108 Names Of Guru (Brihaspati) : बृहस्पति भगवान के १०८ नाम

1046
Brihaspati Ashtottara Satanamavali

108 names of Guru graha are collectively known as Ashtottara Shatanamavali of Lord Guru. Brhaspati or Brihaspati or Bruhaspati, also known as the guru of the gods and Chakshas, is a Hindu god and a Vedic deity. He is considered as the personification of piety and religion and the chief “offering of prayers and sacrifices to the gods”, with which he intercedes in the name of humanity. He is the guru of the gods and the sworn enemy of Shukracharya, the demon guru. He is also known as Ganapati and Guru, the god of wisdom and eloquence.

Let us worship the great guru Brihaspati by chanting his 108 divine names, and let us be blessed. Brihaspati Ashtottara Shatanamavali in English – 108 Names of Guru Graha

Guru Ashtottara Shatanamavali Stotra
– the hymn of a hundred and eight names –

#MantraEnglish Name Mantra
1ॐ गुरवे नमः।Om Gurave Namah।
2ॐ गुणाकराय नमः।Om Gunakaraya Namah।
3ॐ गोप्त्रे नमः।Om Goptre Namah।
4ॐ गोचराय नमः।Om Gocharaya Namah।
5ॐ गोपतिप्रियाय नमः।Om Gopatipriyaya Namah।
6ॐ गुणिने नमः।Om Gunine Namah।
7ॐ गुणवतां श्रेष्ठाय नमः।Om Gunavatam Shreshthaya Namah।
8ॐ गुरूणां गुरवे नमः।Om Gurunam Gurave Namah।
9ॐ अव्ययाय नमः।Om Avyayaya Namah।
10ॐ जेत्रे नमः।Om Jetre Namah।
11ॐ जयन्ताय नमः।Om Jayantaya Namah।
12ॐ जयदाय नमः।Om Jayadaya Namah।
13ॐ जीवाय नमः।Om Jivaya Namah।
14ॐ अनन्ताय नमः।Om Anantaya Namah।
15ॐ जयावहाय नमः।Om Jayavahaya Namah।
16ॐ आङ्गिरसाय नमः।Om Angirasaya Namah।
17ॐ अध्वरासक्ताय नमः।Om Adhvarasaktaya Namah।
18ॐ विविक्ताय नमः।Om Viviktaya Namah।
19ॐ अध्वरकृत्पराय नमः।Om Adhvarakritparaya Namah।
20ॐ वाचस्पतये नमः।Om Vachaspataye Namah।
21ॐ वशिने नमः।Om Vashine Namah।
22ॐ वश्याय नमः।Om Vashyaya Namah।
23ॐ वरिष्ठाय नमः।Om Varishthaya Namah।
24ॐ वाग्विचक्षणाय नमः।Om Vagvichakshanaya Namah।
25ॐ चित्तशुद्धिकराय नमः।Om Chittashuddhikaraya Namah।
26ॐ श्रीमते नमः।Om Shrimate Namah।
27ॐ चैत्राय नमः।Om Chaitraya Namah।
28ॐ चित्रशिखण्डिजाय नमः।Om Chitrashikhandijaya Namah।
29ॐ बृहद्रथाय नमः।Om Brihadrathaya Namah।
30ॐ बृहद्भानवे नमः।Om Brihadbhanave Namah।
31ॐ बृहस्पतये नमः।Om Brihaspataye Namah।
32ॐ अभीष्टदाय नमः।Om Abhishtadaya Namah।
33ॐ सुराचार्याय नमः।Om Suracharyaya Namah।
34ॐ सुराराध्याय नमः।Om Suraradhyaya Namah।
35ॐ सुरकार्यकृतोद्यमाय नमः।Om Surakaryakritodyamaya Namah।
36ॐ गीर्वाणपोषकाय नमः।Om Girvanaposhakaya Namah।
37ॐ धन्याय नमः।Om Dhanyaya Namah।
38ॐ गीष्पतये नमः।Om Gishpataye Namah।
39ॐ गिरीशाय नमः।Om Girishaya Namah।
40ॐ अनघाय नमः।Om Anaghaya Namah।
41ॐ धीवराय नमः।Om Dhivaraya Namah।
42ॐ धिषणाय नमः।Om Dhishanaya Namah।
43ॐ दिव्यभूषणाय नमः।Om Divyabhushanaya Namah।
44ॐ देवपूजिताय नमः।Om Devapujitaya Namah।
45ॐ धनुर्धराय नमः।Om Dhanurdharaya Namah।
46ॐ दैत्यहन्त्रे नमः।Om Daityahantre Namah।
47ॐ दयासाराय नमः।Om Dayasaraya Namah।
48ॐ दयाकराय नमः।Om Dayakaraya Namah।
49ॐ दारिद्र्यनाशनाय नमः।Om Daridryanashanaya Namah।
50ॐ धन्याय नमः।Om Dhanyaya Namah।
51ॐ दक्षिणायनसम्भवाय नमः।Om Dakshinayanasambhavaya Namah।
52ॐ धनुर्मीनाधिपाय नमः।Om Dhanurminadhipaya Namah।
53ॐ देवाय नमः।Om Devaya Namah।
54ॐ धनुर्बाणधराय नमः।Om Dhanurbanadharaya Namah।
55ॐ हरये नमः।Om Haraye Namah।
56ॐ अङ्गिरोवर्षसञ्जताय नमः।Om Angirovarshasanjataya Namah।
57ॐ अङ्गिरःकुलसम्भवाय नमः।Om Angirahkulasambhavaya Namah।
58ॐ सिन्धुदेशाधिपाय नमः।Om Sindhudeshadhipaya Namah।
59ॐ धीमते नमः।Om Dhimate Namah।
60ॐ स्वर्णकायाय नमः।Om Swarnakayaya Namah।
61ॐ चतुर्भुजाय नमः।Om Chaturbhujaya Namah।
62ॐ हेमाङ्गदाय नमः।Om Hemangadaya Namah।
63ॐ हेमवपुषे नमः।Om Hemavapushe Namah।
64ॐ हेमभूषणभूषिताय नमः।Om Hemabhushanabhushitaya Namah।
65ॐ पुष्यनाथाय नमः।Om Pushyanathaya Namah।
66ॐ पुष्यरागमणिमण्डलमण्डिOm Pushyaragamanimandalamanditaya Namah।
67ॐ काशपुष्पसमानाभाय नमः।Om Kashapushpasamanabhaya Namah।
68ॐ इन्द्राद्यमरसङ्घपाय नमः।Om Indradyamarasanghapaya Namah।
69ॐ असमानबलाय नमः।Om Asamanabalaya Namah।
70ॐ सत्त्वगुणसम्पद्विभावसवेOm Sattvagunasampadvibhavasave Namah।
71ॐ भूसुराभीष्टदाय नमः।Om Bhusurabhishtadaya Namah।
72ॐ भूरियशसे नमः।Om Bhuriyashase Namah।
73ॐ पुण्यविवर्धनाय नमः।Om Punyavivardhanaya Namah।
74ॐ धर्मरूपाय नमः।Om Dharmarupaya Namah।
75ॐ धनाध्यक्षाय नमः।Om Dhanadhyakshaya Namah।
76ॐ धनदाय नमः।Om Dhanadaya Namah।
77ॐ धर्मपालनाय नमः।Om Dharmapalanaya Namah।
78ॐ सर्ववेदार्थतत्त्वज्ञाय नमOm Sarvavedarthatattvagyaya Namah।
79ॐ सर्वापद्विनिवारकाय नमः।Om Sarvapadvinivarakaya Namah।
80ॐ सर्वपापप्रशमनाय नमः।Om Sarvapapaprashamanaya Namah।
81ॐ स्वमतानुगतामराय नमः।Om Svamatanugatamaraya Namah।
82ॐ ऋग्वेदपारगाय नमः।Om Rigvedaparagaya Namah।
83ॐ ऋक्षराशिमार्गप्रचारवते नOm Riksharashimargapracharavate Namah।
84ॐ सदानन्दाय नमः।Om Sadanandaya Namah।
85ॐ सत्यसन्धाय नमः।Om Satyasandhaya Namah।
86ॐ सत्यसङ्कल्पमानसाय नमःOm Satyasankalpamanasaya Namah।
87ॐ सर्वागमज्ञाय नमः।Om Sarvagamagyaya Namah।
88ॐ सर्वज्ञाय नमः।Om Sarvagyaya Namah।
89ॐ सर्ववेदान्तविदे नमः।Om Sarvavedantavide Namah।
90ॐ ब्रह्मपुत्राय नमः।Om Brahmaputraya Namah।
91ॐ ब्राह्मणेशाय नमः।Om Brahmaneshaya Namah।
92ॐ ब्रह्मविद्याविशारदाय नमःOm Brahmavidyavisharadaya Namah।
93ॐ समानाधिकनिर्मुक्ताय नमःOm Samanadhikanirmuktaya Namah।
94ॐ सर्वलोकवशंवदाय नमः।Om Sarvalokavashanvadaya Namah।
95ॐ ससुरासुरगन्धर्ववन्दितायOm Sasurasuragandharvavanditaya Namah।
96ॐ सत्यभाषणाय नमः।Om Satyabhashanaya Namah।
97ॐ बृहस्पतये नमः।Om Brihaspataye Namah।
98ॐ सुराचार्याय नमः।Om Suracharyaya Namah।
99ॐ दयावते नमः।Om Dayavate Namah।
100ॐ शुभलक्षणाय नमः।Om Shubhalakshanaya Namah।
101ॐ लोकत्रयगुरवे नमः।Om Lokatrayagurave Namah।
102ॐ श्रीमते नमः।Om Shrimate Namah।
103ॐ सर्वगाय नमः।Om Sarvagaya Namah।
104ॐ सर्वतो विभवे नमः।Om Sarvato Vibhave Namah।
105ॐ सर्वेशाय नमः।Om Sarveshaya Namah।
106ॐ सर्वदातुष्टाय नमः।Om Sarvadatushtaya Namah।
107ॐ सर्वदाय नमः।Om Sarvadaya Namah।
108ॐ सर्वपूजिताय नमः।Om Sarvapujitaya Namah।

इति श्री बृहस्पति अष्टोत्तरशतनामावली ।

बृहस्पति अष्टोत्तर शतनामावली | Brihaspati Ashtottara Shatanamavali in Sanskrit

Get Brihaspati Ashottara Shatanamavali in English Lyrics here and chant the 108 names of Brihaspati or Guru Graha with devotion.

बृहस्पति अष्टोत्तर शतनामावली | Brihaspati Ashtottara Shatanamavali in Sanskrit. 

108 Names of Navagraha

108 Names of Surya | Chandra | Mangala | Budha | Guru | Shukra | Shani | Rahu | Ketu

Facebook Comments