraya Namah |ओं भास्कराय नमः ।
Om Satatanandaya Namah |ओं सततानन्दाय नमः ।
Om Nandanaya Namah |ओं नन्दनाय नमः ।
Om Naravahanaya Namah |ओं नरवाहनाय नमः ।
Om Maṅgalaya Namah | 600ओं मङ्गलाय नमः । ६००
Om Maṅgalavate Namah |ओं मङ्गलवते नमः ।
Om Maṅgalyaya Namah |ओं माङ्गल्याय नमः ।
Om Maṅgalavahaya Namah |ओं मङ्गलावहाय नमः ।
Om Maṅgalyacarucaritaya Namah |ओं मङ्गल्यचारुचरिताय नमः ।
Om Sīrnaya Namah |ओं शीर्णाय नमः ।
Om Sarvavrataya Namah |ओं सर्वव्रताय नमः ।
Om Vratine Namah |ओं व्रतिने नमः ।
Om Caturmukhaya Namah |ओं चतुर्मुखाय नमः ।
Om Padmamaline Namah |ओं पद्ममालिने नमः ।
Om Putatmane Namah |ओं पूतात्मने नमः ।
Om Pranatartighne Namah |ओं प्रणतार्तिघ्ने नमः ।
Om Akincanaya Namah |ओं अकिञ्चनाय नमः ।
Om Satamīsaya Namah |ओं सतामीशाय नमः ।
Om Nirgunaya Namah |ओं निर्गुणाय नमः ।
Om Gunavate Namah |ओं गुणवते नमः ।
Om Sucaye Namah |ओं शुचये नमः ।
Om Sampurnaya Namah |ओं सम्पूर्णाय नमः ।
Om Pundarīkaksaya Namah |ओं पुण्डरीकाक्षाय नमः ।
Om Vidheyaya Namah |ओं विधेयाय नमः ।
Om Yogatatparaya Namah | 620ओं योगतत्पराय नमः । ६२०
Om Sahasraṁsave Namah |ओं सहस्रांशवे नमः ।
Om Kratumataye Namah |ओं क्रतुमतये नमः ।
Om Sarvajnaya Namah |ओं सर्वज्ञाय नमः ।
Om Sumataye Namah |ओं सुमतये नमः ।
Om Suvace Namah |ओं सुवाचे नमः ।
Om Suvahanaya Namah |ओं सुवाहनाय नमः ।
Om Malyadamne Namah |ओं माल्यदाम्ने नमः ।
Om Krtaharaya Namah |ओं कृताहाराय नमः ।
Om Haripriyaya Namah |ओं हरिप्रियाय नमः ।
Om Brahmane Namah |ओं ब्रह्मणे नमः ।
Om Pracetase Namah |ओं प्रचेतसे नमः ।
Om Prathitaya Namah |ओं प्रथिताय नमः ।
Om Prayatatmane Namah |ओं प्रयतात्मने नमः ।
Om Sthiratmakaya Namah |ओं स्थिरात्मकाय नमः ।
Om Satavindave Namah |ओं शतविन्दवे नमः ।
Om Satamukhaya Namah |ओं शतमुखाय नमः ।
Om Garīyase Namah |ओं गरीयसे नमः ।
Om Analaprabhaya Namah |ओं अनलप्रभाय नमः ।
Om Dhīraya Namah |ओं धीराय नमः ।
Om Mahattaraya Namah | 640ओं महत्तराय नमः । ६४०
Om Vipraya Namah |ओं विप्राय नमः ।
Om Puranapurusottamaya Namah |ओं पुराणपुरुषोत्तमाय नमः ।
Om Vidyarajadhirajaya Namah |ओं विद्याराजाधिराजाय नमः ।
Om Vidyavate Namah |ओं विद्यावते नमः ।
Om Bhutidaya Namah |ओं भूतिदाय नमः ।
Om Sthitaya Namah |ओं स्थिताय नमः ।
Om Anirdesyavapuse Namah |ओं अनिर्देश्यवपुषे नमः ।
Om Srīmate Namah |ओं श्रीमते नमः ।
Om Vipapmane Namah |ओं विपाप्मने नमः ।
Om Bahumaṅgalaya Namah |ओं बहुमङ्गलाय नमः ।
Om Svahsthitaya Namah |ओं स्वःस्थिताय नमः ।
Om Surathaya Namah |ओं सुरथाय नमः ।
Om Svarnaya Namah |ओं स्वर्णाय नमः ।
Om Moksadaya Namah |ओं मोक्षदाय नमः ।
Om Baliketanaya Namah |ओं बलिकेतनाय नमः ।
Om Nirdvandvaya Namah |ओं निर्द्वन्द्वाय नमः ।
Om Dvandvaghne Namah |ओं द्वन्द्वघ्ने नमः ।
Om Svargaya Namah |ओं स्वर्गाय नमः ।
Om Sarvagaya Namah |ओं सर्वगाय नमः ।
Om Samprakasakaya Namah | 660ओं सम्प्रकाशकाय नमः । ६६०
Om Dayalave Namah |ओं दयालवे नमः ।
Om Suksmadhiye Namah |ओं सूक्ष्मधिये नमः ।
Om Ksantaye Namah |ओं क्षान्तये नमः ।
Om Ksemaksemasthitipriyaya Namah |ओं क्षेमाक्षेमस्थितिप्रियाय नमः ।
Om Bhudharaya Namah |ओं भूधराय नमः ।
Om Bhupataye Namah |ओं भूपतये नमः ।
Om Vaktre Namah |ओं वक्त्रे नमः ।
Om Pavitratmane Namah |ओं पवित्रात्मने नमः ।
Om Trilocanaya Namah |ओं त्रिलोचनाय नमः ।
Om Mahavarahaya Namah |ओं महावराहाय नमः ।
Om Priyakrte Namah |ओं प्रियकृते नमः ।
Om Datre Namah |ओं दात्रे नमः ।
Om Bhoktre Namah |ओं भोक्त्रे नमः ।
Om Abhayapradaya Namah |ओं अभयप्रदाय नमः ।
Om Cakravartine Namah |ओं चक्रवर्तिने नमः ।
Om Dhrtikaraya Namah |ओं धृतिकराय नमः ।
Om Sampurnaya Namah |ओं सम्पूर्णाय नमः ।
Om Mahesvaraya Namah |ओं महेश्वराय नमः ।
Om Caturvedadharaya Namah |ओं चतुर्वेदधराय नमः ।
Om Acintyaya Namah | 680ओं अचिन्त्याय नमः । ६८०
Om Vinindyaya Namah |ओं विनिन्द्याय नमः ।
Om Vividhasanaya Namah |ओं विविधाशनाय नमः ।
Om Vicitrarathaya Namah |ओं विचित्ररथाय नमः ।
Om Ekakine Namah |ओं एकाकिने नमः ।
Om Saptasaptaye Namah |ओं सप्तसप्तये नमः ।
Om Paratparaya Namah |ओं परात्पराय नमः ।
Om Sarvodadhisthitikaraya Namah |ओं सर्वोदधिस्थितिकराय नमः ।
Om Sthitistheyaya Namah |ओं स्थितिस्थेयाय नमः ।
Om Sthitipriyaya Namah |ओं स्थितिप्रियाय नमः ।
Om Niskalaya Namah |ओं निष्कलाय नमः ।
Om Puskalaya Namah |ओं पुष्कलाय नमः ।
Om Vibhave Namah |ओं विभवे नमः ।
Om Vasumate Namah |ओं वसुमते नमः ।
Om Vasavapriyaya Namah |ओं वासवप्रियाय नमः ।
Om Pasumate Namah |ओं पशुमते नमः ।
Om Vasavasvamine Namah |ओं वासवस्वामिने नमः ।
Om Vasudhamne Namah |ओं वसुधाम्ने नमः ।
Om Vasupradaya Namah |ओं वसुप्रदाय नमः ।
Om Balavate Namah |ओं बलवते नमः ।
Om Jnanavate Namah | 700ओं ज्ञानवते नमः । ७००
Om Tattvaya Namah |ओं तत्त्वाय नमः ।
Om Oṅkaraya Namah |ओं ओङ्काराय नमः ।
Om Trisusaṁsthitaya Namah |ओं त्रिषुसंस्थिताय नमः ।
Om Saṅkalpayonaye Namah |ओं सङ्कल्पयोनये नमः ।
Om Dinakrte Namah |ओं दिनकृते नमः ।
Om Bhagavate Namah |ओं भगवते नमः ।
Om Karanapahaya Namah |ओं कारणापहाय नमः ।
Om Nīlakanṭhaya Namah |ओं नीलकण्ठाय नमः ।
Om Dhanadhyaksaya Namah |ओं धनाध्यक्षाय नमः ।
Om Caturvedapriyaṁvadaya Namah |ओं चतुर्वेदप्रियंवदाय नमः ।
Om Vasaṭkaraya Namah |ओं वषट्काराय नमः ।
Om Udgatre Namah |ओं उद्गात्रे नमः ।
Om Hotre Namah |ओं होत्रे नमः ।
Om Svahakaraya Namah |ओं स्वाहाकाराय नमः ।
Om Hutahutaye Namah |ओं हुताहुतये नमः ।
Om Janardanaya Namah |ओं जनार्दनाय नमः ।
Om Jananandaya Namah |ओं जनानन्दाय नमः ।
Om Naraya Namah |ओं नराय नमः ।
Om Narayanaya Namah |ओं नारायणाय नमः ।
Om Ambudaya Namah | 720ओं अम्बुदाय नमः । ७२०
Om Sandehanasanaya Namah |ओं सन्देहनाशनाय नमः ।
Om Vayave Namah |ओं वायवे नमः ।
Om Dhanvine Namah |ओं धन्विने नमः ।
Om Suranamaskrtaya Namah |ओं सुरनमस्कृताय नमः ।
Om Vigrahine Namah |ओं विग्रहिने नमः ।
Om Vimalaya Namah |ओं विमलाय नमः ।
Om Vindave Namah |ओं विन्दवे नमः ।
Om Visokaya Namah |ओं विशोकाय नमः ।
Om Vimaladyutaye Namah |ओं विमलद्युतये नमः ।
Om Dyutimate Namah |ओं द्युतिमते नमः ।
Om Dyotanaya Namah |ओं द्योतनाय नमः ।
Om Vidyute Namah |ओं विद्युते नमः ।
Om Vidyavate Namah |ओं विद्यावते नमः ।
Om Viditaya Namah |ओं विदिताय नमः ।
Om Baline Namah |ओं बलिने नमः ।
Om Gharmadaya Namah |ओं घर्मदाय नमः ।
Om Himadaya Namah |ओं हिमदाय नमः ।
Om Hasaya Namah |ओं हासाय नमः ।
Om Krsnavartmane Namah |ओं कृष्णवर्त्मने नमः ।
Om Sutajitaya Namah | 740ओं सुताजिताय नमः । ७४०
Om Savitrībhavitaya Namah |ओं सावित्रीभाविताय नमः ।
Om Rajne Namah |ओं राज्ञे नमः ।
Om Visvamitraya Namah |ओं विश्वामित्राय नमः ।
Om Ghrnaye Namah |ओं घृणये नमः ।
Om Viraje Namah |ओं विराजे नमः ।
Om Saptarcise Namah |ओं सप्तार्चिषे नमः ।
Om Saptaturagaya Namah |ओं सप्ततुरगाय नमः ।
Om Saptalokanamaskrtaya Namah |ओं सप्तलोकनमस्कृताय नमः ।
Om Sampurnaya Namah |ओं सम्पूर्णाय नमः ।
Om Jagannathaya Namah |ओं जगन्नाथाय नमः ।
Om Sumanase Namah |ओं सुमनसे नमः ।
Om Sobhanapriyaya Namah |ओं शोभनप्रियाय नमः ।
Om Sarvatmane Namah |ओं सर्वात्मने नमः ।
Om Sarvakrte Namah |ओं सर्वकृते नमः ।
Om Srsṭaye Namah |ओं सृष्टये नमः ।
Om Saptimate Namah |ओं सप्तिमते नमः ।
Om Saptamīpriyaya Namah |ओं सप्तमीप्रियाय नमः ।
Om Sumedhase Namah |ओं सुमेधसे नमः ।
Om Medhikaya Namah |ओं मेधिकाय नमः ।
Om Medhyaya Namah | 760ओं मेध्याय नमः । ७६०
Om Medhavine Namah |ओं मेधाविने नमः ।
Om Madhusudanaya Namah |ओं मधुसूदनाय नमः ।
Om aṅgirahpataye Namah |ओं अङ्गिरःपतये नमः ।
Om Kalajnaya Namah |ओं कालज्ञाय नमः ।
Om Dhumaketave Namah |ओं धूमकेतवे नमः ।
Om Suketanaya Namah |ओं सुकेतनाय नमः ।
Om Sukhine Namah |ओं सुखिने नमः ।
Om Sukhapradaya Namah |ओं सुखप्रदाय नमः ।
Om Saukhyaya Namah |ओं सौख्याय नमः ।
Om Kantaye Namah |ओं कान्तये नमः ।
Om Kantipriyaya Namah |ओं कान्तिप्रियाय नमः ।
Om Munaye Namah |ओं मुनये नमः ।
Om Santapanaya Namah |ओं सन्तापनाय नमः ।
Om Santapanaya Namah |ओं सन्तपनाय नमः ।
Om Atapaya Namah |ओं आतपाय नमः ।
Om Tapasaṁ Pataye Namah |ओं तपसां पतये नमः ।
Om Umapataye Namah |ओं उमापतये नमः ।
Om Sahasraṁsave Namah |ओं सहस्रांशवे नमः ।
Om Priyakarine Namah |ओं प्रियकारिणे नमः ।
Om Priyaṅkaraya Namah | 780ओं प्रियङ्कराय नमः । ७८०
Om Prītaye Namah |ओं प्रीतये नमः ।
Om Vimanyave Namah |ओं विमन्यवे नमः ।
Om Ambhotthaya Namah |ओं अम्भोत्थाय नमः ।
Om Khanjanaya Namah |ओं खञ्जनाय नमः ।
Om Jagataṁ Pataye Namah |ओं जगतां पतये नमः ।
Om Jagatpitre Namah |ओं जगत्पित्रे नमः ।
Om Prītamanase Namah |ओं प्रीतमनसे नमः ।
Om Sarvaya Namah |ओं सर्वाय नमः ।
Om Kharvaya Namah |ओं खर्वाय नमः ।
Om Guhaya Namah |ओं गुहाय नमः ।
Om Acalaya Namah |ओं अचलाय नमः ।
Om Sarvagaya Namah |ओं सर्वगाय नमः ।
Om Jagadanandaya Namah |ओं जगदानन्दाय नमः ।
Om Jagannetre Namah |ओं जगन्नेत्रे नमः ।
Om Surarighne Namah |ओं सुरारिघ्ने नमः ।
Om Sreyase Namah |ओं श्रेयसे नमः ।
Om Sreyaskaraya Namah |ओं श्रेयस्कराय नमः ।
Om Jyayase Namah |ओं ज्यायसे नमः ।
Om Mahate Namah |ओं महते नमः ।
Om Uttamaya Namah | 800ओं उत्तमाय नमः । ८००
Om Udbhavaya Namah |ओं उद्भवाय नमः ।
Om Uttamaya Namah |ओं उत्तमाय नमः ।
Om Merumeyaya Namah |ओं मेरुमेयाय नमः ।
Om Dharanaya Namah |ओं धरणाय नमः ।
Om Dharanīdharaya Namah |ओं धरणीधराय नमः ।
Om Dharadhyaksaya Namah |ओं धराध्यक्षाय नमः ।
Om Dharmarajaya Namah |ओं धर्मराजाय नमः ।
Om Dharmadharmapravartakaya Namah |ओं धर्माधर्मप्रवर्तकाय नमः ।
Om Rathadhyaksaya Namah |ओं रथाध्यक्षाय नमः ।
Om Rathagataye Namah |ओं रथगतये नमः ।
Om Tarunaya Namah |ओं तरुणाय नमः ।
Om Tanitaya Namah |ओं तनिताय नमः ।
Om Analaya Namah |ओं अनलाय नमः ।
Om Uttaraya Namah |ओं उत्तराय नमः ।
Om Anuttaraya Namah |ओं अनुत्तराय नमः ।
Om Tapine Namah |ओं तापिने नमः ।
Om Avakpataye Namah |ओं अवाक्पतये नमः ।
Om Apaṁ Pataye Namah |ओं अपां पतये नमः ।
Om Punyasaṅkīrtanaya Namah |ओं पुण्यसङ्कीर्तनाय नमः ।
Om Punyaya Namah | 820ओं पुण्याय नमः । ८२०
Om Hetave Namah |ओं हेतवे नमः ।
Om Lokatrayasrayaya Namah |ओं लोकत्रयाश्रयाय नमः ।
Om Svarbhanave Namah |ओं स्वर्भानवे नमः ।
Om Vigatanandaya Namah |ओं विगतानन्दाय नमः ।
Om Visisṭotkrsṭakarmakrte Namah |ओं विशिष्टोत्कृष्टकर्मकृते नमः ।
Om Vyadhipranasanaya Namah |ओं व्याधिप्रणाशनाय नमः ।
Om Ksemaya Namah |ओं क्षेमाय नमः ।
Om Suraya Namah |ओं शूराय नमः ।
Om Sarvajitaṁ Varaya Namah |ओं सर्वजितां वराय नमः ।
Om Ekarathaya Namah |ओं एकरथाय नमः ।
Om Rathadhīsaya Namah |ओं रथाधीशाय नमः ।
Om Sanaiscarasya Pitre Namah |ओं शनैश्चरस्य पित्रे नमः ।
Om Vaivasvatagurave Namah |ओं वैवस्वतगुरवे नमः ।
Om Mrtyave Namah |ओं मृत्यवे नमः ।
Om Dharmanityaya Namah |ओं धर्मनित्याय नमः ।
Om Mahavrataya Namah |ओं महाव्रताय नमः ।
Om Pralambaharasancarine Namah |ओं प्रलम्बहारसञ्चारिणे नमः ।
Om Pradyotaya Namah |ओं प्रद्योताय नमः ।
Om Dyotitanalaya Namah |ओं द्योतितानलाय नमः ।
Om Santapahrte Namah | 840ओं सन्तापहृते नमः । ८४०
Om Parasmai Namah |ओं परस्मै नमः ।
Om Mantraya Namah |ओं मन्त्राय नमः ।
Om Mantramurtaye Namah |ओं मन्त्रमूर्तये नमः ।
Om Mahabalaya Namah |ओं महाबलाय नमः ।
Om Sresṭhatmane Namah |ओं श्रेष्ठात्मने नमः ।
Om Supriyaya Namah |ओं सुप्रियाय नमः ।
Om Sambhave Namah |ओं शम्भवे नमः ।
Om Marutamīsvaresvaraya Namah |ओं मरुतामीश्वरेश्वराय नमः ।
Om Saṁsaragativicchettre Namah |ओं संसारगतिविच्छेत्त्रे नमः ।
Om Saṁsararnavatarakaya Namah |ओं संसारार्णवतारकाय नमः ।
Om Saptajihvaya Namah |ओं सप्तजिह्वाय नमः ।
Om Sahasrarcise Namah |ओं सहस्रार्चिषे नमः ।
Om Ratnagarbhaya Namah |ओं रत्नगर्भाय नमः ।
Om Aparajitaya Namah |ओं अपराजिताय नमः ।
Om Dharmaketave Namah |ओं धर्मकेतवे नमः ।
Om Ameyatmane Namah |ओं अमेयात्मने नमः ।
Om Dharmadharmavarapradaya Namah |ओं धर्माधर्मवरप्रदाय नमः ।
Om Lokasaksine Namah |ओं लोकसाक्षिणे नमः ।
Om Lokagurave Namah |ओं लोकगुरवे नमः ।
Om Lokesaya Namah | 860ओं लोकेशाय नमः । ८६०
Om Candavahanaya Namah |ओं चण्डवाहनाय नमः ।
Om Dharmayupaya Namah |ओं धर्मयूपाय नमः ।
Om Yupavrksaya Namah |ओं यूपवृक्षाय नमः ।
Om Dhanuspanaye Namah |ओं धनुष्पाणये नमः ।
Om Dhanurdharaya Namah |ओं धनुर्धराय नमः ।
Om Pinakadhrte Namah |ओं पिनाकधृते नमः ।
Om Mahotsahaya Namah |ओं महोत्साहाय नमः ।
Om Mahamayaya Namah |ओं महामायाय नमः ।
Om Mahasanaya Namah |ओं महाशनाय नमः ।
Om Vīraya Namah |ओं वीराय नमः ।
Om Saktimataṁ Sresṭhaya Namah |ओं शक्तिमतां श्रेष्ठाय नमः ।
Om Sarvasastrabhrtaṁ Varaya Namah |ओं सर्वशस्त्रभृतां वराय नमः ।
Om Jnanagamyaya Namah |ओं ज्ञानगम्याय नमः ।
Om Duraradhyaya Namah |ओं दुराराध्याय नमः ।
Om Lohitaṅgaya Namah |ओं लोहिताङ्गाय नमः ।
Om Vivardhanaya Namah |ओं विवर्धनाय नमः ।
Om Khagaya Namah |ओं खगाय नमः ।
Om Andhaya Namah |ओं अन्धाय नमः ।
Om Dharmadaya Namah |ओं धर्मदाय नमः ।
Om Nityaya Namah | 880ओं नित्याय नमः । ८८०
Om Dharmakrte Namah |ओं धर्मकृते नमः ।
Om Citravikramaya Namah |ओं चित्रविक्रमाय नमः ।
Om Bhagavate Namah |ओं भगवते नमः ।
Om Atmavate Namah |ओं आत्मवते नमः ।
Om Mantraya Namah |ओं मन्त्राय नमः ।
Om Tryaksaraya Namah |ओं त्र्यक्षराय नमः ।
Om Nīlalohitaya Namah |ओं नीललोहिताय नमः ।
Om Ekaya Namah |ओं एकाय नमः ।
Om Anekaya Namah |ओं अनेकाय नमः ।
Om Trayine Namah |ओं त्रयिने नमः ।
Om Kalaya Namah |ओं कालाय नमः ।
Om Savitre Namah |ओं सवित्रे नमः ।
Om Samitinjayaya Namah |ओं समितिञ्जयाय नमः ।
Om Sarṅgadhanvane Namah |ओं शार्ङ्गधन्वने नमः ।
Om Analaya Namah |ओं अनलाय नमः ।
Om Bhīmaya Namah |ओं भीमाय नमः ।
Om Sarvapraharanayudhaya Namah |ओं सर्वप्रहरणायुधाय नमः ।
Om Sukarmane Namah |ओं सुकर्मणे नमः ।
Om Paramesṭhine Namah |ओं परमेष्ठिने नमः ।
Om Nakapaline Namah | 900ओं नाकपालिने नमः । ९००
Om Divisthitaya Namah |ओं दिविस्थिताय नमः ।
Om Vadanyaya Namah |ओं वदान्याय नमः ।
Om Vasukaye Namah |ओं वासुकये नमः ।
Om Vaidyaya Namah |ओं वैद्याय नमः ।
Om Atreyaya Namah |ओं आत्रेयाय नमः ।
Om Parakramaya Namah |ओं पराक्रमाय नमः ।
Om Dvaparaya Namah |ओं द्वापराय नमः ।
Om Paramodaraya Namah |ओं परमोदाराय नमः ।
Om Paramaya Namah |ओं परमाय नमः ।
Om Brahmacaryavate Namah |ओं ब्रह्मचर्यवते नमः ।
Om Udīcyavesaya Namah |ओं उदीच्यवेषाय नमः ।
Om Mukuṭine Namah |ओं मुकुटिने नमः ।
Om Padmahastaya Namah |ओं पद्महस्ताय नमः ।
Om Himaṁsubhrte Namah |ओं हिमांशुभृते नमः ।
Om Sitaya Namah |ओं सिताय नमः ।
Om Prasannavadanaya Namah |ओं प्रसन्नवदनाय नमः ।
Om Padmodaranibhananaya Namah |ओं पद्मोदरनिभाननाय नमः ।
Om Sayaṁ Diva Divyavapuse Namah |ओं सायं दिवा दिव्यवपुषे नमः ।
Om Anirdesyaya Namah |ओं अनिर्देश्याय नमः ।
Om Mahalayaya Namah | 920ओं महालयाय नमः । ९२०
Om Maharathaya Namah |ओं महारथाय नमः ।
Om Mahate Namah |ओं महते नमः ।
Om Īsaya Namah |ओं ईशाय नमः ।
Om Sesaya Namah |ओं शेषाय नमः ।
Om Sattvarajastamase Namah |ओं सत्त्वरजस्तमसे नमः ।
Om Dhrtatapatrapratimaya Namah |ओं धृतातपत्रप्रतिमाय नमः ।
Om Vimarsine Namah |ओं विमर्षिणे नमः ।
Om Nirnayaya Namah |ओं निर्णयाय नमः ।
Om Sthitaya Namah |ओं स्थिताय नमः ।
Om Ahiṁsakaya Namah |ओं अहिंसकाय नमः ।
Om Suddhamataye Namah |ओं शुद्धमतये नमः ।
Om Advitīyaya Namah |ओं अद्वितीयाय नमः ।
Om Vivardhanaya Namah |ओं विवर्धनाय नमः ।
Om Sarvadaya Namah |ओं सर्वदाय नमः ।
Om Dhanadaya Namah |ओं धनदाय नमः ।
Om Moksaya Namah |ओं मोक्षाय नमः ।
Om Viharine Namah |ओं विहारिणे नमः ।
Om Bahudayakaya Namah |ओं बहुदायकाय नमः ।
Om Caruratriharaya Namah |ओं चारुरात्रिहराय नमः ।
Om Nathaya Namah | 940ओं नाथाय नमः । ९४०
Om Bhagavate Namah |ओं भगवते नमः ।
Om Sarvagaya Namah |ओं सर्वगाय नमः ।
Om Avyayaya Namah |ओं अव्ययाय नमः ।
Om Manoharavapuse Namah |ओं मनोहरवपुषे नमः ।
Om Subhraya Namah |ओं शुभ्राय नमः ।
Om Sobhanaya Namah |ओं शोभनाय नमः ।
Om Suprabhavanaya Namah |ओं सुप्रभावनाय नमः ।
Om Suprabhavaya Namah |ओं सुप्रभावाय नमः ।
Om Supratapaya Namah |ओं सुप्रतापाय नमः ।
Om Sunetraya Namah |ओं सुनेत्राय नमः ।
Om Digvidikpataye Namah |ओं दिग्विदिक्पतये नमः ।
Om Rajnīpriyaya Namah |ओं राज्ञीप्रियाय नमः ।
Om Sabdakaraya Namah |ओं शब्दकराय नमः ।
Om Grahesaya Namah |ओं ग्रहेशाय नमः ।
Om Timirapahaya Namah |ओं तिमिरापहाय नमः ।
Om Saiṁhikeyaripave Namah |ओं सैंहिकेयरिपवे नमः ।
Om Devaya Namah |ओं देवाय नमः ।
Om Varadaya Namah |ओं वरदाय नमः ।
Om Varanayakaya Namah |ओं वरनायकाय नमः ।
Om Caturbhujaya Namah | 960ओं चतुर्भुजाय नमः । ९६०
Om Mahayogine Namah |ओं महायोगिने नमः ।
Om Yogīsvarapataye Namah |ओं योगीश्वरपतये नमः ।
Om Anadirupaya Namah |ओं अनादिरूपाय नमः ।
Om Aditijaya Namah |ओं अदितिजाय नमः ।
Om Ratnakantaye Namah |ओं रत्नकान्तये नमः ।
Om Prabhamayaya Namah |ओं प्रभामयाय नमः ।
Om Jagatpradīpaya Namah |ओं जगत्प्रदीपाय नमः ।
Om Vistīrnaya Namah |ओं विस्तीर्णाय नमः ।
Om Mahavistīrnamandalaya Namah |ओं महाविस्तीर्णमण्डलाय नमः ।
Om Ekacakrarathaya Namah |ओं एकचक्ररथाय नमः ।
Om Svarnarathaya Namah |ओं स्वर्णरथाय नमः ।
Om Svarnasarīradhrse Namah |ओं स्वर्णशरीरधृषे नमः ।
Om Niralambaya Namah |ओं निरालम्बाय नमः ।
Om Gaganagaya Namah |ओं गगनगाय नमः ।
Om Dharmakarmaprabhavakrte Namah |ओं धर्मकर्मप्रभावकृते नमः ।
Om Dharmatmane Namah |ओं धर्मात्मने नमः ।
Om Karmanaṁ Saksine Namah |ओं कर्मणां साक्षिणे नमः ।
Om Pratyaksaya Namah |ओं प्रत्यक्षाय नमः ।
Om Paramesvaraya Namah |ओं परमेश्वराय नमः ।
Om Merusevine Namah | 980ओं मेरुसेविने नमः । ९८०
Om Sumedhavine Namah |ओं सुमेधाविने नमः ।
Om Meruraksakaraya Namah |ओं मेरुरक्षाकराय नमः ।
Om Mahate Namah |ओं महते नमः ।
Om Adharabhutaya Namah |ओं आधारभूताय नमः ।
Om Ratimate Namah |ओं रतिमते नमः ।
Om Dhanadhanyakrte Namah |ओं धनधान्यकृते नमः ।
Om Papasantapahartre Namah |ओं पापसन्तापहर्त्रे नमः ।
Om Manovanchitadayakaya Namah |ओं मनोवाञ्छितदायकाय नमः ।
Om Rogahartre Namah |ओं रोगहर्त्रे नमः ।
Om Rajyadayine Namah |ओं राज्यदायिने नमः ।
Om Ramanīyagunaya Namah |ओं रमणीयगुणाय नमः ।
Om Anrnine Namah |ओं अनृणिने नमः ।
Om Kalatrayanantarupaya Namah |ओं कालत्रयानन्तरूपाय नमः ।
Om Munivrndanamaskrtaya Namah |ओं मुनिवृन्दनमस्कृताय नमः ।
Om Sandhyaragakaraya Namah |ओं सन्ध्यारागकराय नमः ।
Om Siddhaya Namah |ओं सिद्धाय नमः ।
Om Sandhyavandanavanditaya Namah |ओं सन्ध्यावन्दनवन्दिताय नमः ।
Om Samrajyadananirataya Namah |ओं साम्राज्यदाननिरताय नमः ।
Om Samaradhanatosavate Namah |ओं समाराधनतोषवते नमः ।
Om Bhaktaduhkhaksayakaraya Namah | 1000ओं भक्तदुःखक्षयकराय नमः । १०००
Om Bhavasagaratarakaya Namah |ओं भवसागरतारकाय नमः ।
Om Bhayapahartre Namah |ओं भयापहर्त्रे नमः ।
Om Bhagavate Namah |ओं भगवते नमः ।
Om Aprameyaparakramaya Namah |ओं अप्रमेयपराक्रमाय नमः ।
Om Manusvamine Namahओं मनुस्वामिने नमः
Om Manupataye Namah |ओं मनुपतये नमः ।
Om Manyaya Namah |ओं मान्याय नमः ।
Om Manvantaradhipaya Namah | 1008ओं मन्वन्तराधिपाय नमः । १००८
iti śrī sūrya sahasranāmāvalī |

इति श्री सूर्य सहस्रनामावली ।

Lord Surya Dev wide

सूर्य भगवान के 1008 नाम हिंदी में | Sri Surya Sahasranama Stotram | 1000 Names Of Surya dev

Also Read:

Surya Dev Ji Aarti | Shri Surya Chalisa | Surya Gayatri Mantra | Surya Beej Mantra

Aditya Dwadash Naam Stotram | 12 Names of Lord Surya | 21 Names of Lord Surya | 108 Names Of Lord Surya | 1008 Names Of Lord Surya

Facebook Comments