Lord Shiva Kavacham : श्री शिव कवचम्

400
Shiva Kavacham

Shiva Kavacham (शिव कवचं) is divine protective armour of God Shiva. Kavacham or Kavach means protective armour/shied worrier wears on to protect the body. When we chant the Shiva Kavach, we request Lord Shiva to protect us from all negativities and enemies. This presentation has both the Sanskrit and the Roman transliteration. Please find Sri Shiva Kavacham – श्री शिव कवचम् below in Devanagari lyrics.

Rishbha (deva) was born as a king in the family of Swayambhuva manu. He married Meru devi and had one hundred children,. When they grew up, he entrusted the kingdom to his eldest son and retired to the forest. He became a great sage and a great devotee of Lord Shiva. He met in the forest a prince called Bhadraayu, who was driven out from his kingdom along with his mother by his enemies. Rishabha deva taught him the Shivakavacha, using which Bhadarayu regained his king dom. This story forms a part of Skanda purana This Kavacham (armour) addressed to Lord Shiva is unique and very important.

॥ श्री शिव कवचम् ॥

अस्य श्री शिवकवच स्तोत्रमहामन्त्रस्य ऋषभयोगीश्वर ऋषिः । 

अनुष्टुप् छन्दः । 

श्रीसाम्बसदाशिवो देवता । 
ॐ बीजम् । नमः शक्तिः । शिवायेति कीलकम् । 
मम साम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥

करन्यासः

ॐ सदाशिवाय अङ्गुष्ठाभ्यां नमः । नं गङ्गाधराय तर्जनीभ्यां नमः । मं मृत्युञ्जयाय मध्यमाभ्यां नमः ।
शिं शूलपाणये अनामिकाभ्यां नमः । वां पिनाकपाणये कनिष्ठिकाभ्यां नमः । यम् उमापतये करतलकरपृष्ठाभ्यां नमः ।

हृदयादिअङ्गन्यासः

ॐ सदाशिवाय हृदयाय नमः । नं गङ्गाधराय शिरसे स्वाहा । मं मृत्युञ्जयाय शिखायै वषट् ।
शिं शूलपाणये कवचाय हुम् । वां पिनाकपाणये नेत्रत्रयाय वौषट् । यम् उमापतये अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम्

वज्रदंष्ट्रं त्रिनयनं कालकण्ठ मरिन्दमम् ।
सहस्रकरमत्युग्रं वन्दे शम्भुम् उमापतिम् ॥
रुद्राक्षकङ्कणलसत्करदण्डयुग्मः पालान्तरालसितभस्मधृतत्रिपुण्ड्रः ।
पञ्चाक्षरं परिपठन् वरमन्त्रराजं ध्यायन् सदा पशुपतिं शरणं व्रजेथाः ॥

अतः परं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम् ।
जयप्रदं सर्वविपत्प्रमोचनं वक्ष्यामि शैवम् कवचं हिताय ते ॥

पञ्चपूजा

लं पृथिव्यात्मने गन्धं समर्पयामि । 
हम् आकाशात्मने पुष्पैः पूजयामि । 
यं वाय्वात्मने धूपम् आघ्रापयामि ।
रम् अग्न्यात्मने दीपं दर्शयामि । 
वम् अमृतात्मने अमृतं महानैवेद्यं निवेदयामि । 
सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ॥

मन्त्रः

ऋषभ उवाच

नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् । 
वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥ 1 ॥

शुचौ देशे समासीनो यथावत्कल्पितासनः । 
जितेन्द्रियो जितप्राणश्चिन्तयेच्छिवमव्ययम् ॥ 2 ॥

हृत्पुण्डरीकान्तरसन्निविष्टं स्वतेजसा व्याप्तनभो‌உवकाशम् । 
अतीन्द्रियं सूक्ष्ममनन्तमाद्यं ध्यायेत् परानन्दमयं महेशम् ॥

ध्यानावधूताखिलकर्मबन्ध- श्चिरं चिदानन्द निमग्नचेताः । 
षडक्षरन्यास समाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् ॥

मां पातु देवो‌உखिलदेवतात्मा संसारकूपे पतितं गभीरे । 
तन्नाम दिव्यं परमन्त्रमूलं धुनोतु मे सर्वमघं हृदिस्थम् ॥

सर्वत्र मां रक्षतु विश्वमूर्ति- र्ज्योतिर्मयानन्दघनश्चिदात्मा । 
अणोरणियानुरुशक्तिरेकः स ईश्वरः पातु भयादशेषात् ॥

यो भूस्वरूपेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशो‌உष्टमूर्तिः । 
यो‌உपां स्वरूपेण नृणां करोति सञ्जीवनं सो‌உवतु मां जलेभ्यः ॥

कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः । 
स कालरुद्रो‌உवतु मां दवाग्नेः वात्यादिभीतेरखिलाच्च तापात् ॥

प्रदीप्तविद्युत्कनकावभासो विद्यावराभीति कुठारपाणिः । 
चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितो रक्षतु मामजस्रम् ॥

कुठारखेटाङ्कुश शूलढक्का- कपालपाशाक्ष गुणान्दधानः । 
चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ॥

कुन्देन्दुशङ्खस्फटिकावभासो वेदाक्षमाला वरदाभयाङ्कः । 
त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्यो‌உधिजातो‌உवतु मां प्रतीच्याम् ॥

वराक्षमालाभयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः । 
त्रिलोचनश्चारुचतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः ॥

वेदाभयेष्टाङ्कुशटङ्कपाश- कपालढक्काक्षरशूलपाणिः । 
सितद्युतिः पञ्चमुखो‌உवतान्माम् ईशान ऊर्ध्वं परमप्रकाशः ॥

मूर्धानमव्यान्मम चन्द्रमौलिः भालं ममाव्यादथ भालनेत्रः । 
नेत्रे ममाव्याद्भगनेत्रहारी नासां सदा रक्षतु विश्वनाथः ॥

पायाच्छ्रुती मे श्रुतिगीतकीर्तिः कपोलमव्यात्सततं कपाली । 
वक्त्रं सदा रक्षतु पञ्चवक्त्रो जिह्वां सदा रक्षतु वेदजिह्वः ॥

कण्ठं गिरीशो‌உवतु नीलकण्ठः पाणिद्वयं पातु पिनाकपाणिः । 
दोर्मूलमव्यान्मम धर्मबाहुः वक्षःस्थलं दक्षमखान्तको‌உव्यात् ॥

ममोदरं पातु गिरीन्द्रधन्वा मध्यं ममाव्यान्मदनान्तकारी । 
हेरम्बतातो मम पातु नाभिं पायात्कटिं धूर्जटिरीश्वरो मे ॥

ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरो‌உव्यात् । 
जङ्घायुगं पुङ्गवकेतुरव्यात् पादौ ममाव्यात्सुरवन्द्यपादः ॥

महेश्वरः पातु दिनादियामे मां मध्ययामे‌உवतु वामदेवः । 
त्रिलोचनः पातु तृतीययामे वृषध्वजः पातु दिनान्त्ययामे ॥

पायान्निशादौ शशिशेखरो मां गङ्गाधरो रक्षतु मां निशीथे । 
गौरीपतिः पातु निशावसाने मृत्युञ्जयो रक्षतु सर्वकालम् ॥

अन्तःस्थितं रक्षतु शङ्करो मां स्थाणुः सदा पातु बहिःस्थितं माम् । 
तदन्तरे पातु पतिः पशूनां सदाशिवो रक्षतु मां समन्तात् ॥

तिष्ठन्तमव्याद् भुवनैकनाथः पायाद्व्रजन्तं प्रमथाधिनाथः । 
वेदान्तवेद्यो‌உवतु मां निषण्णं मामव्ययः पातु शिवः शयानम् ॥

मार्गेषु मां रक्षतु नीलकण्ठः शैलादिदुर्गेषु पुरत्रयारिः । 
अरण्यवासादि महाप्रवासे पायान्मृगव्याध उदारशक्तिः ॥

कल्पान्तकालोग्रपटुप्रकोप- स्फुटाट्टहासोच्चलिताण्डकोशः । 
घोरारिसेनार्णव दुर्निवार- महाभयाद्रक्षतु वीरभद्रः ॥

पत्त्यश्वमातङ्गरथावरूथिनी- सहस्रलक्षायुत कोटिभीषणम् । 
अक्षौहिणीनां शतमाततायिनां छिन्द्यान्मृडो घोरकुठार धारया ॥

निहन्तु दस्यून्प्रलयानलार्चिः ज्वलत्त्रिशूलं त्रिपुरान्तकस्य । शार्दूलसिंहर्क्षवृकादिहिंस्रान् सन्त्रासयत्वीशधनुः पिनाकः ॥
दुः स्वप्न दुः शकुन दुर्गति दौर्मनस्य- दुर्भिक्ष दुर्व्यसन दुःसह दुर्यशांसि । उत्पाततापविषभीतिमसद्ग्रहार्तिं व्याधींश्च नाशयतु मे जगतामधीशः ॥

Shiva Kavacham

ॐ नमो भगवते सदाशिवाय

सकलतत्वात्मकाय सर्वमंत्रस्वरूपाय सर्वयंत्राधिष्ठिताय सर्वतंत्रस्वरूपाय सर्वतत्वविदूराय ब्रह्मरुद्रावतारिणे नीलकंठाय पार्वतीमनोहरप्रियाय सोमसूर्याग्निलोचनाय भस्मोद्धूलितविग्रहाय महामणि मुकुटधारणाय माणिक्यभूषणाय सृष्टिस्थितिप्रलयकाल– रौद्रावताराय दक्षाध्वरध्वंसकाय महाकालभेदनाय मूलधारैकनिलयाय तत्वातीताय गंगाधराय सर्वदेवादिदेवाय षडाश्रयाय वेदांतसाराय त्रिवर्गसाधनाय अनंतकोटिब्रह्मांडनायकाय अनंत वासुकि तक्षक– कर्कोटक शंख कुलिक– पद्म महापद्मेति– अष्टमहानागकुलभूषणाय प्रणवस्वरूपाय चिदाकाशाय आकाश दिक् स्वरूपाय ग्रहनक्षत्रमालिने सकलाय कलंकरहिताय सकललोकैककर्त्रे सकललोकैकभर्त्रे सकललोकैकसंहर्त्रे सकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकलवेदांतपारगाय सकललोकैकवरप्रदाय सकललोकैकशंकराय सकलदुरितार्तिभंजनाय सकलजगदभयंकराय शशांकशेखराय शाश्वतनिजावासाय निराकाराय निराभासाय निरामयाय निर्मलाय निर्मदाय निश्चिंताय निरहंकाराय निरंकुशाय निष्कलंकाय निर्गुणाय निष्कामाय निरूपप्लवाय निरुपद्रवाय निरवद्याय निरंतराय निष्कारणाय निरातंकाय निष्प्रपंचाय निस्संगाय निर्द्वंद्वाय निराधाराय नीरागाय निष्क्रोधाय निर्लोपाय निष्पापाय निर्भयाय निर्विकल्पाय निर्भेदाय निष्क्रियाय निस्तुलाय निःसंशयाय निरंजनाय निरुपमविभवाय नित्यशुद्धबुद्धमुक्तपरिपूर्ण– सच्चिदानंदाद्वयाय परमशांतस्वरूपाय परमशांतप्रकाशाय तेजोरूपाय तेजोमयाय तेजो‌உधिपतये जय जय रुद्र महारुद्र महारौद्र भद्रावतार महाभैरव कालभैरव कल्पांतभैरव कपालमालाधर खट्वांग चर्मखड्गधर पाशांकुश– डमरूशूल चापबाणगदाशक्तिभिंदिपाल– तोमर मुसल मुद्गर पाश परिघ– भुशुंडी शतघ्नी चक्राद्यायुधभीषणाकार– सहस्रमुखदंष्ट्राकरालवदन विकटाट्टहास विस्फारित ब्रह्मांडमंडल नागेंद्रकुंडल नागेंद्रहार नागेंद्रवलय नागेंद्रचर्मधर नागेंद्रनिकेतन मृत्युंजय त्र्यंबक त्रिपुरांतक विश्वरूप विरूपाक्ष विश्वेश्वर वृषभवाहन विषविभूषण विश्वतोमुख सर्वतोमुख मां रक्ष रक्ष ज्वलज्वल प्रज्वल प्रज्वल महामृत्युभयं शमय शमय अपमृत्युभयं नाशय नाशय रोगभयम् उत्सादयोत्सादय विषसर्पभयं शमय शमय चोरान् मारय मारय मम शत्रून् उच्चाटयोच्चाटय त्रिशूलेन विदारय विदारय कुठारेण भिंधि भिंधि खड्गेन छिंद्दि छिंद्दि खट्वांगेन विपोधय विपोधय मुसलेन निष्पेषय निष्पेषय बाणैः संताडय संताडय यक्ष रक्षांसि भीषय भीषय अशेष भूतान् विद्रावय विद्रावय कूष्मांडभूतवेतालमारीगण– ब्रह्मराक्षसगणान् संत्रासय संत्रासय मम अभयं कुरु कुरु मम पापं शोधय शोधय वित्रस्तं माम् आश्वासय आश्वासय नरकमहाभयान् माम् उद्धर उद्धर अमृतकटाक्षवीक्षणेन मां– आलोकय आलोकय संजीवय संजीवय क्षुत्तृष्णार्तं माम् आप्यायय आप्यायय दुःखातुरं माम् आनंदय आनंदय शिवकवचेन माम् आच्छादय आच्छादय

हर हर मृत्युंजय त्र्यंबक सदाशिव परमशिव नमस्ते नमस्ते नमः ॥

पूर्ववत् – हृदयादि न्यासः ।
पंचपूजा ॥ भूर्भुवस्सुवरोमिति दिग्विमोकः ॥

फलश्रुतिः

ऋषभ उवाच इत्येतत्परमं शैवं कवचं व्याहृतं मया । 
सर्व बाधा प्रशमनं रहस्यं सर्व देहिनाम् ॥

यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् । 
न तस्य जायते कापि भयं शंभोरनुग्रहात् ॥

क्षीणायुः प्राप्तमृत्युर्वा महारोगहतो‌உपि वा । 
सद्यः सुखमवाप्नोति दीर्घमायुश्च विंदति ॥

सर्वदारिद्रयशमनं सौमांगल्यविवर्धनम् । 
यो धत्ते कवचं शैवं स देवैरपि पूज्यते ॥

महापातकसंघातैर्मुच्यते चोपपातकैः । 
देहांते मुक्तिमाप्नोति शिववर्मानुभावतः ॥

त्वमपि श्रद्दया वत्स शैवं कवचमुत्तमम् । 
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ॥

श्रीसूत उवाच

इत्युक्त्वा ऋषभो योगी तस्मै पार्थिव सूनवे । 
ददौ शंखं महारावं खड्गं च अरिनिषूदनम् ॥

पुनश्च भस्म संमंत्र्य तदंगं परितो‌உस्पृशत् । 
गजानां षट्सहस्रस्य त्रिगुणस्य बलं ददौ ॥

भस्मप्रभावात् संप्राप्तबलैश्वर्य धृति स्मृतिः । 
स राजपुत्रः शुशुभे शरदर्क इव श्रिया ॥

तमाह प्रांजलिं भूयः स योगी नृपनंदनम् । 
एष खड्गो मया दत्तस्तपोमंत्रानुभावतः ॥

शितधारमिमं खड्गं यस्मै दर्शयसे स्फुटम् । 
स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् ॥

अस्य शंखस्य निर्ह्रादं ये शृण्वंति तवाहिताः । 
ते मूर्च्छिताः पतिष्यंति न्यस्तशस्त्रा विचेतनाः ॥

खड्गशंखाविमौ दिव्यौ परसैन्यविनाशकौ । 
आत्मसैन्यस्वपक्षाणां शौर्यतेजोविवर्धनौ ॥

एतयोश्च प्रभावेन शैवेन कवचेन च । 
द्विषट्सहस्र नागानां बलेन महतापि च ॥

भस्मधारण सामर्थ्याच्छत्रुसैन्यं विजेष्यसे । 
प्राप्य सिंहासनं पित्र्यं गोप्ता‌உसि पृथिवीमिमाम् ॥

इति भद्रायुषं सम्यगनुशास्य समातृकम् । 
ताभ्यां संपूजितः सो‌உथ योगी स्वैरगतिर्ययौ ॥

इति श्रीस्कांदमहापुराणे ब्रह्मोत्तरखंडे शिवकवच प्रभाव वर्णनं नाम द्वादशो‌உध्यायः संपूर्णः ॥ ॥

Lord Shiva Kavacham

Shiva Kavacham in English

Asya Sree Sivakavacha Stotramahaamantrasya Rushabhayogeesvara Rushih |

Anushtup Candah |

Sreesaambasadaasivo Devataa |
Om Beejam | Namah Saktih |Sivaayeti Keelakam |
Mama Saambasadaasivapreetyarthe Jape Viniyogah ||

Karanyaasah

Om Sadaasivaaya Amgushthaabhyaam Namah | Nam Gamgaadharaaya Tarjaneebhyaam Namah | Mam Mrutyunjayaaya Madhyamaabhyaam Namah |
Sim Soolapaanaye Anaamikaabhyaam Namah | Vaam Pinaakapaanaye Kanishthikaabhyaam Namah | Yam Umaapataye Karatalakaraprushthaabhyaam Namah |

Hrudayaadi Amganyaasah

Om Sadaasivaaya Hrudayaaya Namah | Nam Gamgaadharaaya Sirase Svaahaa | Mam Mrutyunjayaaya Sikhaayai Vashat |

Sim Soolapaanaye Kavachaaya Hum | Vaam Pinaakapaanaye Netratrayaaya Vaushat | Yam Umaapataye Astraaya Phat | Bhoorbhuvassuvaromiti Digbandhah ||

Dhyaanam

Vajradamshtram Trinayanam Kaalakantha Marimdamam |
Sahasrakaramatyugram Vande Sambhum Umaapatim ||
Rudraakshakankanalasatkaradandayugmah Paalaantaraalasitabhasmadhrutatripundrah |
Panchaaksharam Paripathan Varamantraraajam Dhyaayan Sadaa Pasupatim Saranam Vrajethaah ||

Atah Param Sarvapuraanaguhyam Nihseshapaapaughaharam Pavitram |
Jayapradam Sarvavipatpramochanam Vakshyaami Saivam Kavacham Hitaaya Te ||

Panchapoojaa

Lam Pruthivyaatmane Gandham Samarpayaami |
Ham Aakaasaatmane Pushpaih Poojayaami |
Yam Vaayvaatmane Dhoopam Aaghraapayaami |
Ram Agnyaatmane Deepam Darsayaami |
Vam Amrutaatmane Amrutam Mahaanaivedyam Nivedayaami |
Sam Sarvaatmane Sarvopachaarapoojaam Samarpayaami ||

Mantrah

Rushabha Uvaacha

Namaskrutya Mahaadevam Visvavyaapinameesvaram |
Vakshye Sivamayam Varma Sarvarakshaakaram Nrunaam || 1 ||

Suchau Dese Samaaseeno Yathaavatkalpitaasanah |
Jitendriyo Jitapraanaschintayechcivamavyayam || 2 ||

Hrutpundareekaantarasannivishtam Svatejasaa Vyaaptanabhovakaasam |
Ateendriyam Sookshmamanantamaadyam Dhyaayet Paraanandamayam Mahesam ||

Dhyaanaavadhootaakhilakarmabandha- Schiram Chidaananda Nimagnachetaah |
Shadaksharanyaasa Samaahitaatmaa Saivena Kuryaatkavachena Rakshaam ||

Maam Paatu Devokhiladevataatmaa Samsaarakoope Patitam Gabheere |
Tannaama Divyam Paramantramoolam Dhunotu Me Sarvamagham Hrudistham ||

Sarvatra Maam Rakshatu Visvamoorti- Rjyotirmayaanandaghanaschidaatmaa |
Anoraniyaanurusaktirekah Sa Eesvarah Paatu Bhayaadaseshaat ||

Yo Bhoosvaroopena Bibharti Visvam Paayaatsa Bhoomergirisoshtamoortih |
Yopaam Svaroopena Nrunaam Karoti Samjeevanam Sovatu Maam Jalebhyah ||

Kalpaavasaane Bhuvanaani Dagdhvaa Sarvaani Yo Nrutyati Bhoorileelah |
Sa Kaalarudrovatu Maam Davaagneh Vaatyaadibheeterakhilaachcha Taapaat ||

Pradeeptavidyutkanakaavabhaaso Vidyaavaraabheeti Kuthaarapaanih |
Chaturmukhastatpurushastrinetrah Praachyaam Sthito Rakshatu Maamajasram ||

Kuthaarakhetaankusa Sooladhakkaa- Kapaalapaasaaksha Gunaandadhaanah |
Chaturmukho Neelaruchistrinetrah Paayaadaghoro Disi Dakshinasyaam ||

Kundendusankhasphatikaavabhaaso Vedaakshamaalaa Varadaabhayaankah |
Tryakshaschaturvaktra Uruprabhaavah Sadyodhijaatovatu Maam Prateechyaam ||

Varaakshamaalaabhayatankahastah Sarojakinjalkasamaanavarnah |
Trilochanaschaaruchaturmukho Maam Paayaadudeechyaam Disi Vaamadevah ||

Vedaabhayeshtaankusatankapaasa- Kapaaladhakkaaksharasoolapaanih |
Sitadyutih Panchamukhovataanmaam Eesaana Oordhvam Paramaprakaasah ||

Moordhaanamavyaanmama Chandramaulih Bhaalam Mamaavyaadatha Bhaalanetrah |
Netre Mamaavyaadbhaganetrahaaree Naasaam Sadaa Rakshatu Visvanaathah ||

Paayaachcrutee Me Srutigeetakeertih Kapolamavyaatsatatam Kapaalee |
Vaktram Sadaa Rakshatu Panchavaktro Jihvaam Sadaa Rakshatu Vedajihvah ||

Kantham Gireesovatu Neelakanthah Paanidvayam Paatu Pinaakapaanih |
Dormoolamavyaanmama Dharmabaahuh Vakshahsthalam Dakshamakhaantakovyaat ||

Mamodaram Paatu Gireendradhanvaa Madhyam Mamaavyaanmadanaantakaaree |
Herambataato Mama Paatu Naabhim Paayaatkatim Dhoorjatireesvaro Me ||

Oorudvayam Paatu Kuberamitro Jaanudvayam Me Jagadeesvarovyaat |
Janghaayugam Pungavaketuravyaat Paadau Mamaavyaatsuravandyapaadah ||

Mahesvarah Paatu Dinaadiyaame Maam Madhyayaamevatu Vaamadevah |
Trilochanah Paatu Truteeyayaame Vrushadhvajah Paatu Dinaantyayaame ||

Paayaannisaadau Sasisekharo Maam Gangaadharo Rakshatu Maam Niseethe |
Gaureepatih Paatu Nisaavasaane Mrutyunjayo Rakshatu Sarvakaalam ||

Antahsthitam Rakshatu Samkaro Maam Sthaanuh Sadaa Paatu Bahihsthitam Maam |
Tadantare Paatu Patih Pasoonaam Sadaasivo Rakshatu Maam Samantaat ||

Tishthantamavyaad Bhuvanaikanaathah Paayaadvrajantam Pramathaadhinaathah |
Vedaantavedyovatu Maam Nishannam Maamavyayah Paatu Sivah Sayaanam ||

Maargeshu Maam Rakshatu Neelakanthah Sailaadidurgeshu Puratrayaarih |
Aranyavaasaadi Mahaapravaase Paayaanmrugavyaadha Udaarasaktih ||

Kalpaantakaalograpatuprakopa- Sphutaattahaasochchalitaandakosah |
Ghoraarisenaarnava Durnivaara- Mahaabhayaadrakshatu Veerabhadrah ||

Pattyasvamaatangarathaavaroothinee- Sahasralakshaayuta Kotibheeshanam |
Akshauhineenaam Satamaatataayinaam Cindyaanmrudo Ghorakuthaara Dhaarayaa ||

Nihantu Dasyoonpralayaanalaarchih Jvalattrisoolam Tripuraantakasya | Saardoolasimharkshavrukaadihimsraan Samtraasayatveesadhanuh Pinaakah ||

Duh Svapna Duh Sakuna Durgati Daurmanasya- Durbhiksha Durvyasana Duhsaha Duryasaamsi | Utpaatataapavishabheetimasadgrahaartim Vyaadheemscha Naasayatu Me Jagataamadheesah ||

Om Namo Bhagavate Sadaasivaaya

Sakalatatvaatmakaaya Sarvamantrasvaroopaaya Sarvayantraadhishthitaaya Sarvatantrasvaroopaaya Sarvatatvavidooraaya Brahmarudraavataarine Neelakanthaaya Paarvateemanoharapriyaaya Somasooryaagnilochanaaya Bhasmoddhoolitavigrahaaya Mahaamani Mukutadhaaranaaya Maanikyabhooshanaaya Srushtisthitipralayakaala- Raudraavataaraaya Dakshaadhvaradhvamsakaaya Mahaakaalabhedanaaya Mooladhaaraikanilayaaya Tatvaateetaaya Gamgaadharaaya Sarvadevaadidevaaya Shadaasrayaaya Vedaantasaaraaya Trivargasaadhanaaya Anantakotibrahmaandanaayakaaya Ananta Vaasuki Takshaka- Karkotaka Sankha Kulika- Padma Mahaapadmeti- Ashtamahaanaagakulabhooshanaaya Pranavasvaroopaaya Chidaakaasaaya Aakaasa Dik Svaroopaaya Grahanakshatramaaline Sakalaaya Kalankarahitaaya Sakalalokaikakartre Sakalalokaikabhartre Sakalalokaikasamhartre Sakalalokaikagurave Sakalalokaikasaakshine Sakalanigamaguhyaaya Sakalavedaantapaaragaaya Sakalalokaikavarapradaaya Sakalalokaikasamkaraaya Sakaladuritaartibhanjanaaya Sakalajagadabhayamkaraaya Sasaankasekharaaya Saasvatanijaavaasaaya Niraakaaraaya Niraabhaasaaya Niraamayaaya Nirmalaaya Nirmadaaya Nischintaaya Nirahamkaaraaya Niramkusaaya Nishkalankaaya Nirgunaaya Nishkaamaaya Niroopaplavaaya Nirupadravaaya Niravadyaaya Nirantaraaya Nishkaaranaaya Niraatamkaaya Nishprapanchaaya Nissangaaya Nirdvandvaaya Niraadhaaraaya Neeraagaaya Nishkrodhaaya Nirlopaaya Nishpaapaaya Nirbhayaaya Nirvikalpaaya Nirbhedaaya Nishkriyaaya Nistulaaya Nihsamsayaaya Niramjanaaya Nirupamavibhavaaya Nityasuddhabuddhamuktaparipoorna- Sachchidaanandaadvayaaya Paramasaantasvaroopaaya Paramasaantaprakaasaaya Tejoroopaaya Tejomayaaya Tejodhipataye Jaya Jaya Rudra Mahaarudra Mahaaraudra Bhadraavataara Mahaabhairava Kaalabhairava Kalpaantabhairava Kapaalamaalaadhara Khatvaanga Charmakhadgadhara Paasaankusa- Damaroosoola Chaapabaanagadaasaktibhimdipaala- Tomara Musala Mudgara Paasa Parigha- Bhusundee Sataghnee Chakraadyaayudhabheeshanaakaara- Sahasramukhadamshtraakaraalavadana Vikataattahaasa Visphaarita Brahmaandamandala Naagendrakundala Naagendrahaara Naagendravalaya Naagendracharmadhara Naagendraniketana Mrutyunjaya Tryambaka Tripuraantaka Visvaroopa Viroopaaksha Visvesvara Vrushabhavaahana Vishavibhooshana Visvatomukha Sarvatomukha Maam Raksha Raksha Jvalajvala Prajvala Prajvala Mahaamrutyubhayam Samaya Samaya Apamrutyubhayam Naasaya Naasaya Rogabhayam Utsaadayotsaadaya Vishasarpabhayam Samaya Samaya Choraan Maaraya Maaraya Mama Satroon Uchchaatayochchaataya Trisoolena Vidaaraya Vidaaraya Kuthaarena Bhindhi Bhindhi Khadgena Cinddi Cinddi Khatvaangena Vipodhaya Vipodhaya Musalena Nishpeshaya Nishpeshaya Baanaih Samtaadaya Samtaadaya Yaksha Rakshaamsi Bheeshaya Bheeshaya Asesha Bhootaan Vidraavaya Vidraavaya Kooshmaandabhootavetaalamaareegana- Brahmaraakshasaganaan Samtraasaya Samtraasaya Mama Abhayam Kuru Kuru Mama Paapam Sodhaya Sodhaya Vitrastam Maam Aasvaasaya Aasvaasaya Narakamahaabhayaan Maam Uddhara Uddhara Amrutakataakshaveekshanena Maam- Aalokaya Aalokaya Samjeevaya Samjeevaya Kshuttrushnaartam Maam Aapyaayaya Aapyaayaya Duhkhaaturam Maam Aanandaya Aanandaya Sivakavachena Maam Aachcaadaya Aachcaadaya

Hara Hara Mrutyumjaya Tryambaka Sadaasiva Paramasiva Namaste Namaste Namah ||

Poorvavat – Hrudayaadi Nyaasah |
Panchapoojaa || Bhoorbhuvassuvaromiti Digvimokah ||

Phalastutih

Rushabha Uvaacha Ityetatparamam Saivam Kavacham Vyaahrutam Mayaa |
Sarva Baadhaa Prasamanam Rahasyam Sarva Dehinaam ||

Yah Sadaa Dhaarayenmartyah Saivam Kavachamuttamam |
Na Tasya Jaayate Kaapi Bhayam Sambhoranugrahaat ||

Ksheenaayuh Praaptamrutyurvaa Mahaarogahatopi Vaa |
Sadyah Sukhamavaapnoti Deerghamaayuscha Vindati ||

Sarvadaaridrayasamanam Saumaangalyavivardhanam |
Yo Dhatte Kavacham Saivam Sa Devairapi Poojyate ||

Mahaapaatakasanghaatairmuchyate Chopapaatakaih |
Dehaante Muktimaapnoti Sivavarmaanubhaavatah ||

Tvamapi Sraddayaa Vatsa Saivam Kavachamuttamam |
Dhaarayasva Mayaa Dattam Sadyah Sreyo Hyavaapsyasi ||

Sreesoota Uvaacha

Ityuktvaa Rushabho Yogee Tasmai Paarthiva Soonave |
Dadau Sankham Mahaaraavam Khadgam Cha Arinishoodanam ||

Punascha Bhasma Sammamtrya Tadangam Paritosprusat |
Gajaanaam Shatsahasrasya Trigunasya Balam Dadau ||

Bhasmaprabhaavaat Sampraaptabalaisvarya Dhruti Smrutih |
Sa Raajaputrah Susubhe Saradarka Iva Sriyaa ||

Tamaaha Praanjalim Bhooyah Sa Yogee Nrupanandanam |
Esha Khadgo Mayaa Dattastapomantraanubhaavatah ||

Sitadhaaramimam Khadgam Yasmai Darsayase Sphutam |
Sa Sadyo Mriyate Satruh Saakshaanmrutyurapi Svayam ||

Asya Sankhasya Nirhraadam Ye Srunvanti Tavaahitaah |
Te Moorchcitaah Patishyanti Nyastasastraa Vichetanaah ||

Khadgasankhaavimau Divyau Parasainyavinaasakau |
Aatmasainyasvapakshaanaam Sauryatejovivardhanau ||

Etayoscha Prabhaavena Saivena Kavachena Cha |
Dvishatsahasra Naagaanaam Balena Mahataapi Cha ||

Bhasmadhaarana Saamarthyaachcatrusainyam Vijeshyase |
Praapya Simhaasanam Pitryam Goptaasi Pruthiveemimaam ||

Iti Bhadraayusham Samyaganusaasya Samaatrukam |
Taabhyaam Sampoojitah Sotha Yogee Svairagatiryayau ||

Iti Sreeskaandamahaapuraane Brahmottarakhande Sivakavacha Prabhaava Varnanam Naama Dvaadasodhyaayah Sampoornah || ||

Shiva Kavacham benefits

The shiva kavacham is found in the skandapuraaNa. It is believed that chanting of these mantras everyday gets rid of the negative energy that affects the human body and protects the body and soul. It is also said that this Shiva Kavacham cures the fear of death in the state of illness and from accidents etc. It helps overcome mental and physical sufferings.

यह यंत्र मानव जीवन के लिए एक अद्धभुत और अभेद्य कवच  माना गया है। बीमारी की अवस्था में और दुर्घटना आदि से मृत्यु के भय को दूर करता है। शारीरिक पीड़ा के साथ मानसिक पीड़ा को भी नष्ट करता है।

Also Read:

Lord Shiva Kavacham in Hindi | Sanskrit | Telugu | Tamil

Facebook Comments