Mahaganapati Sahasranama is a sacred Hindu text that consists of a thousand names or epithets of Lord Ganesha, also known as Mahaganapati. Lord Ganesha is one of the most widely worshipped deities in Hinduism and is revered as the remover of obstacles, the god of wisdom, and the patron of arts and sciences. The Sri Maha Ganapati Sahasranama Stotram was revealed by Lord Mahaganpati in the Ganesha Purana. The hymn deals with the secrets of Srividya and Ganeshopasana
Each name in the Sahasranama describes a different aspect or quality of Lord Ganesha, highlighting his divine attributes and powers. Devotees often engage in the recitation of these names as a form of prayer, meditation, or devotion.
The Ganesha Sahasranama (Sanskrit:गणेश सहस्रनाम; gaṇeśa sahasranāma) is a list of the names of Hindu deity Ganesha (Gaṇeśa). A sahasranama is a Hindu hymn of praise in which a deity is referred to by 1,000 or more different names. Ganesha Sahasranamas are recited in many temples today as a living part of Ganesha devotion. It is believed that reciting the Sri Maha Ganapati Sahasranama Stotram can bring victory, remove infertility, and protect the womb. It is also believed that Lakshmi will never leave a house where the hymn is recited regularly
Sri Maha Ganapathi Sahasranama Stotram – श्री महागणपति सहस्रनाम स्तोत्रम्
व्यास उवाच ।
कथं नाम्नां सहस्रं स्वं गणेश उपदिष्टवान् ।
शिवाय तन्ममाचक्ष्व लोकानुग्रहतत्पर ॥ १ ॥
ब्रह्मोवाच ।
देवदेवः पुरारातिः पुरत्रयजयोद्यमे ।
अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥ २ ॥
मनसा स विनिर्धार्य ततस्तद्विघ्नकारणम् ।
महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ॥ ३ ॥
विघ्नप्रशमनोपायमपृच्छदपराजितः ।
सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् ॥ ४ ॥
सर्वविघ्नैकहरणं सर्वकामफलप्रदम् ।
ततस्तस्मै स्वकं नाम्नां सहस्रमिदमब्रवीत् ॥ ५ ॥
अस्य श्रीमहागणपति सहस्रनाममालामन्त्रस्य महागणपति ऋषिः अनुष्टुप् छन्दः श्रीमहागणपतिर्देवता गं बीजं हुं शक्तिः स्वाहा कीलकं श्रीमहागणपति प्रसादसिद्ध्यर्थे जपे विनियोगः ।
ध्यानम् ।
गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं
बृहदुदरमशेषं भूतिराजं पुराणम् ।
अमरवरसुपूज्यं रक्तवर्णं सुरेशं
पशुपतिसुतमीशं विघ्नराजं नमामि ॥
स्तोत्रम् ।
ओं गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ।
एकदंष्ट्रो वक्रतुण्डो गजवक्त्रो महोदरः ॥ १ ॥
लम्बोदरो धूम्रवर्णो विकटो विघ्ननायकः ।
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ॥ २ ॥
भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः ।
हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ॥ ३ ॥
नन्दनोऽलम्पटोऽभीरुर्मेघनादो गणञ्जयः ।
विनायको विरूपाक्षो धीरशूरो वरप्रदः ॥ ४ ॥
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ।
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ॥ ५ ॥
कुमारगुरुरीशानपुत्रो मूषकवाहनः ।
सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ॥ ६ ॥
अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः ।
कटङ्कटो राजपुत्रः शालकः सम्मितोऽमितः ॥ ७ ॥
कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः ।
भूपतिर्भुवनपतिर्भूतानाम्पतिरव्ययः ॥ ८ ॥ [भुवनेशानो]
विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्घृणिः ।
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मणस्पतिः ॥ ९ ॥
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः ।
हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः ॥ १० ॥
कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् ।
उमाङ्ककेलिकुतुकी मुक्तिदः कुलपालनः ॥ ११ ॥
किरीटी कुण्डली हारी वनमाली मनोमयः ।
वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ॥ १२ ॥
सद्योजातस्वर्णमुञ्जमेखली दुर्निमित्तहृत् ।
दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः ॥ १३ ॥
सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः ।
पीताम्बरः खण्डरदः खण्डेन्दुकृतशेखरः ॥ १४ ॥
चित्राङ्कश्यामदशनो फालचन्द्रश्चतुर्भुजः ।
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥ १५ ॥
गणाधिराजो विजयस्थिरो गजपतिध्वजी ।
देवदेवः स्मरप्राणदीपको वायुकीलकः ॥ १६ ॥
विपश्चिद्वरदो नादोन्नादभिन्नबलाहकः ।
वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः ॥ १७ ॥
इच्छाशक्तिधरो देवत्राता दैत्यविमर्दनः ।
शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः ॥ १८ ॥
शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः ।
उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः ॥ १९ ॥
यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः ।
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्छ्रुतिः ॥ २० ॥
ब्रह्माण्डकुम्भश्चिद्व्योमफालः सत्यशिरोरुहः ।
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् ॥ २१ ॥
गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः ।
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ॥ २२ ॥
कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः ।
नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः ॥ २३ ॥
भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोत्कटः ।
व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः ॥ २४ ॥
कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः ।
पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः ॥ २५ ॥
पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः ।
ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः ॥ २६ ॥
हृत्पद्मकर्णिकाशालिवियत्केलिसरोवरः ।
सद्भक्तध्याननिगडः पूजावारीनिवारितः ॥ २७ ॥
प्रतापी कश्यपसुतो गणपो विष्टपी बली ।
यशस्वी धार्मिकः स्वोजाः प्रथमः प्रथमेश्वरः ॥ २८ ॥
चिन्तामणिद्वीपपतिः कल्पद्रुमवनालयः ।
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः ॥ २९ ॥
तीव्राशिरोधृतपदो ज्वालिनीमौलिलालितः ।
नन्दानन्दितपीठश्रीर्भोगदाभूषितासनः ॥ ३० ॥
सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः ।
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ॥ ३१ ॥
सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजाश्रयः ।
लिपिपद्मासनाधारो वह्निधामत्रयाश्रयः ॥ ३२ ॥
उन्नतप्रपदो गूढगुल्फः संवृत्तपार्ष्णिकः ।
पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ॥ ३३ ॥
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ।
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ॥ ३४ ॥
भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः ।
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ॥ ३५ ॥
स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः ।
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ॥ ३६ ॥
सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः ।
सर्पकक्ष्योदराबन्धः सर्पराजोत्तरीयकः ॥ ३७ ॥
रक्तो रक्ताम्बरधरो रक्तमाल्यविभूषणः ।
रक्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लवः ॥ ३८ ॥
श्वेतः श्वेताम्बरधरः श्वेतमाल्यविभूषणः ।
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ ३९ ॥
सर्वावयवसम्पूर्णसर्वलक्षणलक्षितः ।
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ॥ ४० ॥
सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् ।
सर्वदैककरः शार्ङ्गी बीजापूरी गदाधरः ॥ ४१ ॥
इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् ।
पाशी धृतोत्पलः शालीमञ्जरीभृत् स्वदन्तभृत् ॥ ४२ ॥
कल्पवल्लीधरो विश्वाभयदैककरो वशी ।
अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ॥ ४३ ॥
पूर्णपात्री कम्बुधरो विधृतालिसमुद्गकः ।
मातुलुङ्गधरश्चूतकलिकाभृत्कुठारवान् ॥ ४४ ॥
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः ।
भारतीसुन्दरीनाथो विनायकरतिप्रियः ॥ ४५ ॥
महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः ।
रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः ॥ ४६ ॥
महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः ।
आमोदमोदजननः सप्रमोदप्रमोदनः ॥ ४७ ॥
समेधितसमृद्धश्रीरृद्धिसिद्धिप्रवर्तकः ।
दत्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः ॥ ४८ ॥
मदनावत्याश्रिताङ्घ्रिः कृत्तदौर्मुख्यदुर्मुखः ।
विघ्नसम्पल्लवोपघ्नसेवोन्निद्रमदद्रवः ॥ ४९ ॥
विघ्नकृन्निघ्नचरणो द्राविणीशक्तिसत्कृतः ।
तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ॥ ५० ॥
मोहिनीमोहनो भोगदायिनीकान्तिमण्डितः ।
कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः ॥ ५१ ॥
वसुन्धरामदोन्नद्धमहाशङ्खनिधिप्रभुः ।
नमद्वसुमतीमौलिमहापद्मनिधिप्रभुः ॥ ५२ ॥
सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः ।
ईशानमूर्धा देवेन्द्रशिखा पवननन्दनः ॥ ५३ ॥
अग्रप्रत्यग्रनयनो दिव्यास्त्राणाम्प्रयोगवित् ।
ऐरावतादिसर्वाशावारणावरणप्रियः ॥ ५४ ॥
वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः ।
जयाजयपरीवारो विजयाविजयावहः ॥ ५५ ॥
अजितार्चितपादाब्जो नित्यानित्यावतंसितः ।
विलासिनीकृतोल्लासः शौण्डीसौन्दर्यमण्डितः ॥ ५६ ॥
अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः ।
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिनिषेवितः ॥ ५७ ॥
सुभगासंश्रितपदो ललिताललिताश्रयः ।
कामिनीकामनः काममालिनीकेलिलालितः ॥ ५८ ॥
सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः ।
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ॥ ५९ ॥
नलिनीकामुको वामारामो ज्येष्ठामनोरमः ।
रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः ॥ ६० ॥
विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः ।
अमृताब्धिकृतावासो मदघूर्णितलोचनः ॥ ६१ ॥
उच्छिष्टगण उच्छिष्टगणेशो गणनायकः ।
सार्वकालिकसंसिद्धिर्नित्यशैवो दिगम्बरः ॥ ६२ ॥
अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः ।
अनाविलोऽप्रतिरथो ह्यच्युतोऽमृतमक्षरम् ॥ ६३ ॥
अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः ।
अमोघसिद्धिरद्वैतमघोरोऽप्रमिताननः ॥ ६४ ॥
अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः ।
आधारपीठ आधार आधाराधेयवर्जितः ॥ ६५ ॥
आखुकेतन आशापूरक आखुमहारथः ।
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ॥ ६६ ॥
इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः ।
इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः ॥ ६७ ॥
इन्दीवरदलश्यामः इन्दुमण्डलनिर्मलः ।
इध्मप्रिय इडाभाग इडाधामेन्दिराप्रियः ॥ ६८ ॥
इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः ।
ईशानमौलिरीशान ईशानसुत ईतिहा ॥ ६९ ॥
ईषणात्रयकल्पान्त ईहामात्रविवर्जितः ।
उपेन्द्र उडुभृन्मौलिरुण्डेरकबलिप्रियः ॥ ७० ॥
उन्नतानन उत्तुङ्गः उदारत्रिदशाग्रणीः ।
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ॥ ७१ ॥
ऋग्यजुःसामसम्भूतिरृद्धिसिद्धिप्रवर्तकः ।
ऋजुचित्तैकसुलभः ऋणत्रयविमोचकः ॥ ७२ ॥
लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् ।
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ॥ ७३ ॥
एकारपीठमध्यस्थः एकपादकृतासनः ।
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ॥ ७४ ॥
ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः ।
ऐरम्मदसमोन्मेषः ऐरावतनिभाननः ॥ ७५ ॥
ओङ्कारवाच्य ओङ्कार ओजस्वानोषधीपतिः ।
औदार्यनिधिरौद्धत्यधुर्य औन्नत्यनिस्वनः ॥ ७६ ॥
अङ्कुशःसुरनागानामङ्कुशःसुरविद्विषाम् ।
अःसमस्तविसर्गान्तपदेषुपरिकीर्तितः ॥ ७७ ॥
कमण्डलुधरः कल्पः कपर्दी कलभाननः ।
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ ७८ ॥
कदम्बगोलकाकारः कूष्माण्डगणनायकः ।
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ॥ ७९ ॥
खर्वः खड्गप्रियः खड्गखातान्तस्थः खनिर्मलः ।
खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः ॥ ८० ॥
गुणाढ्यो गहनो गस्थो गद्यपद्यसुधार्णवः ।
गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ॥ ८१ ॥
गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः ।
गुहाशयो गुहाब्धिस्थो गुरुगम्यो गुरोर्गुरुः ॥ ८२ ॥
घण्टाघर्घरिकामाली घटकुम्भो घटोदरः ।
चण्डश्चण्डेश्वरसुहृच्चण्डीशश्चण्डविक्रमः ॥ ८३ ॥
चराचरपतिश्चिन्तामणिचर्वणलालसः ।
छन्दश्छन्दोवपुश्छन्दोदुर्लक्ष्यश्छन्दविग्रहः ॥ ८४ ॥
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ।
जपो जपपरो जप्यो जिह्वासिंहासनप्रभुः ॥ ८५ ॥
झलज्झलोल्लसद्दानझङ्कारिभ्रमराकुलः ।
टङ्कारस्फारसंरावष्टङ्कारिमणिनूपुरः ॥ ८६ ॥
ठद्वयीपल्लवान्तःस्थसर्वमन्त्रैकसिद्धिदः ।
डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः ॥ ८७ ॥
ढक्कानिनादमुदितो ढौको ढुण्ढिविनायकः ।
तत्त्वानां परमं तत्त्वं तत्त्वं पदनिरूपितः ॥ ८८ ॥
तारकान्तरसंस्थानस्तारकस्तारकान्तकः ।
स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् ॥ ८९ ॥
दक्षयज्ञप्रमथनो दाता दानवमोहनः ।
दयावान् दिव्यविभवो दण्डभृद्दण्डनायकः ॥ ९० ॥
दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः ।
दंष्ट्रालग्नद्विपघटो देवार्थनृगजाकृतिः ॥ ९१ ॥
धनधान्यपतिर्धन्यो धनदो धरणीधरः ।
ध्यानैकप्रकटो ध्येयो ध्यानम् ध्यानपरायणः ॥ ९२ ॥
नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः ।
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ॥ ९३ ॥
परं व्योम परं धाम परमात्मा परं पदम् ।
परात्परः पशुपतिः पशुपाशविमोचकः ॥ ९४ ॥
पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ।
पद्मप्रसन्ननयनः प्रणताऽज्ञानमोचनः ॥ ९५ ॥
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ।
फलहस्तः फणिपतिः फेत्कारः फाणितप्रियः ॥ ९६ ॥
बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली ।
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥ ९७ ॥
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः ।
बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ॥ ९८ ॥
भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः ।
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः ॥ ९९ ॥
भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः ।
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तमनोरमः ॥ १०० ॥
मेखलावान् मन्दगतिर्मतिमत्कमलेक्षणः ।
महाबलो महावीर्यो महाप्राणो महामनाः ॥ १०१ ॥
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः ।
यशस्करो योगगम्यो याज्ञिको याजकप्रियः ॥ १०२ ॥
रसो रसप्रियो रस्यो रञ्जको रावणार्चितः ।
रक्षोरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ॥ १०३ ॥
लक्ष्यं लक्षप्रदो लक्ष्यो लयस्थो लड्डुकप्रियः ।
लानप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ॥ १०४ ॥
वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः ।
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ॥ १०५ ॥
वामदेवो विश्वनेता वज्रिवज्रनिवारणः ।
विश्वबन्धनविष्कम्भाधारो विश्वेश्वरप्रभुः ॥ १०६ ॥
शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः ।
शास्ता शिखाग्रनिलयः शरण्यः शिखरीश्वरः ॥ १०७ ॥
षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः ।
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥ १०८ ॥
सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदनः ।
सिन्दूरितमहाकुम्भः सदसद्व्यक्तिदायकः ॥ १०९ ॥
साक्षी समुद्रमथनः स्वसंवेद्यः स्वदक्षिणः ।
स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी ॥ ११० ॥
हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् ।
हव्यो हुतप्रियो हर्षो हृल्लेखामन्त्रमध्यगः ॥ १११ ॥
क्षेत्राधिपः क्षमाभर्ता क्षमापरपरायणः ।
क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः ॥ ११२ ॥
धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः ।
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ॥ ११३ ॥
आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः ।
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ॥ ११४ ॥
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ।
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ॥ ११५ ॥
पराभिचारशमनो दुःखभञ्जनकाराकः ।
लवस्त्रुटिः कला काष्ठा निमेषस्तत्परः क्षणः ॥ ११६ ॥
घटी मुहूर्तं प्रहरो दिवानक्तमहर्निशम् ।
पक्षो मासोऽयनं वर्षं युगं कल्पो महालयः ॥ ११७ ॥
राशिस्तारा तिथिर्योगो वारः करणमंशकम् ।
लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ॥ ११८ ॥
राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः ।
कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं च यत् ॥ ११९ ॥
भूरापोऽग्निर्मरुद्व्योमाहङ्कृतिः प्रकृतिः पुमान् ।
ब्रह्मा विष्णुः शिवो रुद्रः ईशः शक्तिः सदाशिवः ॥ १२० ॥
त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः ।
साध्या विद्याधरा भूता मनुष्याः पशवः खगाः ॥ १२१ ॥
समुद्राः सरितः शैलाः भूतं भव्यं भवोद्भवः ।
साङ्ख्यं पातञ्जलं योगः पुराणानि श्रुतिः स्मृतिः ॥ १२२ ॥
वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः ।
आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् ॥ १२३ ॥
वैखानसं भागवतं सात्वतं पाञ्चरात्रकम् ।
शैवं पाशुपतं कालामुखं भैरवशासनम् ॥ १२४ ॥
शाक्तं वैनायकं सौरं जैनमार्हतसंहिता ।
सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ॥ १२५ ॥
बन्धो मोक्षः सुखं भोगोऽयोगः सत्यमणुर्महान् ।
स्वस्ति हुं फट् स्वधा स्वाहा श्रौषड्वौषड्वषण्णमः ॥ १२६ ॥
ज्ञानं विज्ञानमानन्दो बोधः संविच्छमो यमः ।
एक एकाक्षराधारः एकाक्षरपरायणः ॥ १२७ ॥
एकाग्रधीरेकवीरः एकानेकस्वरूपधृक् ।
द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः ॥ १२८ ॥
द्वैमातुरो द्विवदनो द्वन्द्वातीतो द्वयातिगः ।
त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः ॥ १२९ ॥
त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः ।
चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्मुखः ॥ १३० ॥
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः ।
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ॥ १३१ ॥
चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः ।
पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्यकृत् ॥ १३२ ॥
पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः ।
पञ्चतालः पञ्चकरः पञ्चप्रणवभावितः ॥ १३३ ॥
पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः ।
पञ्चभक्ष्यप्रियः पञ्चबाणः पञ्चशिवात्मकः ॥ १३४ ॥
षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः ।
षडध्वध्वान्तविध्वंसी षडङ्गुलमहाह्रदः ॥ १३५ ॥
षण्मुखः षण्मुखभ्राता षट्छक्तिपरिवारितः ।
षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः ॥ १३६ ॥
षट्तर्कदूरः षट्कर्मनिरतः षड्रसाश्रयः ।
सप्तपातालचरणः सप्तद्वीपोरुमण्डलः ॥ १३७ ॥
सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः ।
सप्ताङ्गराज्यसुखदः सप्तर्षिगणमण्डितः ॥ १३८ ॥
सप्तच्छन्दोनिधिः सप्तहोता सप्तस्वराश्रयः ।
सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ॥ १३९ ॥
सप्तच्छन्दोमोदमदः सप्तच्छन्दोमखप्रभुः ।
अष्टमूर्तिध्येयमूर्तिरष्टप्रकृतिकारणम् ॥ १४० ॥
अष्टाङ्गयोगफलभूरष्टपत्राम्बुजासनः ।
अष्टशक्तिसमृद्धश्रीरष्टैश्वर्यप्रदायकः ॥ १४१ ॥
अष्टपीठोपपीठश्रीरष्टमातृसमावृतः ।
अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत् ॥ १४२ ॥
अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः ।
नवनागासनाध्यासी नवनिध्यनुशासिता ॥ १४३ ॥
नवद्वारपुराधारो नवाधारनिकेतनः ।
नवनारायणस्तुत्यो नवदुर्गानिषेवितः ॥ १४४ ॥
नवनाथमहानाथो नवनागविभूषणः ।
नवरत्नविचित्राङ्गो नवशक्तिशिरोधृतः ॥ १४५ ॥
दशात्मको दशभुजो दशदिक्पतिवन्दितः ।
दशाध्यायो दशप्राणो दशेन्द्रियनियामकः ॥ १४६ ॥
दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः ।
एकादशादिभीरुद्रैःस्तुत एकादशाक्षरः ॥ १४७ ॥
द्वादशोद्दण्डदोर्दण्डो द्वादशान्तनिकेतनः ।
त्रयोदशाभिदाभिन्नविश्वेदेवाधिदैवतम् ॥ १४८ ॥
चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः ।
चतुर्दशादिविद्याढ्यश्चतुर्दशजगत्प्रभुः ॥ १४९ ॥
सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः ।
षोडशाधारनिलयः षोडशस्वरमातृकः ॥ १५० ॥
षोडशान्तपदावासः षोडशेन्दुकलात्मकः ।
कलासप्तदशी सप्तदशः सप्तदशाक्षरः ॥ १५१ ॥
अष्टादशद्वीपपतिरष्टादशपुराणकृत् ।
अष्टादशौषधीसृष्टिरष्टादशविधिस्मृतः ॥ १५२ ॥
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः ।
एकविंशःपुमानेकविंशत्यङ्गुलिपल्लवः ॥ १५३ ॥
चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः ।
सप्तविंशतितारेशः सप्तविंशतियोगकृत् ॥ १५४ ॥
द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः ।
षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलातनुः ॥ १५५ ॥
नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः ।
पञ्चाशदक्षरश्रेणी पञ्चाशद्रुद्रविग्रहः ॥ १५६ ॥
पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः ।
द्विपञ्चाशद्वपुःश्रेणी त्रिषष्ट्यक्षरसंश्रयः ॥ १५७ ॥
चतुःषष्ट्यर्णनिर्णेता चतुःषष्टिकलानिधिः ।
चतुःषष्टिमहासिद्धयोगिनीबृन्दवन्दितः ॥ १५८ ॥
अष्टषष्टिमहातीर्थक्षेत्रभैरवभावनः ।
चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः ॥ १५९ ॥
शतानन्दः शतधृतिः शतपत्रायतेक्षणः ।
शतानीकः शतमखः शतधारावरायुधः ॥ १६० ॥
सहस्रपत्रनिलयः सहस्रफणभूषणः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ १६१ ॥
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ।
दशसाहस्रफणभृत्फणिराजकृतासनः ॥ १६२ ॥
अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रयन्त्रितः ।
लक्षाधीशप्रियाधारो लक्षाधारमनोमयः ॥ १६३ ॥
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशितः ।
चतुरशीतिलक्षाणां जीवानां देहसंस्थितः ॥ १६४ ॥
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः ।
शिवाभवाध्युष्टकोटिविनायकधुरन्धरः ॥ १६५ ॥
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः ।
त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः ॥ १६६ ॥
अनन्तनामाऽनन्तश्रीरनन्ताऽनन्तसौख्यदः ।
इति वैनायकं नाम्नां सहस्रमिदमीरितम् ॥ १६७ ॥
इदं ब्राह्मे मुहूर्ते वै यः पठेत्प्रत्यहं नरः ।
करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् ॥ १६८ ॥
आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः ।
मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमतिरूपता ॥ १६९ ॥
सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता ।
जगत्सम्यमनं विश्वसंवादो वादपाटवम् ॥ १७० ॥
सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् ।
औन्नत्यं च कुलं शीलं प्रतापो वीर्यमार्यता ॥ १७१ ॥
ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वातिशायिता ।
धनधान्याभिवृद्धिश्च सकृदस्य जपाद्भवेत् ॥ १७२ ॥
वश्यं चतुर्विधं नृणां जपादस्य प्रजायते ।
राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः ॥ १७३ ॥
जप्यते यस्य वश्यार्थं स दासस्तस्य जायते ।
धर्मार्थकाममोक्षाणामनायासेन साधनम् ॥ १७४ ॥
शाकिनीडाकिनीरक्षोयक्षोरगभयापहम् ।
साम्राज्यसुखदं चैव समस्तरिपुमर्दनम् ॥ १७५ ॥
समस्तकलहध्वंसि दग्धबीजप्ररोहणम् ।
दुःखप्रशमनं क्रुद्धस्वामिचित्तप्रसादनम् ॥ १७६ ॥
षट्कर्माष्टमहासिद्धित्रिकालज्ञानसाधनम् ।
परकृत्योपशमनं परचक्रविमर्दनम् ॥ १७७ ॥
सङ्ग्रामरङ्गे सर्वेषामिदमेकं जयावहम् ।
सर्ववन्ध्यात्वदोषघ्नं गर्भरक्षैककारणम् ॥ १७८ ॥
पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ।
देशे तत्र न दुर्भिक्षमीतयो दुरितानि च ॥ १७९ ॥
न तद्गृहं जहाति श्रीर्यत्रायं पठ्यते स्तवः ।
क्षयकुष्ठप्रमेहार्शोभगन्दरविषूचिकाः ॥ १८० ॥
गुल्मं प्लीहानमश्मानमतिसारं महोदरम् ।
कासं श्वासमुदावर्तं शूलशोकादिसम्भवम् ॥ १८१ ॥
शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् ।
वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् ॥ १८२ ॥
आगन्तुं विषमं शीतमुष्णं चैकाहिकादिकम् ।
इत्याद्युक्तमनुक्तं वा रोगं दोषादिसम्भवम् ॥ १८३ ॥
सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपात् ।
सकृत्पाठेन संसिद्धिः स्त्रीशूद्रपतितैरपि ॥ १८४ ॥
सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये ।
महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् ॥ १८५ ॥
इच्छितान्सकलान् भोगानुपभुज्येह पार्थिवान् ।
मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः ॥ १८६ ॥
चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु ।
कामरूपः कामगतिः कामतो विचरन्निह ॥ १८७ ॥
भुक्त्वा यथेप्सितान्भोगानभीष्टान् सह बन्धुभिः ।
गणेशानुचरो भूत्वा महागणपतेः प्रियः ॥ १८८ ॥
नन्दीश्वरादिसानन्दीनन्दितः सकलैर्गणैः ।
शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः ॥ १८९ ॥
शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः ।
जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते ॥ १९० ॥
निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः ।
योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंस्थितः ॥ १९१ ॥
निरन्तरोदितानन्दे परमानन्दसंविदि ।
विश्वोत्तीर्णे परे पारे पुनरावृत्तिवर्जिते ॥ १९२ ॥
लीनो वैनायके धाम्नि रमते नित्यनिर्वृतः ।
यो नामभिर्हुनेदेतैरर्चयेत्पूजयेन्नरः ॥ १९३ ॥
राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् ।
मन्त्राः सिद्ध्यन्ति सर्वेऽपि सुलभास्तस्यसिद्धयः ॥ १९४ ॥
मूलमन्त्रादपि स्तोत्रमिदं प्रियतरं मम ।
नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि ॥ १९५ ॥
दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् ।
अष्टद्रव्यैर्विशेषेण जुहुयाद्भक्तिसम्युतः ॥ १९६ ॥
तस्येप्सितानि सर्वाणि सिद्ध्यन्त्यत्र न संशयः ।
इदं प्रजप्तं पठितं पाठितं श्रावितं श्रुतम् ॥ १९७ ॥
व्याकृतं चर्चितं ध्यातं विमृष्टमभिनन्दितम् ।
इहामुत्र च सर्वेषां विश्वैश्वर्यप्रदायकम् ॥ १९८ ॥
स्वच्छन्दचारिणाप्येष येनायं धार्यते स्तवः ।
स रक्ष्यते शिवोद्भूतैर्गणैरध्युष्टकोटिभिः ॥ १९९ ॥
पुस्तके लिखितं यत्र गृहे स्तोत्रं प्रपूजयेत् ।
तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् ॥ २०० ॥
दानैरशेषैरखिलैर्व्रतैश्च
तीर्थैरशेषैरखिलैर्मखैश्च ।
न तत्फलं विन्दति यद्गणेश-
सहस्रनाम्नां स्मरणेन सद्यः ॥ २०१ ॥
एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहं प्रोज्जिहाने
सायं मध्यन्दिने वा त्रिषवणमथवा सन्ततं वा जनो यः ।
स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोति
प्रत्यूहं हन्ति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः ॥ २०२ ॥
अकिञ्चनोऽपि मत्प्राप्तिचिन्तको नियताशनः ।
जपेत्तु चतुरो मासान्गणेशार्चनतत्परः ॥ २०३ ॥
दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि ।
लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी ॥ २०४ ॥
आयुष्यं वीतरोगं कुलमतिविमलं सम्पदश्चार्तदानाः
कीर्तिर्नित्यावदाता भणितिरभिनवा कान्तिरव्याधिभव्या ।
पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदेतच्च सत्यं
नित्यं यः स्तोत्रमेतत्पठति गणपतेस्तस्य हस्ते समस्तम् ॥ २०५ ॥
गणञ्जयो गणपतिर्हेरम्बो धरणीधरः ।
महागणपतिर्लक्षप्रदः क्षिप्रप्रसादनः ॥ २०६ ॥
अमोघसिद्धिरमितो मन्त्रश्चिन्तामणिर्निधिः ।
सुमङ्गलो बीजमाशापूरको वरदः शिवः ॥ २०७ ॥
काश्यपो नन्दनो वाचासिद्धो ढुण्ढिविनायकः ।
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ॥ २०८ ॥
यः स्तौति मद्गतमना ममाराधनतत्परः ।
स्तुतो नाम्नां सहस्रेण तेनाहं नात्र संशयः ॥ २०९ ॥
नमो नमः सुरवरपूजिताङ्घ्रये
नमो नमो निरुपममङ्गलात्मने ।
नमो नमो विपुलपदैकसिद्धये
नमो नमः करिकलभाननाय ते ॥ २१० ॥
किङ्किणीगणरणितस्तवचरणः
प्रकटितगुरुमतिचरितविशेषः ।
मदजललहरीकलितकपोलः
शमयतु दुरितं गणपतिदेवः ॥ २११ ॥
इति श्रीगणेशपुराणे उपासनाखण्डे महागणपतिप्रोक्तं श्रीमहागणपति सहस्रनामस्तोत्रं सम्पूर्णम् ।

Sri Maha Ganapati Sahasranama Stotram Lyrics (Slokas) in English
Muniruvaaca
Katham Naamnaam Sahasram Tam Ganesa Upadishtavaan |
Sivadam Tanmamaacakshva Lokaanugrahatatpara || 1 ||
Brahmovaaca
Devah Poorvam Puraaraatih Puratrayajayodyame |
Anarcanaadganesasya Jaato Vighnaakulah Kila || 2 ||
Manasaa Sa Vinirdhaarya Dadruse Vighnakaaranam |
Mahaaganapatim Bhaktyaa Samabhyarcya Yathaavidhi || 3 ||
Vighnaprasamanopaayamapruccadaparisramam |
Santushtah Poojayaa Sambhormahaaganapatih Svayam || 4 ||
Sarvavighnaprasamanam Sarvakaamaphalapradam |
Tatastasmai Svayam Naamnaam Sahasramidamabraveet || 5 ||
Asya Sreemahaaganapatisahasranaamastotramaalaamantrasya |
Ganesa Rushih, Mahaaganapatirdevataa, Naanaavidhaaniccandaamsi |
Humiti Beejam, Tungamiti Saktih, Svaahaasaktiriti Keelakam |
Sakalavighnavinaasanadvaaraa Sreemahaaganapatiprasaadasiddhyarthe Jape Viniyogah |
Atha Karanyaasah
Ganesvaro Ganakreeda Ityangushthaabhyaam Namah |
Kumaaragurureesaana Iti Tarjaneebhyaam Namah ||
Brahmaandakumbhascidvyometi Madhyamaabhyaam Namah |
Rakto Raktaambaradhara Ityanaamikaabhyaam Namah
Sarvasadgurusamsevya Iti Kanishthikaabhyaam Namah |
Luptavighnah Svabhaktaanaamiti Karatalakaraprushthaabhyaam Namah ||
Atha Amganyaasah
Candascandodbhava Iti Hrudayaaya Namah |
Nishkalo Nirmala Iti Sirase Svaahaa |
Srushtisthitilayakreeda Iti Sikhaayai Vashat |
Gnyaanam Vignyaanamaananda Iti Kavacaaya Hum |
Ashtaangayogaphalabhruditi Netratrayaaya Vaushat |
Anantasaktisahita Ityastraaya Phat |
Bhoorbhuvah Svarom Iti Digbandhah |
Atha Dhyaanam
Gajavadanamacintyam Teekshnadamshtram Trinetram
Bruhadudaramasesham Bhootiraajam Puraanam |
Amaravarasupoojyam Raktavarnam Suresam
Pasupatisutameesam Vighnaraajam Namaami ||
Sreeganapatiruvaaca
Om Ganesvaro Ganakreedo Gananaatho Ganaadhipah |
Ekadanto Vakratundo Gajavaktro Mahodarah || 1 ||
Lambodaro Dhoomravarno Vikato Vighnanaasanah |
Sumukho Durmukho Buddho Vighnaraajo Gajaananah || 2 ||
Bheemah Pramoda Aamodah Suraanando Madotkatah |
Herambah Sambarah Sambhurlambakarno Mahaabalah || 3 ||
Nandano Lampato Bheemo Meghanaado Gananjayah |
Vinaayako Viroopaaksho Veerah Sooravarapradah || 4 ||
Mahaaganapatirbuddhipriyah Kshipraprasaadanah |
Rudrapriyo Ganaadhyaksha Umaaputroghanaasanah || 5 ||
Kumaaragurureesaanaputro Mooshakavaahanah |
Siddhipriyah Siddhipatih Siddhah Siddhivinaayakah || 6 ||
Avighnastumburuh Simhavaahano Mohineepriyah |
Katankato Raajaputrah Saakalah Sammitomitah || 7 ||
Kooshmaandasaamasambhootirdurjayo Dhoorjayo Jayah |
Bhoopatirbhuvanapatirbhootaanaam Patiravyayah || 8 ||
Visvakartaa Visvamukho Visvaroopo Nidhirgunah |
Kavih Kaveenaamrushabho Brahmanyo Brahmavitpriyah || 9 ||
Jyeshtharaajo Nidhipatirnidhipriyapatipriyah |
Hiranmayapuraantahsthah Sooryamandalamadhyagah || 10 ||
Karaahatidhvastasindhusalilah Pooshadantabhit |
Umaankakelikutukee Muktidah Kulapaavanah || 11 ||
Kireetee Kundalee Haaree Vanamaalee Manomayah |
Vaimukhyahatadaityasreeh Paadaahatijitakshitih || 12 ||
Sadyojaatah Svarnamunjamekhalee Durnimittahrut |
Duhsvapnahrutprasahano Gunee Naadapratishthitah || 13 ||
Suroopah Sarvanetraadhivaaso Veeraasanaasrayah |
Peetaambarah Khandaradah Khandavaisaakhasamsthitah || 14 ||
Citraangah Syaamadasano Bhaalacandro Havirbhujah |
Yogaadhipastaarakasthah Purusho Gajakarnakah || 15 ||
Ganaadhiraajo Vijayah Sthiro Gajapatidhvajee |
Devadevah Smarah Praanadeepako Vaayukeelakah || 16 ||
Vipascidvarado Naado Naadabhinnamahaacalah |
Varaaharadano Mrutyunjayo Vyaaghraajinaambarah || 17 ||
Iccaasaktibhavo Devatraataa Daityavimardanah |
Sambhuvaktrodbhavah Sambhukopahaa Sambhuhaasyabhooh || 18 ||
Sambhutejaah Sivaasokahaaree Gaureesukhaavahah |
Umaangamalajo Gaureetejobhooh Svardhuneebhavah || 19 ||
Yagnyakaayo Mahaanaado Girivarshmaa Subhaananah |
Sarvaatmaa Sarvadevaatmaa Brahmamoordhaa Kakupsrutih || 20 ||
Brahmaandakumbhascidvyomabhaalahsatyasiroruhah |
Jagajjanmalayonmeshanimeshognyarkasomadruk || 21 ||
Gireendraikarado Dharmaadharmoshthah Saamabrumhitah |
Graharkshadasano Vaaneejihvo Vaasavanaasikah || 22 ||
Bhroomadhyasamsthitakaro Brahmavidyaamadodakah |
Kulaacalaamsah Somaarkaghanto Rudrasirodharah || 23 ||
Nadeenadabhujah Sarpaanguleekastaarakaanakhah |
Vyomanaabhih Sreehrudayo Meruprushthornavodarah || 24 ||
Kukshisthayakshagandharvarakshahkinnaramaanushah |
Pruthveekatih Srushtilingah Sailorurdasrajaanukah || 25 ||
Paataalajangho Munipaatkaalaangushthastrayeetanuh |
Jyotirmandalalaangoolo Hrudayaalaananiscalah || 26 ||
Hrutpadmakarnikaasaalee Viyatkelisarovarah |
Sadbhaktadhyaananigadah Poojaavaarinivaaritah || 27 ||
Prataapee Kaasyapo Mantaa Ganako Vishtapee Balee |
Yasasvee Dhaarmiko Jetaa Prathamah Pramathesvarah || 28 ||
Cintaamanirdveepapatih Kalpadrumavanaalayah |
Ratnamandapamadhyastho Ratnasimhaasanaasrayah || 29 ||
Teevraasiroddhrutapado Jvaalineemaulilaalitah |
Nandaananditapeethasreerbhogado Bhooshitaasanah || 30 ||
Sakaamadaayineepeethah Sphuradugraasanaasrayah |
Tejovateesiroratnam Satyaanityaavatamsitah || 31 ||
Savighnanaasineepeethah Sarvasaktyambujaalayah |
Lipipadmaasanaadhaaro Vahnidhaamatrayaalayah || 32 ||
Unnataprapado Goodhagulphah Samvrutapaarshnikah |
Peenajanghah Slishtajaanuh Sthooloruh Pronnamatkatih || 33 ||
Nimnanaabhih Sthoolakukshih Peenavakshaa Bruhadbhujah |
Peenaskandhah Kambukantho Lamboshtho Lambanaasikah || 34 ||
Bhagnavaamaradastungasavyadanto Mahaahanuh |
Hrasvanetratrayah Soorpakarno Nibidamastakah || 35 ||
Stabakaakaarakumbhaagro Ratnamaulirnirankusah |
Sarpahaarakateesootrah Sarpayagnyopaveetavaan || 36 ||
Sarpakoteerakatakah Sarpagraiveyakaangadah |
Sarpakakshodaraabandhah Sarparaajottaraccadah || 37 ||
Rakto Raktaambaradharo Raktamaalaavibhooshanah |
Raktekshano Raktakaro Raktataalvoshthapallavah || 38 ||
Svetah Svetaambaradharah Svetamaalaavibhooshanah |
Svetaatapatrarucirah Svetacaamaraveejitah || 39 ||
Sarvaavayavasampoornah Sarvalakshanalakshitah |
Sarvaabharanasobhaadhyah Sarvasobhaasamanvitah || 40 ||
Sarvamangalamaangalyah Sarvakaaranakaaranam |
Sarvadevavarah Saarngee Beejapooree Gadaadharah || 41 ||
Subhaango Lokasaarangah Sutantustantuvardhanah |
Kireetee Kundalee Haaree Vanamaalee Subhaangadah || 42 ||
Ikshucaapadharah Soolee Cakrapaanih Sarojabhrut |
Paasee Dhrutotpalah Saalimanjareebhrutsvadantabhrut || 43 ||
Kalpavalleedharo Visvaabhayadaikakaro Vasee |
Akshamaalaadharo Gnyaanamudraavaan Mudgaraayudhah || 44 ||
Poornapaatree Kambudharo Vidhrutaankusamoolakah |
Karasthaamraphalascootakalikaabhrutkuthaaravaan || 45 ||
Pushkarasthasvarnaghateepoornaratnaabhivarshakah |
Bhaarateesundareenaatho Vinaayakaratipriyah || 46 ||
Mahaalakshmeepriyatamah Siddhalakshmeemanoramah |
Ramaaramesapoorvaango Dakshinomaamahesvarah || 47 ||
Maheevaraahavaamaango Ratikandarpapascimah |
Aamodamodajananah Sapramodapramodanah || 48 ||
Samvardhitamahaavruddhirruddhisiddhipravardhanah |
Dantasaumukhyasumukhah Kaantikandalitaasrayah || 49 ||
Madanaavatyaasritaanghrih Krutavaimukhyadurmukhah |
Vighnasampallavah Padmah Sarvonnatamadadravah || 50 ||
Vighnakrunnimnacarano Draavineesaktisatkrutah |
Teevraaprasannanayano Jvaalineepaalitaikadruk || 51 ||
Mohineemohano Bhogadaayineekaantimandanah |
Kaamineekaantavaktrasreeradhishthitavasundharah || 52 ||
Vasudhaaraamadonnaado Mahaasankhanidhipriyah |
Namadvasumateemaalee Mahaapadmanidhih Prabhuh || 53 ||
Sarvasadgurusamsevyah Socishkesahrudaasrayah |
Eesaanamoordhaa Devendrasikhah Pavananandanah || 54 ||
Pratyugranayano Divyo Divyaastrasataparvadhruk |
Airaavataadisarvaasaavaarano Vaaranapriyah || 55 ||
Vajraadyastrapareevaaro Ganacandasamaasrayah |
Jayaajayaparikaro Vijayaavijayaavahah || 56 ||
Ajayaarcitapaadaabjo Nityaanandavanasthitah |
Vilaasineekrutollaasah Saundee Saundaryamanditah || 57 ||
Anantaanantasukhadah Sumangalasumangalah |
Gnyaanaasrayah Kriyaadhaara Iccaasaktinishevitah || 58 ||
Subhagaasamsritapado Lalitaalalitaasrayah |
Kaamineepaalanah Kaamakaamineekelilaalitah || 59 ||
Sarasvatyaasrayo Gaureenandanah Sreeniketanah |
Guruguptapado Vaacaasiddho Vaageesvareepatih || 60 ||
Nalineekaamuko Vaamaaraamo Jyeshthaamanoramah |
Raudreemudritapaadaabjo Humbeejastungasaktikah || 61 ||
Visvaadijananatraanah Svaahaasaktih Sakeelakah |
Amrutaabdhikrutaavaaso Madaghoornitalocanah || 62 ||
Uccishtoccishtaganako Ganeso Gananaayakah |
Saarvakaalikasamsiddhirnityasevyo Digambarah || 63 ||
Anapaayonantadrushtiraprameyojaraamarah |
Anaavilopratihatiracyutomrutamaksharah || 64 ||
Apratarkyokshayojayyonaadhaaronaamayomalah |
Ameyasiddhiradvaitamaghorognisamaananah || 65 ||
Anaakaarobdhibhoomyagnibalaghnovyaktalakshanah |
Aadhaarapeethamaadhaara Aadhaaraadheyavarjitah || 66 ||
Aakhuketana Aasaapooraka Aakhumahaarathah |
Ikshusaagaramadhyastha Ikshubhakshanalaalasah || 67 ||
Ikshucaapaatirekasreerikshucaapanishevitah |
Indragopasamaanasreerindraneelasamadyutih || 68 ||
Indeevaradalasyaama Indumandalamanditah |
Idhmapriya Idaabhaaga Idaavaanindiraapriyah || 69 ||
Ikshvaakuvighnavidhvamsee Itikartavyatepsitah |
Eesaanamaulireesaana Eesaanapriya Eetihaa || 70 ||
Eeshanaatrayakalpaanta Eehaamaatravivarjitah |
Upendra Udubhrunmaulirudunaathakarapriyah || 71 ||
Unnataanana Uttunga Udaarastridasaagraneeh |
Oorjasvaanooshmalamada Oohaapohaduraasadah || 72 ||
Rugyajuhsaamanayana Ruddhisiddhisamarpakah |
Rujucittaikasulabho Runatrayavimocanah || 73 ||
Luptavighnah Svabhaktaanaam Luptasaktih Suradvishaam |
Luptasreervimukhaarcaanaam Lootaavisphotanaasanah || 74 ||
Ekaarapeethamadhyastha Ekapaadakrutaasanah |
Ejitaakhiladaityasreeredhitaakhilasamsrayah || 75 ||
Aisvaryanidhiraisvaryamaihikaamushmikapradah |
Airammadasamonmesha Airaavatasamaananah || 76 ||
Omkaaravaacya Omkaara Ojasvaanoshadheepatih |
Audaaryanidhirauddhatyadhairya Aunnatyanihsamah || 77 ||
Ankusah Suranaagaanaamankusaakaarasamsthitah |
Ah Samastavisargaantapadeshu Parikeertitah || 78 ||
Kamandaludharah Kalpah Kapardee Kalabhaananah |
Karmasaakshee Karmakartaa Karmaakarmaphalapradah || 79 ||
Kadambagolakaakaarah Kooshmaandagananaayakah |
Kaarunyadehah Kapilah Kathakah Katisootrabhrut || 80 ||
Kharvah Khadgapriyah Khadgah Khaantaantahsthah Khanirmalah |
Khalvaatasrunganilayah Khatvaangee Khaduraasadah || 81 ||
Gunaadhyo Gahano Gadyo Gadyapadyasudhaarnavah |
Gadyagaanapriyo Garjo Geetageervaanapoorvajah || 82 ||
Guhyaacaararato Guhyo Guhyaagamaniroopitah |
Guhaasayo Gudaabdhistho Gurugamyo Gururguruh || 83 ||
Ghantaaghargharikaamaalee Ghatakumbho Ghatodarah |
Nakaaravaacyo Naakaaro Nakaaraakaarasundabhrut || 84 ||
Candascandesvarascandee Candesascandavikramah |
Caraacarapitaa Cintaamaniscarvanalaalasah || 85 ||
Candascandodbhavascando Durlakshyascandavigrahah |
Jagadyonirjagatsaakshee Jagadeeso Jaganmayah || 86 ||
Japyo Japaparo Jaapyo Jihvaasimhaasanaprabhuh |
Sravadgandollasaddhaanajhankaaribhramaraakulah || 87 ||
Tankaarasphaarasamraavashtankaaramaninoopurah |
Thadvayeepallavaantasthasarvamantreshu Siddhidah || 88 ||
Dindimundo Daakineeso Daamaro Dindimapriyah |
Dhakkaaninaadamudito Dhaunko Dhundhivinaayakah || 89 ||
Tattvaanaam Prakrutistattvam Tattvampadaniroopitah |
Taarakaantarasamsthaanastaarakastaarakaantakah || 90 ||
Sthaanuh Sthaanupriyah Sthaataa Sthaavaram Jangamam Jagat |
Dakshayagnyapramathano Daataa Daanam Damo Dayaa || 91 ||
Dayaavaandivyavibhavo Dandabhruddandanaayakah |
Dantaprabhinnaabhramaalo Daityavaaranadaaranah || 92 ||
Damshtraalagnadveepaghato Devaarthanrugajaakrutih |
Dhanam Dhanapaterbandhurdhanado Dharaneedharah || 93 ||
Dhyaanaikaprakato Dhyeyo Dhyaanam Dhyaanaparaayanah |
Dhvaniprakruticeetkaaro Brahmaandaavalimekhalah || 94 ||
Nandyo Nandipriyo Naado Naadamadhyapratishthitah |
Nishkalo Nirmalo Nityo Nityaanityo Niraamayah || 95 ||
Param Vyoma Param Dhaama Paramaatmaa Param Padam || 96 ||
Paraatparah Pasupatih Pasupaasavimocanah |
Poornaanandah Paraanandah Puraanapurushottamah || 97 ||
Padmaprasannavadanah Pranataagnyaananaasanah |
Pramaanapratyayaateetah Pranataartinivaaranah || 98 ||
Phanihastah Phanipatih Phootkaarah Phanitapriyah |
Baanaarcitaanghriyugalo Baalakelikutoohalee |
Brahma Brahmaarcitapado Brahmacaaree Bruhaspatih || 99 ||
Bruhattamo Brahmaparo Brahmanyo Brahmavitpriyah |
Bruhannaadaagryaceetkaaro Brahmaandaavalimekhalah || 100 ||
Bhrookshepadattalakshmeeko Bhargo Bhadro Bhayaapahah |
Bhagavaan Bhaktisulabho Bhootido Bhootibhooshanah || 101 ||
Bhavyo Bhootaalayo Bhogadaataa Bhroomadhyagocarah |
Mantro Mantrapatirmantree Madamatto Mano Mayah || 102 ||
Mekhalaaheesvaro Mandagatirmandanibhekshanah |
Mahaabalo Mahaaveeryo Mahaapraano Mahaamanaah || 103 ||
Yagnyo Yagnyapatiryagnyagoptaa Yagnyaphalapradah |
Yasaskaro Yogagamyo Yaagnyiko Yaajakapriyah || 104 ||
Raso Rasapriyo Rasyo Ranjako Raavanaarcitah |
Raajyarakshaakaro Ratnagarbho Raajyasukhapradah || 105 ||
Laksho Lakshapatirlakshyo Layastho Laddukapriyah |
Laasapriyo Laasyaparo Laabhakrullokavisrutah || 106 ||
Varenyo Vahnivadano Vandyo Vedaantagocarah |
Vikartaa Visvatascakshurvidhaataa Visvatomukhah || 107 ||
Vaamadevo Visvanetaa Vajrivajranivaaranah |
Vivasvadbandhano Visvaadhaaro Visvesvaro Vibhuh || 108 ||
Sabdabrahma Samapraapyah Sambhusaktiganesvarah |
Saastaa Sikhaagranilayah Saranyah Sambaresvarah || 109 ||
Shadrutukusumasragvee Shadaadhaarah Shadaksharah |
Samsaaravaidyah Sarvagnyah Sarvabheshajabheshajam || 110 ||
Srushtisthitilayakreedah Surakunjarabhedakah |
Sindooritamahaakumbhah Sadasadbhaktidaayakah || 111 ||
Saakshee Samudramathanah Svayamvedyah Svadakshinah |
Svatantrah Satyasamkalpah Saamagaanaratah Sukhee || 112 ||
Hamso Hastipisaaceeso Havanam Havyakavyabhuk |
Havyam Hutapriyo Hrushto Hrullekhaamantramadhyagah || 113 ||
Kshetraadhipah Kshamaabhartaa Kshamaakshamaparaayanah |
Kshiprakshemakarah Kshemaanandah Kshoneesuradrumah || 114 ||
Dharmapradorthadah Kaamadaataa Saubhaagyavardhanah |
Vidyaaprado Vibhavado Bhuktimuktiphalapradah || 115 ||
Aabhiroopyakaro Veerasreeprado Vijayapradah |
Sarvavasyakaro Garbhadoshahaa Putrapautradah || 116 ||
Medhaadah Keertidah Sokahaaree Daurbhaagyanaasanah |
Prativaadimukhastambho Rushtacittaprasaadanah || 117 ||
Paraabhicaarasamano Duhkhahaa Bandhamokshadah |
Lavastrutih Kalaa Kaashthaa Nimeshastatparakshanah || 118 ||
Ghatee Muhoortah Praharo Divaa Naktamaharnisam |
Paksho Maasartvayanaabdayugam Kalpo Mahaalayah || 119 ||
Raasistaaraa Tithiryogo Vaarah Karanamamsakam |
Lagnam Horaa Kaalacakram Meruh Saptarshayo Dhruvah || 120 ||
Raahurmandah Kavirjeevo Budho Bhaumah Sasee Ravih |
Kaalah Srushtih Sthitirvisvam Sthaavaram Jangamam Jagat || 121 ||
Bhooraapognirmarudvyomaahamkrutih Prakrutih Pumaan |
Brahmaa Vishnuh Sivo Rudra Eesah Saktih Sadaasivah || 122 ||
Tridasaah Pitarah Siddhaa Yakshaa Rakshaamsi Kinnaraah |
Siddhavidyaadharaa Bhootaa Manushyaah Pasavah Khagaah || 123 ||
Samudraah Saritah Sailaa Bhootam Bhavyam Bhavodbhavah |
Saamkhyam Paatanjalam Yogam Puraanaani Srutih Smrutih || 124 ||
Vedaangaani Sadaacaaro Meemaamsaa Nyaayavistarah |
Aayurvedo Dhanurvedo Gaandharvam Kaavyanaatakam || 125 ||
Vaikhaanasam Bhaagavatam Maanusham Paancaraatrakam |
Saivam Paasupatam Kaalaamukhambhairavasaasanam || 126 ||
Saaktam Vainaayakam Sauram Jainamaarhatasamhitaa |
Sadasadvyaktamavyaktam Sacetanamacetanam || 127 ||
Bandho Mokshah Sukham Bhogo Yogah Satyamanurmahaan |
Svasti Humphat Svadhaa Svaahaa Sraushat Vaushat Vashan Namah 128 ||
Gnyaanam Vignyaanamaanando Bodhah Samvitsamosamah |
Eka Ekaaksharaadhaara Ekaaksharaparaayanah || 129 ||
Ekaagradheerekaveera Ekonekasvaroopadhruk |
Dviroopo Dvibhujo Dvyaksho Dvirado Dveeparakshakah || 130 ||
Dvaimaaturo Dvivadano Dvandvaheeno Dvayaatigah |
Tridhaamaa Trikarastretaa Trivargaphaladaayakah || 131 ||
Trigunaatmaa Trilokaadistrisakteesastrilocanah |
Caturvidhavacovruttiparivruttipravartakah || 132 ||
Caturbaahuscaturdantascaturaatmaa Caturbhujah |
Caturvidhopaayamayascaturvarnaasramaasrayah 133 ||
Caturtheepoojanapreetascaturtheetithisambhavah ||
Pancaaksharaatmaa Pancaatmaa Pancaasyah Pancakruttamah || 134 ||
Pancaadhaarah Pancavarnah Pancaaksharaparaayanah |
Pancataalah Pancakarah Pancapranavamaatrukah || 135 ||
Pancabrahmamayasphoortih Pancaavaranavaaritah |
Pancabhakshapriyah Pancabaanah Pancasikhaatmakah || 136 ||
Shatkonapeethah Shatcakradhaamaa Shadgranthibhedakah |
Shadangadhvaantavidhvamsee Shadangulamahaahradah || 137 ||
Shanmukhah Shanmukhabhraataa Shatsaktiparivaaritah |
Shadvairivargavidhvamsee Shadoormibhayabhanjanah || 138 ||
Shattarkadoorah Shatkarmaa Shadgunah Shadrasaasrayah |
Saptapaataalacaranah Saptadveeporumandalah || 139 ||
Saptasvarlokamukutah Saptasaptivarapradah |
Saptaangaraajyasukhadah Saptarshiganavanditah || 140 ||
Saptaccandonidhih Saptahotrah Saptasvaraasrayah |
Saptaabdhikelikaasaarah Saptamaatrunishevitah || 141 ||
Saptaccando Modamadah Saptaccando Makhaprabhuh |
Ashtamoortirdhyeyamoortirashtaprakrutikaaranam || 142 ||
Ashtaangayogaphalabhrudashtapatraambujaasanah |
Ashtasaktisamaanasreerashtaisvaryapravardhanah || 143 ||
Ashtapeethopapeethasreerashtamaatrusamaavrutah |
Ashtabhairavasevyoshtavasuvandyoshtamoortibhrut || 144 ||
Ashtacakrasphuranmoortirashtadravyahavihpriyah |
Ashtasreerashtasaamasreerashtaisvaryapradaayakah |
Navanaagaasanaadhyaasee Navanidhyanusaasitah || 145 ||
Navadvaarapuraavrutto Navadvaaraniketanah |
Navanaathamahaanaatho Navanaagavibhooshitah || 146 ||
Navanaaraayanastulyo Navadurgaanishevitah |
Navaratnavicitraango Navasaktisiroddhrutah || 147 ||
Dasaatmako Dasabhujo Dasadikpativanditah |
Dasaadhyaayo Dasapraano Dasendriyaniyaamakah || 148 ||
Dasaaksharamahaamantro Dasaasaavyaapivigrahah |
Ekaadasamahaarudraihstutascaikaadasaaksharah || 149 ||
Dvaadasadvidasaashtaadidordandaastraniketanah |
Trayodasabhidaabhinno Visvedevaadhidaivatam || 150 ||
Caturdasendravaradascaturdasamanuprabhuh |
Caturdasaadyavidyaadhyascaturdasajagatpatih || 151 ||
Saamapancadasah Pancadaseeseetaamsunirmalah |
Tithipancadasaakaarastithyaa Pancadasaarcitah || 152 ||
Shodasaadhaaranilayah Shodasasvaramaatrukah |
Shodasaantapadaavaasah Shodasendukalaatmakah || 153 ||
Kalaasaptadasee Saptadasasaptadasaaksharah |
Ashtaadasadveepapatirashtaadasapuraanakrut || 154 ||
Ashtaadasaushadheesrushtirashtaadasavidhih Smrutah |
Ashtaadasalipivyashtisamashtignyaanakovidah || 155 ||
Ashtaadasaannasampattirashtaadasavijaatikrut |
Ekavimsah Pumaanekavimsatyangulipallavah || 156 ||
Caturvimsatitattvaatmaa Pancavimsaakhyapoorushah |
Saptavimsatitaaresah Saptavimsatiyogakrut || 157 ||
Dvaatrimsadbhairavaadheesascatustrimsanmahaahradah |
Shattrimsattattvasambhootirashtatrimsatkalaatmakah || 158 ||
Pancaasadvishnusakteesah Pancaasanmaatrukaalayah |
Dvipancaasadvapuhsreneetrishashtyaksharasamsrayah |
Pancaasadaksharasreneepancaasadrudravigrahah || 159 ||
Catuhshashtimahaasiddhiyogineevrundavanditah |
Namadekonapancaasanmarudvarganirargalah || 160 ||
Catuhshashtyarthanirnetaa Catuhshashtikalaanidhih |
Ashtashashtimahaateerthakshetrabhairavavanditah || 161 ||
Caturnavatimantraatmaa Shannavatyadhikaprabhuh |
Sataanandah Satadhrutih Satapatraayatekshanah || 162 ||
Sataaneekah Satamakhah Satadhaaraavaraayudhah |
Sahasrapatranilayah Sahasraphanibhooshanah || 163 ||
Sahasraseershaa Purushah Sahasraakshah Sahasrapaat |
Sahasranaamasamstutyah Sahasraakshabalaapahah || 164 ||
Dasasaahasraphanibhrutphaniraajakrutaasanah |
Ashtaaseetisahasraadyamaharshistotrapaathitah || 165 ||
Lakshaadhaarah Priyaadhaaro Lakshaadhaaramanomayah |
Caturlakshajapapreetascaturlakshaprakaasakah || 166 ||
Caturaseetilakshaanaam Jeevaanaam Dehasamsthitah |
Kotisooryaprateekaasah Koticandraamsunirmalah || 167 ||
Sivodbhavaadyashtakotivainaayakadhurandharah |
Saptakotimahaamantramantritaavayavadyutih || 168 ||
Trayastrimsatkotisurasreneepranatapaadukah |
Anantadevataasevyo Hyanantasubhadaayakah || 169 ||
Anantanaamaanantasreeranantonantasaukhyadah |
Anantasaktisahito Hyanantamunisamstutah || 170 ||
Iti Vainaayakam Naamnaam Sahasramidameeritam |
Idam Braahme Muhoorte Yah Pathati Pratyaham Narah || 171 ||
Karastham Tasya Sakalamaihikaamushmikam Sukham |
Aayuraarogyamaisvaryam Dhairyam Sauryam Balam Yasah || 172 ||
Medhaa Pragnyaa Dhrutih Kaantih Saubhaagyamabhiroopataa |
Satyam Dayaa Kshamaa Saantirdaakshinyam Dharmaseelataa || 173 ||
Jagatsamvananam Visvasamvaado Vedapaatavam |
Sabhaapaandityamaudaaryam Gaambheeryam Brahmavarcasam || 174 ||
Ojastejah Kulam Seelam Prataapo Veeryamaaryataa |
Gnyaanam Vignyaanamaastikyam Sthairyam Visvaasataa Tathaa || 175 ||
Dhanadhaanyaadivruddhisca Sakrudasya Japaadbhavet |
Vasyam Caturvidham Visvam Japaadasya Prajaayate || 176 ||
Raagnyo Raajakalatrasya Raajaputrasya Mantrinah |
Japyate Yasya Vasyaarthe Sa Daasastasya Jaayate || 177 ||
Dharmaarthakaamamokshaanaamanaayaasena Saadhanam |
Saakineedaakineerakshoyakshagrahabhayaapaham || 178 ||
Saamraajyasukhadam Sarvasapatnamadamardanam |
Samastakalahadhvamsi Dagdhabeejaprarohanam || 179 ||
Duhsvapnasamanam Kruddhasvaamicittaprasaadanam |
Shadvargaashtamahaasiddhitrikaalagnyaanakaaranam || 180 ||
Parakrutyaprasamanam Paracakrapramardanam |
Samgraamamaarge Saveshaamidamekam Jayaavaham || 181 ||
Sarvavandhyatvadoshaghnam Garbharakshaikakaaranam |
Pathyate Pratyaham Yatra Stotram Ganapateridam || 182 ||
Dese Tatra Na Durbhikshameetayo Duritaani Ca |
Na Tadgeham Jahaati Sreeryatraayam Japyate Stavah || 183 ||
Kshayakushthapramehaarsabhagandaravishoocikaah |
Gulmam Pleehaanamasamaanamatisaaram Mahodaram || 184 ||
Kaasam Svaasamudaavartam Soolam Sophaamayodaram |
Sirorogam Vamim Hikkaam Gandamaalaamarocakam || 185 ||
Vaatapittakaphadvandvatridoshajanitajvaram |
Aagantuvishamam Seetamushnam Caikaahikaadikam || 186 ||
Ityaadyuktamanuktam Vaa Rogadoshaadisambhavam |
Sarvam Prasamayatyaasu Stotrasyaasya Sakrujjapah || 187 ||
Praapyatesya Japaatsiddhih Streesoodraih Patitairapi |
Sahasranaamamantroyam Japitavyah Subhaaptaye || 188 ||
Mahaaganapateh Stotram Sakaamah Prajapannidam |
Iccayaa Sakalaan Bhogaanupabhujyeha Paarthivaan || 189 ||
Manorathaphalairdivyairvyomayaanairmanoramaih |
Candrendrabhaaskaropendrabrahmasarvaadisadmasu || 190 ||
Kaamaroopah Kaamagatih Kaamadah Kaamadesvarah |
Bhuktvaa Yathepsitaanbhogaanabheeshtaih Saha Bandhubhih || 191 ||
Ganesaanucaro Bhootvaa Gano Ganapatipriyah |
Nandeesvaraadisaanandairnanditah Sakalairganaih || 192 ||
Sivaabhyaam Krupayaa Putranirvisesham Ca Laalitah |
Sivabhaktah Poornakaamo Ganesvaravaraatpunah || 193 ||
Jaatismaro Dharmaparah Saarvabhaumobhijaayate |
Nishkaamastu Japannityam Bhaktyaa Vighnesatatparah || 194 ||
Yogasiddhim Paraam Praapya Gnyaanavairaagyasamyutah |
Nirantare Niraabaadhe Paramaanandasamgnyite || 195 ||
Visvotteerne Pare Poorne Punaraavruttivarjite |
Leeno Vainaayake Dhaamni Ramate Nityanirvrute || 196 ||
Yo Naamabhirhutairdattaih Poojayedarcaye^^ennarah |
Raajaano Vasyataam Yaanti Ripavo Yaanti Daasataam || 197 ||
Tasya Sidhyanti Mantraanaam Durlabhaasceshtasiddhayah |
Moolamantraadapi Stotramidam Priyatamam Mama || 198 ||
Nabhasye Maasi Suklaayaam Caturthyaam Mama Janmani |
Doorvaabhirnaamabhih Poojaam Tarpanam Vidhivaccaret || 199 ||
Ashtadravyairviseshena Kuryaadbhaktisusamyutah |
Tasyepsitam Dhanam Dhaanyamaisvaryam Vijayo Yasah || 200 ||
Bhavishyati Na Sandehah Putrapautraadikam Sukham |
Idam Prajapitam Stotram Pathitam Sraavitam Srutam || 201 ||
Vyaakrutam Carcitam Dhyaatam Vimrushtamabhivanditam |
Ihaamutra Ca Visveshaam Visvaisvaryapradaayakam || 202 ||
Svaccandacaarinaapyesha Yena Sandhaaryate Stavah |
Sa Rakshyate Sivodbhootairganairadhyashtakotibhih || 203 ||
Likhitam Pustakastotram Mantrabhootam Prapoojayet |
Tatra Sarvottamaa Lakshmeeh Sannidhatte Nirantaram || 204 ||
Daanairaseshairakhilairvrataisca Teerthairaseshairakhilairmakhaisca |
Na Tatphalam Vindati Yadganesasahasranaamasmaranena Sadyah || 205 ||
Etannaamnaam Sahasram Pathati Dinamanau Pratyahamprojjihaane
Saayam Madhyandine Vaa Trishavanamathavaa Santatam Vaa Jano Yah |
Sa Syaadaisvaryadhuryah Prabhavati Vacasaam Keertimuccaistanoti
Daaridryam Hanti Visvam Vasayati Suciram Vardhate Putrapautraih || 206 ||
Akincanopyekacitto Niyato Niyataasanah |
Prajapamscaturo Maasaan Ganesaarcanatatparah || 207 ||
Daridrataam Samunmoolya Saptajanmaanugaamapi |
Labhate Mahateem Lakshmeemityaagnyaa Paaramesvaree || 208 ||
Aayushyam Veetarogam Kulamativimalam Sampadascaartinaasah
Keertirnityaavadaataa Bhavati Khalu Navaa Kaantiravyaajabhavyaa |
Putraah Santah Kalatram Gunavadabhimatam Yadyadanyacca Tatta –
Nnityam Yah Stotrametat Pathati Ganapatestasya Haste Samastam || 209 ||
Gananjayo Ganapatirherambo Dharaneedharah |
Mahaaganapatirbuddhipriyah Kshipraprasaadanah || 210 ||
Amoghasiddhiramrutamantrascintaamanirnidhih |
Sumangalo Beejamaasaapoorako Varadah Kalah || 211 ||
Kaasyapo Nandano Vaacaasiddho Dhundhirvinaayakah |
Modakairebhiratraikavimsatyaa Naamabhih Pumaan || 212 ||
Upaayanam Dadedbhaktyaa Matprasaadam Cikeershati |
Vatsaram Vighnaraajosya Tathyamishtaarthasiddhaye || 213 ||
Yah Stauti Madgatamanaa Mamaaraadhanatatparah |
Stuto Naamnaa Sahasrena Tenaaham Naatra Samsayah || 214 ||
Namo Namah Suravarapoojitaanghraye
Namo Namo Nirupamamangalaatmane |
Namo Namo Vipuladayaikasiddhaye
Namo Namah Karikalabhaananaaya Te || 215 ||
Kinkineeganaracitacaranah
Prakatitagurumitacaarukaranah |
Madajalalahareekalitakapolah
Samayatu Duritam Ganapatinaamnaa || 216 ||
|| Iti Sreeganesapuraane Upaasanaakhande Eesvaraganesasamvaade
Ganesasahasranaamastotram Naama Shatcatvaarimsodhyaayah ||
Also View:
12 Names of Lord Ganesha | 32 Names | 108 Names Of Lord Ganesha | 1000 Names of Lord Ganesha
Ganesh Gayatri Mantra | Dwadasanama Stotram | Maha Ganapathi Sahasranama Stotram